Category Archives: Prasnotharam Archives

प्रश्नोत्तरम् (भागः २१७) – 08-01-2022

EPISODE – 217

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पिता – नलिनि! अद्य भवत्याः सख्यः —–खलु। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  2. अहं प्रश्नान्  ——–। (क) पृच्छामि  (ख) पृच्छावः  (ग) पृच्छामः
  3. भवत्यः उत्तरं  ——। (क) वदतु  (ख) वदन्तु  (ग) वदति
  4. नलिनी – भवान् कष्टकरं प्रश्नं मा ——–। (क) पृच्छतु   (ख)  पृच्छतां   (ग)  पृच्छन्तु
  5. भोः आगच्छन्तु । वयमेव जयं ——–। (क) प्राप्नोमि   (ख) प्राप्नुवः  (ग) प्राप्नुमः
  6. पिता – प्रथमः प्रश्नः।——कन्दुकं उपरि क्षिपामि। (क) अहं  (ख) आवां  (ग) वयं
  7. किमर्थं सः अधः पतति। माया ——। (क) वदानि  (ख) वदतु  (ग) वदन्तु
  8. माया – कन्दुकं ग्रहणार्थं  तत्र कोsपि नास्ति। अतः अधः ——-। (क) पतति  (ख) पततः  (ग) पतन्ति
  9. पिता – समीचीनम्। रामः ——अनुजः।(क) कृष्णः  (ख) कृष्णस्य   (ग) कृष्णाय
  10. कृष्णस्य पिता शिवः। रामस्य पिता —–? (क) किम्  (ख) केन  (ग) कः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • MAYA P R
  • SATHI M
  • ADIDEV C S
  • THANISHK

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २१६) – 01-01-2022

EPISODE – 216

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुनीता – चिरात् दर्शनम् ? ——–उपविशतु। (क) आदच्छति  (ख) आगच्छतु (ग) आदच्छन्ति
  2. सुशीला – किं भगिनि ! बहुदिनेभ्यः आगच्छामि इति ——–। (क) चिन्तितवती  (ख) चिन्तितवान् (ग) चिन्तितवत्
  3. सुनीता – वाणी अपि आगतवती किम् ? ——–किं ददामि ? (क) पीत्वा  (ख) पिबति  (ग) पातुम्
  4. सुशीला – मास्तु भगिनि ! ——–आगतवती आहम्। (क) विवाहगृहस्य  (ख) विवाहगृहेण  (ग) विवाहगृहात्
  5. कथमस्ति ——–स्वास्थ्यम्। (क) भवत्याः  (ख) भवती  (ग) भवत्यै
  6. सुनीता – चिन्ता नास्ति।इदानीं किञ्चित्  उत्तमम् —— (क) सन्ति  (ख) अस्ति  (ग) स्तः
  7. रघुवीरः – ——-आगतवती भवती ? (क) किं  (ख) कुत्र  (ग) कदा
  8. सुशीला – ———-पूर्वम्  आगतवती । (क) दशनिमिषेभ्यः  (ख)  दशनिमिषम्  (ग)  दशनिमिषस्य
  9. भवान् ——-आगतवान् ? (क) कति  (ख) कुत्र  (ग) कुतः
  10. रघुवीरः – अद्य अस्माकं ——-कश्चन कार्यक्रमः आसीत्। (क) विद्यालये  (ख) विद्यालयस्य  (ग) विद्यालयाय

ഈയാഴ്ചയിലെ വിജയി

KALIDAS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Kalidas
  • Sathi M
  • Aditya T

