Category Archives: Prasnotharam Archives

PRASNOTHARAM – 13-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एतौ छात्रौ ——–। (क) पठन्ति  (ख) पठतः  (ग) पठथः
  2. ते कन्ये  ———। (क) गच्छथः  (ख) गच्छन्ति (ग) गच्छतः
  3. वानराः ———-। (क) खादन्ति  (ख) खादामः (ग) खादत
  4. वयं मनुष्याः ———-। (क) वदावः  (ख) वदथ  (ग) वदामः 
  5. यूयं शिष्याः  ———-। (क) पृच्छथ  (ख) पृच्छन्ति (ग) पृच्छामः
  6. आवाम् अध्यापकौ ———–। (क) पाठयामः  (ख) पाठयथः (ग) पाठयावः
  7. तौ मयूरौ ———-। (क) नृत्यथः  (ख) नृत्यतः (ग) नृत्यावः 
  8. एते नार्यौ  ———। (क) हसति  (ख) हसन्ति  (ग) हसतः
  9. तानि पुष्पाणि ———–। (क)विकसामः  (ख) विकसन्ति  (ग) विकसति
  10. भवत्यः घटीं  ———-। (क) पश्यामः  (ख) पश्यन्ति  (ग) पश्यथ

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • ADIDEV C S
  • ANANTHU P C
  • DAWN JOSE
  • NILEENA SIVADAS

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 06-07-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. आवां पुस्तकम् ———। (क) अपठम्  (ख) अपठाव  (ग) अपठाम
  2. वयं पत्रम्  ——–। (क) अलिखन्  (ख) अलिखत (ग) अलिखाम
  3. ते बालकाः वार्ताम् ———-। (क) अपश्यन् (ख) अपश्यत  (ग) अपश्याम
  4. ताः महिलाः भोजनम् ———। (क) अपचन्  (ख) अपचाम (ग) अपचत
  5. ह्यः अहं विद्यालयं न ———। (क) अगच्छत् (ख) अगच्छः  (ग) अगच्छम्
  6. एतौ वानरौ फलम्  ———। (क) अखादतं (ख) अखादाव (ग) अखादताम् 
  7. यूयं किं कार्यम् ———–। (क) अकुरुत (ख) अकुर्म (ग) ्अकुर्वन्
  8. आवां गीतम् ———। (क) अगायाव (ख) अगायाम  (ग) अगायतम्
  9. सः ह्यः चलचित्रम् ——-। (क) अपश्यम्  (ख) अपश्यत्  (ग) अपश्यः 
  10. अहं घृहपाठम्  ———। (क) अकरोत् (ख) अकरवम् (ग) अकरोः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 29-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सैव ” अस्य सन्धिच्छेदः कः ? (क) सा + इव  (ख) सा + एव  (ग) स + एव
  2. नाट्यशास्त्रस्य कर्ता कः ? (क) भरतमुनिः  (ख) भासः  (ग) कालिदासः
  3. तत्वज्ञानदिनं कस्य जन्मदिनं भवति? (क) स्वामी विवेकानन्दस्य  (ख) गान्धिजेः (ग) श्रीशङ्कराचार्यस्य
  4. “तत्वमसि “इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) यजुर्वेदे (ग) सामवेदे
  5. संस्कृतलेखनाय उपयुज्यमाना लिपिः ? (क) ब्राह्मी लिपिः (ख) कैरली लिपिः (ग) देवनागरी लिपिः
  6. विश्वयोगादिनम्————–  (क) जूण् २०  (ख) जूण् २१  (ग) जूण् २२
  7. दर्शनेषु प्राचीनतमं दर्शनम्  ?(क) सांख्यम्  (ख) योगम् ((ग) न्यायम्
  8. अस्मद् शब्दस्य षष्ठी  एकवचनरूपम्  ? (क)  मम  (ख) माम्  (ग) मह्यम्
  9. ९६  इत्यस्य संस्कृतं लिखत। (क) षड्नवतिः (ख) नवषष्ठिः (ग) षण्णवतिः
  10. वेदस्य मुखं किम् ? (क) निरुक्तम् (ख) ज्योतिषम् (ग) व्याकरणम् 

