Monthly Archives: March 2024

मतदानं महत्तरम् (भागः ३३२) 30-03-2024

EPISODE – 332

नूतना समस्या –

“मतदानं महत्तरम्”

പ്രഥമസ്ഥാനം

“मतदानं महाकार्यं
मतभेदे ज्वलत्यपि ।
मतिचिन्तनसाध्यं तत्
मतदानं महत्तरम् ॥”

Ardra Sajeev

“അഭിനന്ദനങ്ങൾ”

 

 

ജലാഷ്ടകം

ഗ്രീഷ്മാരംഭേ യഥാപൂർവം
സോഷ്ണം ജാതം മഹീതലം!
ജലദിനം സമായാതം (മാർച്ച് 22)
സ്മാരയജ്ജലവൈഭവം!!

ജലാത്തു ജായതെ ജീവ:
ജലേനൈവ വിവർധതെ!
ജലാഭാവേ ഭവേന്നാശ:
ജലം ഹി ജീവനൗഷധം!

കൂപാദ്ധി ജായതെ വാരി
നാളികായാസ്തു കർഹിചിത് !
തത്സർവം സലിലം ഹന്ത
വർഷാദേവ സമുദ്ഗതം!

ജലം ഭൂരി പിബേന്മർത്യ :
ജലം തേ ജീവനൗഷധം!
ജലാഭാവേ ഭവേദ്ദേഹം
സോഷ്ണമസ്വാസ്ഥ്യ പൂരിതം!

ജലം ന മലിനം കുര്യാത്
മൂത്രേണ ച മലേന ച
ജന്തൂനാം സ്നാപനം വർജ്യം
നിദാഘേഷു ജലാശയേ !

അമൃതം ജീവനം തോയം
പയോ ജീവനസാധകം!
നാമാന്തരാണി ചൈതാനി
പ്രസിദ്ധാനി മഹീതലേ !

ജലനാശോ ഭവേന്നൈവ
ജലം തു വിശ്വസംസ്ഥിതം!
രൂപാന്തരമവാപ്യൈതത്
നിലീനം ദേവതാസമം!

ജലാഷ്ടകമിദം നിത്യം
ഹൃദി കൃത്വാ വസേന്നര !
ആചരേച്ച യഥായോഗ്യം
നൂനം ഹി സ്വാസ്ഥ്യവാൻ ഭവേത്!!

Vijayan V Pattambi

निर्वाचनमहोत्सवः (भागः ३३१) २३-०३-२०२४

EPISODE – 331

नूतना समस्या –

“निर्वाचनमहोत्सवः”

प्रथमस्थानम्

“സമ്മതിം ദാതു മസ്മാകം
സന്ദർഭോഽയം സമാഗതഃ
ഘോഷിതസ് സർവകാരൈസ്തു
നിർവാചനമഹോത്സവഃ”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

सरस्वतीसम्मान् प्रभावर्मा वर्याय। द्वादशवर्षानन्तरमेव कैरलीसाहित्यस्य पुरस्कारप्राप्तिः।

नवदिल्ली- विख्यातः कैरलीसाहित्यकारः प्रभावर्मावर्यः अस्मिन् वर्षे सरस्वतीसम्मान् पुरस्काराय अर्हो अभवत्। रौद्रसात्विकम् इति काव्याख्यायिका एव सरस्वतीसम्मानाय परिगणिता। १५ लक्षं रूप्यकाणि, फलकं, प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवन्ति। कैरलीभाषायाः कृते लब्धः अङ्गीकार एव पुरस्कारः इति प्रभावर्मा अवदत्।

श्याममाधवम्, कनल्चिलम्प् रौद्रसात्विकम् इति काव्याख्यायिकाः सौपर्णिका अर्कपूर्णिमा, अविचारितम् इत्यादयः द्वादश कवितासमाहाराश्च प्रभावर्मा महाशयेन प्रकाशिताः सन्ति। माध्यमप्रवर्तकः गानकारश्च भवत्ययम्। चलचित्रगानरचनायै पुरस्कार अपि अनेन प्राप्तः।

