Category Archives: Prasnotharam Archives

PRASNOTHARAM – 21-09-2019

EPISODE – 97

 

प्रश्नोत्तरम्।

 

 

  1. भगिनी ——श्रावयति।(क)वार्ता  (ख) वार्तायां (ग) वार्ताम्
  2. भगिन्या वार्ता ——-। (क) श्राव्यते (ख) श्राव्येते (ग) ्श्राव्यन्ते
  3. रुग्णः ——सेवते। (क) गुलिकाः (ख) गुलिकैः  (ग) गुलिकया 
  4.  ——-गुलिकाः सेवन्ते।(क) रुग्णः (ख) रुग्णाः (ग) रुग्णेन
  5.  ——-सूक्तीः सङ्गृह्णाति।(क) छात्रः (ख) छात्रौ  (ग) छात्राः
  6. ——–सूक्तयः सङ्गृह्यन्ते। (क)छात्रेण  (ख) छात्रः (ग) छात्राः
  7. गृहस्थः कर्मकरीः ——–। (क) प्रेषयन्ति (ख) प्रेषयति  (ग) प्रेषयसि
  8. गृहस्थेन कर्मकर्यः ——-। (क) प्रेष्यते (ख) प्रेष्येते (ग) प्रेष्यन्ते
  9. वनदेवता ——–रक्षति।(क) वनम्  (ख) वने (ग) वनेन
  10. वनदेवतया वनं  ——। (क)रक्ष्येते (ख) रक्ष्यन्ते (ग) रक्ष्यते

ഈയാഴ്ചയിലെ വിജയി

MAYA P R (8 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

  • वार्ताम्
  • श्राव्यते
  • गुलिकाः
  • रुग्णेन
  • छात्रः
  • आत्रेण
  • प्रेषयति
  • प्रेष्यन्ते
  • वनं
  • रक्ष्यते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHRAM – 14-09-2019

EPISODE – 96

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः प्रगतिं ——-। (क) प्राप्नुतः  (ख) प्राप्नोति  (ग) प्राप्नुवन्ति
  2.  छात्रेण प्रगतिः ——-। (क) प्राप्यते  (ख) प्राप्येते  (ग) प्राप्यन्ते
  3. अर्चकः —— करोति । (क) पूजा (ख) पूजया (ग) पूजां
  4. अर्चकेन ——– क्रियते।(क) पूजा (ख) पूजे (ग) पूजाः
  5.  —— भिक्षां याचति। (क) भिक्षुकः (ख) भिक्षुकौ  (ग) भिक्षुकाः
  6.  ——- भिक्षा याच्यते । (क) भिक्षुकेन  (ख) भिक्षुकः (ग) भिक्षुकं
  7. बालः मातरं ——-। (क) वदसि (ख) वदामि (ग) वदति
  8.  बालेन माता ——-। (क) उद्यते  (ख) उद्येते (ग) उद्यन्ते
  9.  कपिः शाखाः ——–। (क) कम्पयसि(ख) कम्पयति (ग) कम्पयमि
  10.  कपिना शाखाः ——–। (क) कम्प्यते (ख) कम्प्यन्ते (ग)कम्प्येते

ഈയാഴ്ചയിലെ വിജയി

BINDU P

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Bindu P
  • Divyachithran N V
  • Gokuldas
  • Sathyan Kaveettil

ശരിയുത്തരങ്ങള്‍

  1. प्राप्नोति
  2. प्राप्यते
  3. पूजां
  4. पूजा
  5. भिक्षुकः
  6. भिक्षुकेन
  7. वदति
  8. उद्यते
  9. कम्पयति
  10. कम्प्यन्ते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 07-09-2019

EPISODE – 95

 

प्रश्नोत्तरम्।

 

 

 

