Daily Archives: January 3, 2021

कोविड् निवारकौषधं राष्ट्रे उपयोक्तुम् अनुमतिः।

नवदिल्ली- राष्ट्रे कोविड्  कोविड् प्रतिरोधकौषधस्य उपयोगाय औषधबलाध्यक्षः अनुमतिमदात्। आपातकाले उपयोगायैव अनुमतः। ओक्स्फर्ड् विश्वविद्यालयेन संयोज्य सिरम् इन्स्टिट्यूट् इति संस्थया विकासितं कोविषील्ड् इति निवारकौषधं, तथा भारत् बयोटेक् संस्थया विकासितं कोवाक्सिन् इति निवारकौषधं च एवमनुमतेषु अन्तर्भवतः। सोडस् काडिला इति संस्थायाः सैकोव् -डि इत्यस्य तृतीयचरणपरीक्षणायापि अनुमतिम् अदात्।

     केन्द्रीय-औषधगुणवत्ता नियन्त्रकसंधस्य (शी.डी.एस्.सी.ओ) विषयविशेषज्ञसमितिरेव कोवाक्सिन् इति निवारकस्य आपदि उपयोगाय नियन्त्रणेन सह फलोदयसूचनाम् अदात्। अनया अनुमत्या कोविड् निवारकौषधं वितरणाय सज्जं भवेत्।।

व्याधेस्तु शमनं भवेत् (भागः १६५) – 09-01-2021

EPISODE – 165

नूतना समस्या –

“व्याधेस्तु शमनं भवेत्”

ഒന്നാംസ്ഥാനം

പഥ്യേനൈവൗഷധം നിത്യം
തഥാ ച മിതഭോജനം
വ്യായാമേ കൃത്യനിഷ്ഠാചേത്
വ്യാധേസ്തു ശമനം ഭവേത്

Nrayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १६५) – 09-01-2021

EPISODE- 165

 

 

प्रश्नोत्तरम्।

 

 

 

  1. आवां पुस्तकम् ——-। (क) अपठाव  (ख) अपठताम्  (ग) अपठतम्
  2. अहं घटीम् ——–। (क) अपश्यत्  (ख) अपश्यः  (ग) अपश्यम्
  3. ते बालकाः वार्ताम् ——-। (क) अशृणुम  (ख) अशृण्वन्  (ग) अशृणुत
  4. सः ह्यः चलनचित्रम् ——–। (क) अपश्यत्  (ख) अपश्यः  (ग) अपश्यम्
  5. यूयं किं कार्यम् ——।(क) अकुर्वन्  (ख) अकुर्म  (ग) अकुरुत
  6. एतौ वानरौ फलम् ——–। (क) अखादाव  (ख) अखादताम्  (ग) अखादतम्
  7. एते बालिके जलम् ——–।(क) अपिबताम् (ख) अपिबाव  (ग) अपिबतम्
  8. ह्यः अहं विद्यालयं न ——–। (क) अगच्छः  (ख) अगच्छम्  (ग) अगच्छत्
  9. ताः महिलाः भोजनम् ——–। (क) अपचाम  (ख) अपचत  (ग) अपचन्
  10.  आवां गीतम् ——-। (क) अगायाव  (ख) अगायताम्  (ग) अगायतम्

ഈയാഴ്ചയിലെ വിജയി

ARJUN SURESH

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ:

  • Arjun Suresh
  • Maya P R
  • Leena K S
  • Krishnakumari
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”