डाः नारायणः गुरुवायूर् वेदपठनकेन्द्रस्य निदेशकत्वेन नियोजितः ।

गुरुवायूर् देवस्वेन समारब्धस्य वेद संस्कारपठनकेन्द्रस्य निदेश कत्वेन प्रमुख: संस्कृत पण्डितः अनुसन्धाननिपुणश्च डा नारायण ननम्पूतिरि वर्यः अवरोधितः। कोषिकोट सर्वकलाशालातः संस्कृतविभागस्य अध्यक्षपदात् विरतः वैय्याकरणः भवत्ययम् ।

विशत्यधिकासु अन्ताराष्ट्रसङ्गोष्ठीषु तथा सार्धशताधिकासु देशीयगोष्ठीषु च अनेन प्रबन्धाः अवतारिताः वर्तन्ते । मलयालं तथा कलामण्डलं सर्वकला शालयोः अतिथिरूपेण अध्यापकवृत्तिमाचरदयम् महानुभावः।
इदानीं कालटि श्री शङ्कराचार्य संस्कृत सर्वकलाशालायां डीन रूपेण एष प्रवर्तमानः विराजते । पण्डितेन अनेन नैके ग्रन्थाः विरचिताः सन्ति । शाकटायनीयप्रक्रिया, प्रवेशकम् , निबन्ध कुसुमाञ्जलिः’ Perspectives on Astadhyayi and other frontiers of Learming इत्याद्याः तेषु केचन भवन्ति । भट्टि काव्यस्य अनुवादने इदानीमपि व्यापृतस्य तस्य एषा स्थानलब्धि : संस्कृत प्रणयिनां सर्वेषां मोदाय अलम् ।

वित्तकोशात् विरता श्रीमती गीता भवति तस्य पत्नी । अभया पुत्री अभिजित् पुत्रश्च गुरपवनपुरेशस्य अनुग्रहादेव एषा स्थानलब्धिरिति चिन्तयन्नास्ते अयं विनयान्वितः पण्डित 😐

२०२४-२५ अध्ययनवर्षस्य कृते पाठ्यपुस्तकानि सज्जानि- शिक्षामन्त्री।

तिरुवनन्तपुरम्- २०२४-२५ अध्ययनवर्षाय पाठ्यपुस्तकानां राज्यस्तरीयं वितरणं तिरुवनन्तपुरे सम्पन्नम्।

तिरुवनन्तपुरं कोट्टण् हिल् सर्वकारीय उच्चतरविद्यालये सार्वजनीनशिक्षामन्त्री वि शिवन् कुट्टिवर्यः उद्घाटनं निरवहत्। २,४,६,८,१० वर्गाणां कृते एव पुस्तकानि वितरितानि। शिष्टानां वर्गाणां कृते पुस्तकानि मेय् मासस्य प्रथमे सप्ताहे भविता। कोट्टण् हिल् विद्यालये सम्पन्नस्य कार्यक्रमस्य वीडियो शिक्षामन्त्रिणा जालपुटे विन्यस्तम्। इतः परं फोट्टोस्टाट् पठनस्य आवश्यकता नास्ति पाठपुस्तकानि सज्जानि इत्यपि मन्त्रिणा जालपुटे लिखितम्।

वन्द्या हि वनिता सदा (भागः ३३०) 16-03-2024

EPISODE – 330

नूतना समस्या –

“वन्द्या हि वनिता सदा”

प्रथमस्थानम्

“വനിതാ പൂജ്യതേ യത്ര
രമതേ തത്ര ദേവതാ
രീതിരേഷാ പുരാ ലോകേ
വന്ദ്യാ ഹി വനിതാ സദാ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

सूर्यतापः प्रवर्धते (भागः ३२९) 09-03-2024

EPISODE – 329

नूतना समस्या –

“सूर्यतापः प्रवर्धते”

प्रथमस्थानम्

“मीनमासे समारब्धे
शुष्का जाता जलाशयाः ।
कालमेघविनिर्मुक्तः
सूर्यताप: प्रवर्धते ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”