Daily Archives: July 25, 2021

प्रश्नोत्तरम् (भागः १९४) – 31-07-2021

EPISODE – 194

 

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वं छात्रः। —–कार्यम् अध्ययनम्। (क) तव  (ख) युवयोः  (ग) युष्माकम्
  2. युवां भृत्यौ। —— सेवा उत्तमा। (क) युष्माकम् (ख) तव  (ग) युवयोः
  3. यूयं बालिकाः। —–परीक्षापरिणामः समीचीनः। (क) युवयोः  (ख) युष्माकम् (ग) तव
  4. अहं छात्रः। ——-नाम रमेशः। (क) तव  (ख) मम  (ग) आवयोः
  5. आवां बालकौ। —–मित्रं  नरेन्द्रः। (क) आवयोः (ख) मम  (ग) अस्माकम्
  6. वयम् अध्यापकाः। ——धर्मः अध्यापनम्।(क) मम (ख) आवयोः  (ग) अस्माकम्
  7. त्वं कृषकः। ——कार्यं कर्षणम्। (क) तव (ख) मम (ग) त्वम्
  8. युवां नर्तक्यौ। ——रमणीयम्। (क) तव (ख) युवयोः  (ग) युष्माकम्
  9. यूयं बालकाः। ——स्वभावः चञ्चलः। (क) अस्माकम् (ख) तव  (ग) युष्माकम्
  10. वयं छात्राः। ——-कार्यम् अध्ययनम्। (क) अस्माकम् (ख) आवयोः (ग) युष्माकम्

ഈയാഴ്ചയിലെ വിജയി

SRIDHIL K H

“അഭിനന്ദനങ്ങൾ”

ओलिम्पिक्स् भारोद्वहनस्पर्धायां भारतस्य मीराबाय् चानु रजतपतकम् अवाप।

टोक्यो- १३० कोट्यधिकानां भारतीयानाम् अभिमानरूपेण ओलिम्पिक्स् क्रीडायां वनिता विभागे ४९ कि.ग्रां भारोद्वहने मणिप्पूर् देशीया मीराबाय् चानू रजतपतकमवाप्तवती। अनेन ओलिम्पिक्स् क्रीडायां भारतीयवनितानां श्रेष्टप्रशस्त्यै सा पात्रमभवत्।

क्रीडायाः प्रथमदिने भारतीयानां पतकलाभः इदम्प्रथमतया एव। तद्वत् ओलिम्पिक्स् क्रीडायां रजतपतकं प्राप्ता द्वितीयवनिता अस्ति मीरा। पूर्वं २०१६ रियो ओलिम्पिक्स् क्रीडायां बाट्मिन्टन् क्रीडायां पी.वी. सिन्धू रजतकमलं प्राप्तवती आसीत्। २००० वर्षे सिड्नी ओलिम्पिक्स् क्रीडायां कर्णं मल्लेश्वरी भारोद्वहने काचकमलं चावाप्तवती।