  1. धनिकेन अपव्ययः ——–। (क) क्रियेते (ख) क्रियते (ग)क्रियन्ते
  2. सीतया ——-ज्वाल्यते।(क) दीपं  (ख) दीपेन (ग) दीपः
  3.  —— मन्त्री उद्यते। (क) राज्ञा (ख) राजा (ग) राज्ञे
  4. तया दिनाङ्कः ——-। (क) स्मर्यते  (ख) स्मर्येते  (ग) स्मर्यन्ते
  5. ज्योतिषिकेण ——-निर्दिश्यते।(क) वासरौ (ख) वासरः (ग) वासरं
  6. ——-पुटः परिशील्यते।(क) छात्राः (ख)छात्रेण (ग) छात्रः
  7. मात्रा ——-स्मर्यन्ते। (क) पुत्रः (ख)पुत्रौ  (ग) पुत्राः
  8. स्वामिना भृत्याः ——।(क) आदिश्यन्ते (ख) आदिश्येते (ग) आदिश्यते
  9. दीपेन प्रकाशः ——–।(क)प्रसार्यते (ख)प्रसार्येते (ग)प्रसार्यन्ते
  10. धीमद्भिः ——–निन्द्यन्ते।(क) मूढः (ख) मूढाः (ग) मूढौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Divyachithran N V
  • Adwaith C S
  • Dawn Jose
  • Manoharan Gopalan
  • Saraswathy
  • Beena Manoj

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 31-08-2019

EPISODE – 94

 

प्रश्नोत्तरम्।

 

 

 

  1. तेन पाठः ——।  (क) पठ्यन्ते  (ख) पठ्यते  (ग) पठ्येते
  2.  एतेन विषयः ——-। (क) स्मर्यते  (ख) स्मर्येेते  (ग) स्मर्यन्ते
  3.  ——– कथा ज्ञायते । (क) अहम्  (ख) त्वम्  (ग) मया
  4.  तया ——-दृश्यते । (क) बालकाः (ख) बालकौ (ग) बालकः
  5.  छात्रैः  —— श्रूयते । (क) कथा (ख) कथाः  (ग) कथे
  6.  ——–हस्तौ  क्षाल्येते। (क) बालकेल (ख) बालकः  (ग) बालकाः
  7. गृहिण्या तण्डुलाः ——–।(क) आनीयते  (ख) आनीयन्ते  (ग) आनीयेते
  8. छात्रेण ——-पृच्छ्यते । (क) प्रश्नाः  (ख)प्रश्नम्  (ग) प्रश्नः
  9. एताभिः कदली ——। (क) खाद्यते (ख) खाद्यन्ते (ग) खाद्येते
  10. त्वया ——दीयते । (क) स्यूतः (ख) स्यूतौ  (ग) स्यूताः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • Dawn Jose
  • Adidev C S
  • K R Devadas
  • Krishnakumari

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 24-08-2019

EPISODE – 93

 

प्रश्नोत्तरम्।

 

 

  1. बालः विद्यालयं ———। (क) गच्छसि (ख) गच्छति (ग) गच्छामि
  2. जननी पुत्रं ———-। (क) ताडयति  (ख) ताडयसि  (ग) ताडयामि
  3. जनाः नृपं ———। (क) वदामः  (ख) वदथ  (ग) वदन्ति
  4.  ——– जनकं पश्यामः । (क) ते  (ख) यूयम्  (ग) वयम्
  5.  ——— कुत्र गच्छसि। (क) अहम्  (ख) त्वम्  (ग) सः
  6. गोपालः ——— पालयति। (क) वृषभः  (ख) वृषभस्य (ग) वृषभम्
  7. पुत्री ——-स्मरति। (क) जननी  (ख) जननीम्  (ग) जनन्यै
  8.  ——— आभरणानि  धरन्ति। (क) वनिताः (ख) वनिताभिः (ग) वनिता
  9. मार्जारः ——— खादति। (क) मूषकात्  (ख) मूषकस्य  (ग) मूषकम्
  10. देवः वरं ——-। (क) यच्छति (ख) यच्छसि (ग) यच्छामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnakumari
  • Sreehari M R
  • Adidev C S
  • Maya P R
  • Sureshbabu
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 17-08-2019

