कोविड् निवारकौषधं राष्ट्रे उपयोक्तुम् अनुमतिः।

नवदिल्ली- राष्ट्रे कोविड्  कोविड् प्रतिरोधकौषधस्य उपयोगाय औषधबलाध्यक्षः अनुमतिमदात्। आपातकाले उपयोगायैव अनुमतः। ओक्स्फर्ड् विश्वविद्यालयेन संयोज्य सिरम् इन्स्टिट्यूट् इति संस्थया विकासितं कोविषील्ड् इति निवारकौषधं, तथा भारत् बयोटेक् संस्थया विकासितं कोवाक्सिन् इति निवारकौषधं च एवमनुमतेषु अन्तर्भवतः। सोडस् काडिला इति संस्थायाः सैकोव् -डि इत्यस्य तृतीयचरणपरीक्षणायापि अनुमतिम् अदात्।

     केन्द्रीय-औषधगुणवत्ता नियन्त्रकसंधस्य (शी.डी.एस्.सी.ओ) विषयविशेषज्ञसमितिरेव कोवाक्सिन् इति निवारकस्य आपदि उपयोगाय नियन्त्रणेन सह फलोदयसूचनाम् अदात्। अनया अनुमत्या कोविड् निवारकौषधं वितरणाय सज्जं भवेत्।।

Leave a Reply

Your email address will not be published. Required fields are marked *