Monthly Archives: September 2023

भारतीय-हरितान्दोलनस्य पिता एम्-एस्- स्वामिनाथन् वर्यः दिवंगतःl

चेन्नै- भारतीय-हरितान्दोलनस्य पिता तथा विख्यातः कृषिशास्त्रज्ञः एं०एस्० स्वामिनाथन् वर्यः निर्यातः। चैन्नै पुर्यां स्वकीये भवने एवासीत्तस्यान्त्यम्। आमयपीडितः दीर्घकालं यावत् चिकित्सायामासीत्।

मङ्कोम्प् साम्बशिवन् स्वामिनाथन् इति एं०एस्० स्वामिनाथन् १९२५ आगस्त् ७ दिनाङ्के तमिल् नाटु राज्ये कुम्भकोणं देशे भूजातः। केरलेषु आलप्पुष जिल्लायां कुट्टनाट् देशे पुलिङ्कुन्न् मङ्कोम्प् इति स्थले आसीत् अस्य पूर्विकगृहम्।
१९४० तमे वर्षे अनन्तपुर्यां महाराजकलालये उन्नताध्ययनम् आरब्धवानयम्। ततः सस्यशास्त्रे बिरुदं सम्पाद्य कृषिशास्त्रे उपरिपठनाय तमिल्नाटु कार्षिकसर्वकलाशालायाम् अध्ययनम् अन्ववर्तत।

अध्ययनानन्तरं भारते कार्षिकानुसन्धानसंस्थायाम् कार्यं कृतवान्। देशविदेशेभ्यः कृषिविज्ञाने बहून् पुरस्कारान् अवाप्तवानयम्। भक्ष्योत्पादने भारतं स्वयंपर्याप्ततामवाप्तुम् अस्य अतुलं योगदानमासीत्।

विद्या नित्यसुखप्रदा (भागः ३०६) 30-09-2023

EPISODE 306

नूतना समस्या –

“विद्या नित्यसुखप्रदा”

പ്രഥമസ്ഥാനം

“ശൈശവേ യൗവനേ ചൈവ
വാർധകേ ച തതഃ പുനഃ
സമ്യക് സമാർജിതാ സേയം
വിദ്യാ നിത്യസുഖപ്രദാ”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

सर्वं हि विधिकल्पितम् (भागः ३०५) 23-09-2023

EPISODE – 305

 नूतना समस्या –

“सर्वं हि विधिकल्पितम्”

പ്രഥമസ്ഥാനം

“സൗരയൂഥഗ്രഹാസ്തേഷാ-
മുപഗ്രഹാശ്ച താരകാ:
സ്വധർമനിരതാ: നിത്യം
സർവ്വം ഹി വിധികല്പിതം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

मन्दिरेषु पौरोहित्ये नार्यः अपि नियोजिताः। तमिल् नाटु राज्यम् इतिहासं रचयति।

चेन्नै- जातिभेदं विना मानवेषु सर्वे मन्दिरार्चकवृत्तौ नियोक्तुमर्हाः इति निर्णयानन्तरं नार्यः अपि अर्चनविधौ नियोक्तुमद्यते तमिल्नाटु सर्वकारः। श्रीरंगं श्रीरंगनाथमन्दिरे पुरोहितप्रशिक्षणकेन्द्रे प्रशिक्षिताः एस़्-कृष्णवेणी, एस्-रम्या, रञ्जिता इत्येताः नार्यः एव नियुक्ताः। एताः अचिरेण राज्यस्थे वैष्णवमन्दिरे सहार्चकवृत्तौ नियुक्ताः भविष्यन्ति। मन्दिरपौरोहित्ये प्रशिक्षणं पूर्तीकृताः एताः नार्यः अस्मिन् रंगे प्रथमाः सन्ति।

चेन्नैपुर्यां गतदिने आयोजिते समारोहे राज्य देवस्वं विभागमन्त्री शेखर् बाबू वर्यः एतासां कृते प्रमाणपत्राणां वितरणं कृतवान्।

निपा वैराणुबाधा- केन्द्रीयसङ्घः कोषिक्कोट् मण्टले। ११ जनानां वैराणुपरीक्षणफलम् अद्य आयाति।

कोषिक्कोट्- निपा वैराणुबाधायाः भूमिकायां प्रतिरोधप्रवर्तनानाम् एकोपनाय केन्द्रीयसङ्घः कोषिक्कोट् मण्डलम् आगच्छत्। डो हिमान्षु चौहानस्य नेतृत्वे पञ्चाङ्गसङ्घः एव समायातः। एतो केन्द्रिय स्वास्थ्य मन्त्रालये उन्नतपदवीम् आवहन्तः सन्ति। मण्डलाधिकारिणा तथा राज्य स्वास्थ्यविभागस्य कर्मकरैश्च साकं सङ्घः प्राथमिकम् आशयविनिमयम् अकरोत्।
राज्यप्रशासनेन स्वीकते प्रतिरोधव्यापारे संघः तृप्तिं प्राकटयत्।

तस्मिन्नन्तरे कोषिक्कोट् मण्डले एकोपि वैराणुबाधया चिकित्सालयं प्रवेशितः। अतः मण्डले एकसप्ताहपर्यन्तं सार्वजनीनकार्यक्रमाः स्थगिताः। सर्वे विद्यालयाः दिनत्रयं यावत् पिहिताः भविष्यन्ति।

शासको जनसेवकः (भागः ३०४) 15 – 09-2023

EPISODE – 304

नूतना समस्या –

“शासको जनसेवकः”

പ്രഥമസ്ഥാനം

“शासको दुःखसंहर्ता
शासको विघ्नवारक : ।
शासको जननेता न
शासको जनसेवक:॥”

Ramachandran

“അഭിനന്ദനങ്ങൾ”

 

तापो ग्रीष्मसमो∫भवत्(भागः ३०३) 09-09-2023

EPISODE – 303

नूतना समस्या –

“तापो ग्रीष्मसमो∫भवत्”

പ്രഥമസ്ഥാനം

“सपदि चागते धूर्ते
विपदि पतिता वधू :
तस्या: चित्ते शरीरे च
तापो ग्रीष्मसमोfभवत् ॥”

Sridevi

“അഭിനന്ദനങ്ങൾ”