EPISODE- 92

 

प्रश्नोत्तरम्।

 

 

 

  1. चट्टम्पिस्वामिनः जन्मदेशः कुत्र वर्तते ? (क) चेम्पषन्ति (ख) कालटी (ग) कोल्लूर्
  2. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) चरकसंहिता (ख) अष्टाङ्गहृदयः (ग) सुश्रुतसंहिता
  3. “मनुष्यालयचन्द्रिका ” नाम ग्रन्थः कस्य शास्त्रसम्बन्धी वर्तते ? (क) गणितशास्त्रम् (ख) कृषिशास्त्रम् (ग) वास्तुशास्त्रम्
  4. लोके प्रथमः  स्थापितः विश्वविद्यालयः कः ? (क) तक्षशिला (ख) नलन्दा  (ग) काशी
  5. अरिविप्पुऱं शिवप्रतिष्ठा केन कृतमासीत् ?  (क) श्रीनारायणगुरुणा (ख) शङ्कराचार्येण  (ग) चट्टम्पिस्वामिना
  6.  कथासरित्सागरस्य कर्ता कः ? (क) बाणभट्टः  (ख) वेदव्यासः (ग) सोमदेवभट्टः
  7. केरलव्यासः कः? (क) कोटुङ्गल्लूऱ् कुञ्ञिक्कुट्टन् तम्पुराऩ् (ख) केरलवर्मा वलियकोयितम्पुरान् (ग) ए आर् राजराजवर्मा 
  8. “उवाच  “इत्यस्य लकारः कः ? (क) लङ् (ख) लुङ् (ग) लिट्
  9. “पृथिव्याम् “अत्र विभक्तिः कः ? (क) सप्तमी (ख) षष्ठी (ग) पञ्चमी
  10. “अस् ” लट् लकारे मध्यमपुरुषैकवचनम् ? (क) अस्मि  (ख) असि (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Sajna Muhammed
  • Savitha K S
  • Dawn Jose
  • Anderson Wilson
  • Mohan Das

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 10-08-2019

EPISODE – 91

 

प्रश्नोत्तरम्।

 

 

 

  1.  ——– गच्छतः । (क) कविः  (ख) कवी  (ग) कवयः
  2.  ———कूर्दते । (क) कपिः (ख) कपी (ग) कपयः
  3. मुनी ——–। (क) उपविशति (ख) उपविशतः  (ग) उपविशन्ति
  4. यतयः मन्त्रं ———। (क) जपति  (ख) जपतः (ग) जपन्ति
  5.  ——— क्री़डाङ्कणे धावतः । (क) क्रीडापटुः (ख) क्रीडापटू  (ग) क्रीडापटवः
  6. जगद्गुरुः आशीर्वादं ———। (क) यच्छति (ख) यच्छतः  (ग) यच्छन्ति
  7.  ———- पालयन्ति । (क) पिता (ख) पितरौ  (ग) पितरः
  8. नेता ——–। (क) वन्दते (ख) वन्देते  (ग) वन्दन्ते
  9. भ्रातरौ ———। (क) हसति  (ख) हसतः  (ग) हसन्ति
  10.  ——– पाठं पाठयतः । (क) गुरुः (ख) गुरू (ग) गुरवः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Adidev C S
  • Anitha K A
  • Mary Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 03-08-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. एते कदा गृहं ——–। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यन्ति
  2. श्वः वयं विद्यालयं ———। (क) गमिष्यावः  (ख) गमिष्यन्ति (ग) गमिष्यामः
  3. एताः बालिकाः अग्रिमे वर्षे विश्वविद्यालये ———–। (क) पठिष्यथ  (ख) पठिष्यन्ति (ग) पठिष्यसि
  4. अहम् अग्रिमे वर्षे विश्वविद्यालये ———-। (क) पठिष्यामि  (ख) पठिष्यसि  (ग) पठिष्यति
  5. श्वः प्रातः त्वं कदा ———–। (क) उत्थास्यति (ख) उत्थास्यामि  (ग) उत्थास्यसि
  6. ग्रीष्मकाले आम्राः  ———-। (क) फलिष्यन्ति (ख) फलिष्यति  (ग) फलिष्यतः
  7.  वसन्ते पुरातनानि पत्राणि ——–। (क) पतिष्यन्ति (ख) पतिष्यामः  (ग) पतिष्यथ
  8. वसन्ते कोकिलाः  ———-। (क) कूजिष्यतः  (ख) कूजिष्यन्ति (ग) कूजिष्यति
  9. जनाः गीतं ——–। (क) गास्यति  (ख) गास्यामि  (ग) गास्यन्ति
  10. भक्ताः कथां ——-। (क) श्रोष्यन्ति (ख) श्रोष्यतः  (ग) श्रोष्यसि