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २१५) – 25-12-2021

EPISODE – 215

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रकाशः – अम्ब ! मम विद्यालये प्रवासः ——। (क) अस्ति (ख) स्तः  (ग) सन्ति
  2. अहम् अपि ——-वा ? (क) गच्छति  (ख) गच्छसि  (ग) गच्छामि
  3. माता – अहं कथं वदामि ? पिता खलु धनं ——। (क) ददति  (ख) ददाति (ग) ददसि
  4. प्रकाशः – भवती एव —- तातम्। (क) वदसि  (ख) वदन्तु  (ग) वदतु
  5. माता – कति —— गच्छन्ति भोः ? (क) छात्रः  (ख) छात्राः  (ग) छात्रौ
  6. प्रकाशः – मम ——सर्वेsपि  गच्छन्ति।(क) कक्ष्यायां  (ख) कक्ष्या  (ग) कक्ष्यायै
  7. ते सकर्वे धनमपि ———–। (क) दत्तवान्  (ख) दत्तवन्तः  (ग) दत्तवती
  8. माता – श्वः एव तातं ——-धनं नयतु। (क) पृच्छति  (ख) पृच्छसि  (ग) पृष्ट्वा
  9. प्रकाशः – ——–अनुमतिः प्राप्ता।अर्धं कार्यं समाप्तम्। (क) अम्बायाः (ख) अम्बायै  (ग) अम्बायाम्
  10. तातः – वत्स ! सर्वे गच्छन्ति खलु। ——–सह मिलित्वा गच्छतु। (क) सर्वै    (ख) सर्वैः  (ग) सर्वेषाम्

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् ९(भागः २१४) 18-12-2021

EPISODE – 214

 

 

प्रश्नोत्तरम्।

 

 

 

  1. छात्राः – अहो ! किम्  अद्य कक्ष्यायां बहूनि ——-सन्ति। (क) चित्रं  (ख) चित्रे  (ग) चित्राणि
  2. आचार्या – सर्वे —— वा ? (क) आगतवान्  (ख) आगतवन्तः  (ग) आगतवन्तौ
  3. छात्राः – आम् ——–आगतवन्तः। (क) सर्वे  (ख) सः (ग) तौ
  4. आचार्या – अद्य एतानि चित्राणि ——-खलु। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  5. अहं ——-ददामि। (क) सर्वे  (ख) सर्वेभ्यः  (ग) सर्वेषाम्
  6. यस्य नाम वदामि सः ———-। (क) उत्तिष्ठतु  (ख) उत्तिष्ठति  (ग) उत्तिष्ठन्ति
  7. नदीचित्रं ——-ददामि। (क) लतायाः  (ख) लतायै  (ग) लतायाम्
  8. रञ्जिता – मान्ये ! ——– गजचित्रं ददातु। (क) अहं   (ख) मया  (ग) मह्यम्
  9. दिनेशः –  ——- वृषभचित्रं ददातु। (क) तस्य  (ख) तस्यै  (ग) तस्याः
  10. आचार्या – ———किमपि न ददामि। सा कोलाहलं करोति। (क) चित्रायै  (ख) चित्रायाः (ग) चित्रायाम्

ഈയാഴ്ചയിലെ വിജയി

SALABHA M T

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Salabha M T
  • Maya P R
  • Harikrishnan

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २१३) – 11-12-2021

EPISODE – 213

 

 

प्रश्नोत्तरम्।

 

 

 

  1. गिरिजा – वयं विरामसमये कुत्रापि प्रवासं ———-। (क) करिष्यामः  (ख) करिष्यन्ति  (ग) करिष्यथ
  2. पतिः – वयमपि ——-सह गमिष्यामः। (क) ते  (ख) तैः  (ग) तस्य
  3. गिरिजा –  ——— कुत्र वासं  करिष्यामः ? (क) देहली  (ख) देहल्याः (ग) देहल्याम्
  4. पतिः – ते सर्वेsपि धर्मशालायां वासं ———। (क) करिष्यामः  (ख) करिष्यन्ति (ग) करिष्यामि
  5. अजितः – तात! श्वः आरभ्य मासं यावत् विरामः ——। (क) सन्ति  (ख) स्तः  (ग) अस्ति
  6. पतिः – आगामि सप्ताहे प्रवासः ——–। (क) भविष्यति  (ख) भविष्यतः  (ग) भविष्यन्ति
  7. माता – पुत्रौ उष्णजलं ——-। (क) पास्यति  (ख) पास्यतः  (ग) पास्यन्ति
  8. पिता – वयं तत् कथं ——–। (क) नेष्यामि  (ख) नेष्यावः  (ग) नेष्यामः
  9. समीचीनं जलं मार्गे अपि ——-। (क) भविष्यति  (ख) भविष्यतः  (ग) भविष्यन्ति
  10. तत् वयं ——-। (क) क्रेष्यति (ख) क्रेष्यामः  (ग) क्रेष्यावः

