PRASNOTHARAM – 20-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः ध्यानं ——–। (क) करोति (ख) करोषि  (ग) करोमि
  2. ते अध्यापनं न ——–। (क) कुर्मः  (ख) कुरुथ  (ग) कुर्वन्ति
  3. त्वं ध्यानं ———। (क) करोति (ख) करोषि  (ग) करोमि
  4. भवत्यः मननं  ——-। (क) कुर्मः (ख) कुर्वन्ति (ग) कुरुथ
  5. यूयं पाकं ——–। (क) कुरुथ  (ख) कुर्वन्ति  (ग)कुर्मः 
  6. किं युवां स्वच्छतां ———। (क) कुरुथः  (ख) कुरुतः (ग) कुर्वः
  7. आवां मार्जनं ———। (क) कुरुतः (ख) कुर्वः (ग) कुरुथः
  8. एतौ भजनं ———-। (क) कुरुतः (ख) कुरुथः (ग) कुर्वः
  9. भवती प्रक्षालनं ———–। (क) करोति (ख) करोषि  (ग) करोमि
  10. वयं किं ———। (क) कुर्वन्ति  (ख) कुरुथ  (ग) कुर्मः

ഈയാഴ്ചയിലെ വിജയി

KRISHNAPRIYA B

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnapriya B
  • Maya P R
  • Dawn Jose
  • Anjana M S
  • Revathy K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 20-07-2019

  1. Krishnapriya. B hss sreekrishnapuram says:

    1.करोति
    2.कुर्वन्ति
    3.करोषि
    4.कुर्वन्ति
    5.कुरुथ
    6.कुरुथः
    7.कुर्वः
    8.कुरुतः
    9.करोति
    10.कुर्मः

Leave a Reply

Your email address will not be published. Required fields are marked *