ഈയാഴ്ചയിലെ വിജയി

Sangeetha C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Gayathri Parameswaran
  • Anoop A A
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 27-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” निनदः “ इत्यस्य अर्थः कः ? (क) शब्दः  (ख) आकाशः  (ग) गन्धः
  2. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रभेदः  (ख) काकोलूकीयम् (ग) मित्रलाभः
  3. अभिनयप्रकाराः  कति वर्तन्ते ? (क) २ (ख) ३  (ग) ४
  4. वेदस्य हस्तमिति प्रसिद्धः वेदाङ्गः कः ? (क) शिक्षा (ख) कल्पः (ग)  व्याकरणम्
  5. कामदेवस्य पत्नी का ? (क) सचीदेवी  (ख) रतीदेवी  (ग) उमादेवी
  6. ” आयातु “ इत्यस्य लकारः कः ? (क) लट्  (ख) लङ्   (ग) लोट्
  7. कुमारसम्भवे कति सर्गाः सन्ति ? (क) १७  (ख) १८  (ग) १९
  8. मेघदूते अङ्गीरसः कः ? (क) शृङ्गारः  (ख) विप्रलम्भशृङ्गारः  (ग) वीरः
  9. वेणीसंहारे प्रतिनायकः कः ? (क) शिशुपालः (ख) रावणः  (ग) दुर्योधनः
  10. ” पितृ “शब्दस्य षष्ठी द्विवचनं रूपं किम् ? (क) पितृभ्याम्  (ख) पित्रोः  (ग) पितरौ

ഈയാഴ്ചയിലെ വിജയി

SREEJITH K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 20-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः ध्यानं ——–। (क) करोति (ख) करोषि  (ग) करोमि
  2. ते अध्यापनं न ——–। (क) कुर्मः  (ख) कुरुथ  (ग) कुर्वन्ति
  3. त्वं ध्यानं ———। (क) करोति (ख) करोषि  (ग) करोमि
  4. भवत्यः मननं  ——-। (क) कुर्मः (ख) कुर्वन्ति (ग) कुरुथ
  5. यूयं पाकं ——–। (क) कुरुथ  (ख) कुर्वन्ति  (ग)कुर्मः 
  6. किं युवां स्वच्छतां ———। (क) कुरुथः  (ख) कुरुतः (ग) कुर्वः
  7. आवां मार्जनं ———। (क) कुरुतः (ख) कुर्वः (ग) कुरुथः
  8. एतौ भजनं ———-। (क) कुरुतः (ख) कुरुथः (ग) कुर्वः
  9. भवती प्रक्षालनं ———–। (क) करोति (ख) करोषि  (ग) करोमि
  10. वयं किं ———। (क) कुर्वन्ति  (ख) कुरुथ  (ग) कुर्मः

ഈയാഴ്ചയിലെ വിജയി

KRISHNAPRIYA B

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnapriya B
  • Maya P R
  • Dawn Jose
  • Anjana M S
  • Revathy K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”