Daily Archives: September 23, 2022

श्रेष्ठतायै विद्यालयीयशिक्षा- डो-एं ए खादर् समित्याः अभिवेदने द्वितीयभागमपि मुख्यमन्त्रिणे समार्पयत्।

केरलीय शिक्षारीतेः समूलपरिष्करणं लक्ष्यीकृत्य साध्यताध्ययनार्थं नियुक्ता डा एं ए खादर् समितिः तस्याः अभिवेदनस्य द्वितीयं भागं मुख्यमन्त्रिणे समार्पयत्।

प्रथमभागे अभिवेदने विद्यालयानां घटनारूपाणि कार्याणि एव मुख्यतया प्रत्यपादयत्। परं द्वितीये भागे प्राधान्येन अक्कादमिककार्याण्येव पर्यगणयत्।

सार्वत्रिकशिक्षायाः सङ्कलितशिक्षायाश्च गुणवत्तायै भीषारूपेण विपणनक्षेत्रं परिवर्तितमभवत्। अस्मिन् साहचर्ये एव सर्वान् छात्रान् परिगणय्य सङ्कलितरूपेण नीत्यधिष्ठितां गुणवत्ताशिक्षां केरलेषु प्रायोगिकं कर्तुम् अभिवेदनस्थाः सूचनाः साहाय्यकाः भविष्यन्तीति आशास्महे।

वयोनुगुणा शिक्षा एव अधुना विद्यालयेषु प्रचलति। सा अनुवर्तयेत्। सममेव शेषीमपि परिगणयेत्। एव वृत्तिविषयमपि शिक्षाया‌ः भागं भवेति। छात्राणां पठनेन उद्ग्रथितरूपेण वृत्तिविषयमपि संयोजयेत्।

अध्ययनदिनानि अध्ययनसमयम् इत्यादिविषयेष्वपि अभिवेदने व्यक्ता सूचना अस्ति।