प्रश्नोत्तरम् (भागः २०९) – 13-11-2021

EPISODE – 209

 

प्रश्नोत्तरम्।

 

 

 

  1. अधिकारी – सुधाकर ! शीघ्रं लिपिकारम्  ——–। (क) आह्वयति  (ख) आह्वयतु (ग) आह्वयसि
  2. सुधाकरः – अद्य लिपिकारः ———। (क) नागतवती  (ख) नागतवत्  (ग) नागतवान्
  3. —-हरिद्वारं गतवान्। (क) सः  (ख) सा  (ग) तत्
  4. अधिकारी – ह्यः ——धनम्  आनीतवान्  किम् ? (क) वित्तकोषे  (ख) वित्तकोषतः  (ग) वित्तकोषेण
  5. सुधाकरः – आम् ! ह्यः अहं रमेशः च वित्तकोषं ———-। (क) गतवन्तौ  (ख) गतवती  (ग) गतवन्तः
  6. अधिकारी – ह्यः सर्वे किं किं कार्यं ——-? (क) कृतवान्   (ख) कृतवन्तौ  (ग) कृतवन्तः
  7. सुधाकरः – ह्यः रामगोपालः गणनां ——-। (क) समापितवान्  (ख) समापितवन्तौ  (ग) समापितवन्तः
  8. गीता पत्राणि  ———। (क) लिखितवान्  (ख) लिखितवती  (ग) लिखितवन्तः
  9. अधिकारी – श्रीलता कुत्र ——–। (क)गतवान्  (ख) गतवन्तौ (ग) गतवती
  10. सुधाकरः – श्रीलता अस्वस्था इति ——–। (क) श्रतवती  (ख) श्रुतवान्  (ग) श्रुतवन्तौ

ഈയാഴ്ചയിലെ വിജയി

Ananthakrishnan T G

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Ananthakrishnan T G
  • Bhavya N S
  • Adithya T
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः २०९) – 13-11-2021

  1. Ananthakrishnan T G says:

    1. आह्वयतु
    2. नागततवान्
    3. सः
    4. वित्तकोषतः
    5. गतवन्तौ
    6. कृतवन्तः
    7. समापितवान्
    8. लिखितवती
    9. गतवती
    10. श्रुतवान्

Leave a Reply

Your email address will not be published. Required fields are marked *