 

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २१२) – 04-12-2021

EPISODE – 212

 

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पुत्री – अम्ब ! —–बुभुक्षा  अस्ति। (क) महान्  (ख) महती  (ग) महत्
  2. माता – सुधे ! ——-त्वरा ? (क) किमर्थम्  (ख) कः  (ग) कुत्र
  3. पुत्री – मम विद्यालये वार्षिकोत्सवः ——-।(क) सन्ति (ख) स्तः (ग) अस्ति
  4. तत्र नाटकं,गीतं ,नृत्यं,भाषणम् इत्यादि कार्यक्रमाः ——। (क) अस्ति (ख) सन्ति (ग) अस्ति
  5. माता – भवती वार्षिकोत्सवे किं ——? (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  6. पुत्री – वृन्दगाने अहम् ——-। (क) अस्ति  (ख)  अस्मि  (ग) सन्ति
  7. बालकाः केवलं नाटके ——। (क) अस्ति  (ख) स्तः  सन्ति
  8. वयं बालिकाः  खो – खो क्रीडायाम् ——-। (क) स्मः  (ख) अस्ति  (ग) स्तः
  9. दौ  बालकौ विनोदनाटके ——-। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  10. माता – —–खलु मम पुत्री । (क) निपुणः  (ख) निपुणौ  (ग) निपुणा

ഈയാഴ്ചയിലെ വിജയി

ADITHYA T

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २११) – 27-11-2021

EPISODE – 211

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रदीपः – अरुण! भवतः गणितपुस्तकं ——-किम् ? (क) ददाति  (ख) ददासि  (ग) दद्मः
  2. अरुणः – भवान् किमर्थं ——नागतवान् ? (क) विद्यालयः  (ख) विद्यालयस्य  (ग) विद्यालयं
  3. प्रदीपः – मम अतीवशिरोवेदना आसीत् ।अतः शयनं ——- (क) कृतवती  (ख) कृतवान्  (ग) कृतवन्तः
  4. अरुणः – इतिहासपुस्तकं भवान् इतोSपि न ——-। (क) दत्तवान् (ख) दत्तवती  (ग) दत्तवन्तः
  5. प्रदीपः – श्वः सायङ्काले भवतः पुस्तकं ——-। (क) ददाति (ख) दत्तः  (ग) दास्यामि
  6. ज्योतिः – प्रदीप ! भवान् असत्यं ——किम् ? (क) वदामि (ख) वदति  (ग) वदामः
  7. श्वः भवान् बन्धुगृहं ———। (क) गमिष्यति (ख) गमिष्यामि  (ग) गमिष्यन्ति
  8. परश्वः  आगमिष्यति। कदा गणितं ——। (क) लेखिष्यामः (ख) लेखिष्यन्ति (ग) लेखिष्यति
  9. प्रदीपः – अहं ——-। (क) विस्मृतवती (ख) विस्मृतवान्  (ग) विस्मृतवन्तः
  10. परश्वः निश्चयेन पुस्तकं ——-। (क) दास्यामः  (ख) दास्यन्ति  (ग) दास्यामि

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २१०) – 20-11-2021

EPISODE – 210

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पिता – आगच्छतु ! यात्रा —–आसीत् ? (क) कथम्  (ख) किम्  (ग) कः
  2. जयरामः –  सम्यक् —— तातः। (क) आसन्  (ख) आस्म  (ग) आसीत्
  3. पिता – भवान् कदा मुम्बई ——-। (क) प्राप्तवती (ख) प्राप्तवान्  (ग) प्राप्तवन्तः
  4. जयरामः – अहं सोमवासरे प्रातः सप्त—– एव प्राप्तवान्। (क) वादने  (ख) वादनम्  (ग) वादनस्य
  5. पिता – अनन्तरं ——-किं किं कृतवान् ? (क) भवती  (ख) भवन्तः  (ग) भवान्
  6. जयरामः – ततः ——-गृहं गतवान् । (क) मित्राय  (ख) मित्रे  (ग) मित्रस्य
  7. तत्रैव स्नानं कृत्वा उपाहारं ———। (क) खादितवती  (ख) खादितवान्  (ग) खादितवन्तः
  8. पिता – ——एकः एव गतवान् ? (क) भवान्  (ख) भवती (ग) सा 
  9. जयरामः – नैव । मम मित्रम् अहं च ——-। (क) गतवती  (ख) गतवन्तः  (ग) गतवन्तौ
  10. कार्यक्रमः न —— आसीत् । (क) आरब्धः  (ख) आरब्धा  (ग) आरब्धम्

