Daily Archives: March 27, 2023

हासो∫यं विलयं गतः (भागः २८०) 01-04-2023

EPISODE 280

नूतना समस्या –

“हासो∫यं विलयं गतः”

പ്രഥമസ്ഥാനം

“ആയുർവർധകമിത്യാഹു-
ർഹാസ്യം വൈദ്യവിശാരദാ:
ധിക് കഷ്ടം! സാമ്പ്രതം ലോകേ
ഹാസോഽയം വിലയം ഗത:”

Atheetha

“അഭിനന്ദനങ്ങൾ”

 

हास्यसम्राट् इन्नसेन्ट् कालयननिकान्तर्गतः।

कोच्ची- कैरलीचलचित्रमण्डले हास्यस्य नूतनं मुखमुद्घाटितवान् इन्नसेन्ट् इति महानटः दिवंगतः। कोच्चीनगरे लेक् षोर् चिकित्सालये रविवासरे रात्रौ १०-३० वादने आसीत् तस्यान्त्यम्। अर्बुदरोगग्रस्तः स दीर्घकालं चिकित्सायामासीत्। अमेरिकापर्यटनानन्तरं न्यूमोणियाबाधया एव वारत्रयात् पूर्वं स चिकित्सालयं नीतः।

चलचित्रनटः, चलचित्रनिर्माता, भूतपूर्वलोकसभासदस्य- श्चासीत् इन्नसेन्ट्। ७०० अधिकेषु चलचित्रेषु स अभिनीतवानयम्। एषु मलयालं, हिन्दी, कन्नट, तमिळ् भाषाचलच्चित्राणि अन्तर्भवन्ति।

सर्वमपि कार्यं हास्यरसपूर्वकम् अवतारयितुं तस्य महत् प्रागद्भ्यमासीत्। स महान् ग्रन्थकारश्चासीत्। कान्सर् वार्डिले चिरि इति स्वकीयम् अर्बुगरोगानुभवपुरस्सरं तेन कृतः ग्रन्थः ७५००० अधिकाः आपणे विक्रीताः।

२०१४ तमे वर्षे वामपक्षीयदलस्य समर्थनेन स चालक्कुटी निर्वाचनक्षेत्रात् लोकसभासदस्यः अभवत्।