Daily Archives: October 12, 2020

वर्षमेकं वृथाभवत् (भागः १५३) – 17-10-2020

EPISODE – 153

नूतना समस्या-

“वर्षमेकं वृथाभवत्”

ഒന്നാംസ്ഥാനം

“ഭിഷഗ്വരേണ ഛാത്രേണ
വണിജാ കൃഷകേണ ച
പ്രത്യേകം സ്മര്യതേ നൂനം
വർഷമേകം വൃഥാഭവത്”

Naarayanan N

“അഭിനന്ദനങ്ങള്‍”

 

चलद्दूरवाणीपटेषु, धनपत्रेषु स्फटिकेषु च कोरोणाविषाणोः प्रभावः 28 दिनानि यावत् स्थास्यति।

सिड्नी-  नवीनकोरोणावैराणुः धनपत्र-स्फटिक-चलद्दूरवाणी प्रभृतीनां प्रतलेषु दिनानि यावत् स्थास्यतीति अन्ववेक्षणम्। ओस्ट्रेलिया राष्ट्रस्थे प्रशस्ते जैवसंरक्षणपरीक्षणालये एव एतादृशं परीक्षणं समायोजयत्।

     धनपत्रे स्फटिके च 2-3 दिनानि यावत् विषाणुः स्थास्यति इत्यासीत् पूर्वनिर्णयः। परन्तु टलद्दूरवाणी, स्फटिकं, काचनिर्मितपात्रं धनपत्रम् इत्यादिषु  28 दिनानि यावत् स्थातुं विषाणुः प्रभवति इति अधुनातनं पर्यवेक्षणं सूचयति।

     20 डिग्रि सेल्ष्यस् तापमाने कोरोणा विषाणुः 28 दिनानि यावत् स्थास्यतीति आवेदने वदति। विषाणुपठनवार्तापत्रिकायामेव सी.एस्.ऐ.आर्. संघस्य गवेषणावेदनं प्रकाशितम्।

     कार्पाससदृशवस्तुषु उपरितले अनुकूलावस्था चेत् 14 दिनानि यावत् विषाणुः स्थास्यति। वर्धिते तापमाने एतत् 16 होरारूपेण न्यूनतां प्राप्नोति। मांससंस्करणस्थलेषु शीतीकृतावस्थासु च कोविड् रोगव्यापनस्य साध्यता अधिका इति च आवेदने सुचयति।