ഈയാഴ്ചയിലെ വിജയി

SREESHA S K

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreesha  S K
  • Maya P R
  • Adithyan K M
  • George Titus
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २०९) – 13-11-2021

EPISODE – 209

 

प्रश्नोत्तरम्।

 

 

 

  1. अधिकारी – सुधाकर ! शीघ्रं लिपिकारम्  ——–। (क) आह्वयति  (ख) आह्वयतु (ग) आह्वयसि
  2. सुधाकरः – अद्य लिपिकारः ———। (क) नागतवती  (ख) नागतवत्  (ग) नागतवान्
  3. —-हरिद्वारं गतवान्। (क) सः  (ख) सा  (ग) तत्
  4. अधिकारी – ह्यः ——धनम्  आनीतवान्  किम् ? (क) वित्तकोषे  (ख) वित्तकोषतः  (ग) वित्तकोषेण
  5. सुधाकरः – आम् ! ह्यः अहं रमेशः च वित्तकोषं ———-। (क) गतवन्तौ  (ख) गतवती  (ग) गतवन्तः
  6. अधिकारी – ह्यः सर्वे किं किं कार्यं ——-? (क) कृतवान्   (ख) कृतवन्तौ  (ग) कृतवन्तः
  7. सुधाकरः – ह्यः रामगोपालः गणनां ——-। (क) समापितवान्  (ख) समापितवन्तौ  (ग) समापितवन्तः
  8. गीता पत्राणि  ———। (क) लिखितवान्  (ख) लिखितवती  (ग) लिखितवन्तः
  9. अधिकारी – श्रीलता कुत्र ——–। (क)गतवान्  (ख) गतवन्तौ (ग) गतवती
  10. सुधाकरः – श्रीलता अस्वस्था इति ——–। (क) श्रतवती  (ख) श्रुतवान्  (ग) श्रुतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Ananthakrishnan T G

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Ananthakrishnan T G
  • Bhavya N S
  • Adithya T
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २०८) – 06-11-2021

EPISODE- 208

 

प्रश्नोत्तरम्।

 

 

 

  1. गिरीशः – हरि ओम् । कः —–? (क) भषति  (ख) वदति  (ग) गच्छति
  2. ——गिरीशः  वदामि। (क) अहं  (ख) त्वम्  (ग) सः
  3. गृहे कोsपि ——-किम् ? (क) नास्मि  (ख) नासि  (ग) नास्ति
  4. अनन्तः – —–सन्ति। (क) सर्वे  (ख) सः  (ग) तौ
  5. गिरीशः – त्वं किं —–? (क) करोति  (ख) करोमि  (ग) करोषि
  6. अनन्तः – अहं पठामि। उत्तरं —–। (क) लिखामि  (ख) लिखसि (ग) लिखति
  7. तव अनुजौ किं ——? (क) करोति (ख) कुरुतः (ग) कुर्वन्ति
  8. गिरीशः – मम ——शालां गच्छतः। (क) अनुजः (ख) अनुजाः (ग) अनुजौ
  9. अहं पिता च ——गच्छावः। (क) विद्यालयं  (ख) विद्यालयस्य  (ग) विद्यालये
  10. अनन्तः – अद्य त्वमपि विद्यालयं —–। (क) गच्छति (ख) गच्छ  (ग) गच्छामि

ശരിയുത്തരങ്ങൾ

  1. वदति
  2. अहम्
  3. नास्ति
  4. सर्वे
  5. करोषि
  6. लिखामि
  7. कुरुतः
  8. अनुजौ
  9. विद्यालयम्
  10. गच्छ

ഈയാഴ്ചയിലെ വിജയി (8 ശരിയുത്തരങ്ങൾ)

SWATHY

“അഭിനന്ദനങ്ങൾ”