प्रश्नोत्तरम् (भागः २११) – 27-11-2021

EPISODE – 211

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रदीपः – अरुण! भवतः गणितपुस्तकं ——-किम् ? (क) ददाति  (ख) ददासि  (ग) दद्मः
  2. अरुणः – भवान् किमर्थं ——नागतवान् ? (क) विद्यालयः  (ख) विद्यालयस्य  (ग) विद्यालयं
  3. प्रदीपः – मम अतीवशिरोवेदना आसीत् ।अतः शयनं ——- (क) कृतवती  (ख) कृतवान्  (ग) कृतवन्तः
  4. अरुणः – इतिहासपुस्तकं भवान् इतोSपि न ——-। (क) दत्तवान् (ख) दत्तवती  (ग) दत्तवन्तः
  5. प्रदीपः – श्वः सायङ्काले भवतः पुस्तकं ——-। (क) ददाति (ख) दत्तः  (ग) दास्यामि
  6. ज्योतिः – प्रदीप ! भवान् असत्यं ——किम् ? (क) वदामि (ख) वदति  (ग) वदामः
  7. श्वः भवान् बन्धुगृहं ———। (क) गमिष्यति (ख) गमिष्यामि  (ग) गमिष्यन्ति
  8. परश्वः  आगमिष्यति। कदा गणितं ——। (क) लेखिष्यामः (ख) लेखिष्यन्ति (ग) लेखिष्यति
  9. प्रदीपः – अहं ——-। (क) विस्मृतवती (ख) विस्मृतवान्  (ग) विस्मृतवन्तः
  10. परश्वः निश्चयेन पुस्तकं ——-। (क) दास्यामः  (ख) दास्यन्ति  (ग) दास्यामि

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः २११) – 27-11-2021

  1. Maya PR says:

    १ ददाति
    २ विद्यालयम्
    ३ कृतवान्
    ૪ दत्तवान्
    ५ दास्यामि
    ६ वदति
    ७ गमिष्यति
    ८ लेखिष्यति
    ९ विस्मृतवान्
    १०दास्यामि

Leave a Reply

Your email address will not be published. Required fields are marked *