प्रश्नोत्तरम् (भागः २१०) – 20-11-2021

EPISODE – 210

 

प्रश्नोत्तरम्।

 

 

 

 

  1. पिता – आगच्छतु ! यात्रा —–आसीत् ? (क) कथम्  (ख) किम्  (ग) कः
  2. जयरामः –  सम्यक् —— तातः। (क) आसन्  (ख) आस्म  (ग) आसीत्
  3. पिता – भवान् कदा मुम्बई ——-। (क) प्राप्तवती (ख) प्राप्तवान्  (ग) प्राप्तवन्तः
  4. जयरामः – अहं सोमवासरे प्रातः सप्त—– एव प्राप्तवान्। (क) वादने  (ख) वादनम्  (ग) वादनस्य
  5. पिता – अनन्तरं ——-किं किं कृतवान् ? (क) भवती  (ख) भवन्तः  (ग) भवान्
  6. जयरामः – ततः ——-गृहं गतवान् । (क) मित्राय  (ख) मित्रे  (ग) मित्रस्य
  7. तत्रैव स्नानं कृत्वा उपाहारं ———। (क) खादितवती  (ख) खादितवान्  (ग) खादितवन्तः
  8. पिता – ——एकः एव गतवान् ? (क) भवान्  (ख) भवती (ग) सा 
  9. जयरामः – नैव । मम मित्रम् अहं च ——-। (क) गतवती  (ख) गतवन्तः  (ग) गतवन्तौ
  10. कार्यक्रमः न —— आसीत् । (क) आरब्धः  (ख) आरब्धा  (ग) आरब्धम्

ഈയാഴ്ചയിലെ വിജയി

SREESHA S K

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreesha  S K
  • Maya P R
  • Adithyan K M
  • George Titus
  • Adidev C S

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः २१०) – 20-11-2021

  1. Sreesha. S. K says:

    1)कथम्.
    2)आसीत्.
    3)प्राप्तवान्.
    4)वादने.
    5)भवान्.
    6)मित्रस्य.
    7)खादितवान्.
    8)भवान्.
    9)गतवन्तौ.
    10)आरब्धः.

Leave a Reply

Your email address will not be published. Required fields are marked *