Daily Archives: May 4, 2020

सुखदं गृहबन्धनम् (भागः-१३०) – ०९-०५-२०२०

EPISODE – 130

नूतना समस्या –

“सुखदं गृहबन्धनम्”

ഒന്നാംസ്ഥാനം

സ്വകീയജീവരക്ഷായൈ
തഥാ ച പൗരവാസിനാം
പൗരബോധം പുരസ്ക്കൃത്യ
സുഖദം ഗൃഹബന്ധനം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

अघ्ययनवर्षः अष्टमासपरिमितः भविष्यति।

तिरुवनन्तपुरम्- पूर्णपिधानस्य भूमिकायां विद्यालयेषु अध्ययनवर्षम् अष्टमासकालत्वेन न्यूनीकर्तुं पर्यालोचना। जूण् मासे अध्ययनवर्षस्य आरम्भः न साध्यः इति निश्चितप्रायः। अस्यामेवावस्थायां वर्षेस्मिन् अध्ययनकालस्य मासद्वयपर्यन्तं न्यूनीकरणं तदनुसृत्य पाठभागस्यापि न्यूनीकरणं चिन्त्यते।

राज्यशिक्षामन्त्रिभिः साकं केन्द्र मानवविभवमन्त्रालयस्य प्रतिनिधीनां चर्चायामेव अयं निर्णयः। कोविड् विमुक्तेषु राज्येषु विद्यालयानां प्रवर्तनाय केन्द्रस्यानुमतिरस्ति। परं साहचर्यस्य सुरक्षितत्वम् अवश्यम्भावि।

अध्ययनदिनानां न्यूनीकरणेन समं पाठभागानां परीक्षाणां च क्रमे व्यत्ययः भवेत्।