Monthly Archives: February 2024

प्रभातेष्विव पक्षिणः (भागः ३२८) 02-03-2024

EPISODE – 328

नूतना समस्या –

“प्रभातेष्विव पक्षिणः”

പ്രഥമസ്ഥാനം

“പ്രാത: കാലേ പ്രബുദ്ധദ്ധ്വം
രേ രേ ധർമൈകലോലുപാ:
ഘോഷയധ്വം സുസന്ദേശാൻ
പ്രഭാതേഷ്വിവ പക്ഷിണ: “

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

कष्टं! नष्टं हि यौवनम् (भागः ३२७) २४-०२-२०२४

EPISODE – 327

नूतना समस्या-

“कष्टं! नष्टं हि यौवनम्”

प्रथमस्थानम्

प्रवासहेतुना पूर्वं
दृष्टं नैव प्रियामुखम् ।
दरवाणीं प्रवश्यन् मे
कष्टं नष्टं हि यौवनम् ॥

Sridevi

“अभिनन्दनानि।”

 

ज्ञानपीठपुरस्कारः- गुल्सार् वर्यः जगद्गुरुः रामभद्राचार्यश्च पुरस्कृतौ।

नवदिल्ली- २०२३ वर्षस्य ज्ञानपीठपुरस्कारः घोषितः। विख्यातः उर्दूभाषाकविः हिन्दीगानकारश्च श्रीमान् गुल्सार् वर्यः तथा संस्कृतपण्डितः रामभद्राचार्यश्च पुरस्कृतौ भवतः।

२००२ तमे वर्षे साहित्य अकादमीपुरस्कारेण समादृतः गुल्सार् वर्यः २००४ तमे वर्षे पद्मभूषण् पुरस्कारेणापि आदृतः अभवत् तथा २०१३ तमे वर्षे दादा साहेब् फाल्के पुरस्कारं च प्राप्तवानयम्।

चित्रकूटस्थस्य तुलसीपीठस्य संस्थापकः मेधावीच भवति रामभद्राचार्यः संस्कृते शताधिकानि पुस्तकानि अनेन विरचितानि।

दानकर्म समाचर (भागः ३२६) 17-02-2024

EPISODE – 326

नूतना समस्या –

“दानकर्म समाचर”

പ്രഥമസ്ഥാനം

“दानं करोतु निर्लोभ –
मन्नं वस्त्रं तथा धनम् ।
आजीवं सुखलाभाय
दानकर्म समाचर” ॥

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

त्यज मित्रक भीरुताम् (भागः ३२५) 10-02-2024

EPISODE – 325

नूतना समस्या –

“त्यज मित्रक भीरुताम्”

പ്രഥമസ്ഥാനം

“ധീരോ വിജയതേ ലോകേ
ന ഹി ഭീരു: കദാചന
നൂനം സത്യമിദം വാക്യം
ത്യജ മിത്രക! ഭീരുതാം”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

ओ के मुन्षी पुरस्कारः डा : नारायणन् नम्पूतिरि वर्याय ।

ओ के मुन्षी पुरस्कार समर्पणं तथा अनुस्मरणप्रभाषणं च ए के पि ओरियन्टल् पब्लिक् पुस्तकालये समायोजयत् । सदनं नारायण : संस्कृतपण्डिताय डा नारायणन् नम्पूतिरि वर्याय पुरस्कारं समार्पत् । कोषिक्कोट् सर्वकलाशालायाः संस्कृतविभास्य अध्यक्ष : आसीत् पुरस्कारजेता । गत वर्षे कुर्याक्कुमास्टर् स्मारक पुरस्कारेण अपि स : पुरस्कृतः आसीत् ।

विद्वान् ए के कृष्णन् मास्टर स्मारक समित्या पुरस्कारोयं आयोजितः वर्तते । डा . श्रीधरन् टि राधाकृष्णन् ‘ ओ के भार्गवन् टि पि सुनिल् कुमार् के पि विजयकृष्णन् च तत्र भागभाज : आसन् ॥