ശരിയുത്തരങ്ങള്‍

  1. (ग) सा एव
  2. (क) भरतमुनिः
  3. (क) स्वामि विवेकानन्दस्य
  4. (ग) सामवेदे
  5. (ग) देवनागरिलिपिः
  6. (ख) जूण् २१
  7. (क) सांख्यम्
  8. (क) मम
  9. (ग) षण्णवतिः
  10. (ग) व्याकरणम्

ഈയാഴ്ചയിലെ വിജയി

KARTHIK T P (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anaswara Mohan
  • Karthik T P
  • Mukil Damodaran
  • Sayanth K J
  • Jyotsna K S
  • Smitha Nambiar

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 22-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वयं निर्धनेभ्यः वस्त्राणि …………। (क) ददाति  (ख)दद्मः  (ग)ददन्ति
  2. अहं नदीम् ……………। (क)अतरत् (ख) तरति  (ग) अतरम्
  3. पतितः शिशुः निश्चयेन ……………। (क) रुदिष्यति (ख) रोदिष्यति (ग) रोत्स्यति
  4. रामायणं कस्मिन् विभागे अन्तर्भवति (क) वेदः (ख) पुराणः (ग) इतिहासः
  5. “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्” – कस्य वचनमिदम् (क)भासस्य (ख)व्यासस्य (ग) वात्मीकेः
  6. बुद्धचरितं केन विरचितम् (क) अश्वघोषः (ख) अरविन्दघोषः (ग) बाणः
  7. कालिदासस्य प्रथमः नाटकः कः (क) अभिज्ञानशाकुन्तलम् (ख) मालविकाग्निमित्रम् (ग) मृच्छकटिकम्
  8. ‘जानकी जाने’ इति चलनचित्रसंस्कृतगानस्य रचयिता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरि
  9. सुधर्मा नामिका संस्कृतदिनपत्रिका कस्मिन् वर्षे प्रारब्धा (क) १९७० (ख) १९५२ (ग) १९९९
  10. ऋते शब्दयोगे का विभक्तिः (क) पञ्चमी (ख) तृतीया (ग) चतुर्थी

ശരിയുത്തരങ്ങള്‍

  1. () दद्मः
  2.  () अतरम्
  3.  () रोदिष्यति
  4.  () इतिहासः
  5.  () व्यासस्य
  6.  () अश्वघोषः
  7.  () मालविकाग्निमित्रम्
  8.  () यूसफलि केच्चेरि
  9.  () १९७०
  10. () पञ्चमी

ഈയാഴ്ചയിലെ വിജയി

BINDU P. (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 15-06-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं संस्कृतं ——-। (क) पठति  (ख) पठसि  (ग) पठामि
  2. सः कुत्र ——। (क) गच्छति (ख) गच्छसि (ग) गच्छामि
  3. ——–नृत्यति। (क) ते (ख) सा (ग) तौ
  4. गच्छसि – गच्छथः – ——–। (क) गच्छामः  (ख) गच्छन्ति  (ग) गच्छथ
  5. ——, ते  , ताः । (क) सा (ख) ​​एषा​​​  (ग) एतत्
  6.  ——, कुरुथः  , कुरुथ। (क) करोषि  (ख) करोति  (ग) करोमि
  7. सोमदेवः ———-। (क) प्रतिमानाटकम्  (ख) कथासरित्सागरम् (ग) कादम्बरी
  8. प्रतिमानाटकम् ———–। (क) पञ्चतन्त्रात्   (ख) रामायणात्  (ग) महाभारतात्
  9. ” यावज्जीवेत् सुखं जीवेत्  ” (क) चार्वाकः (ख) वेदान्तः  (ग) सांख्यः
  10. नारायणीयम् —————–। (क) महाकाव्यम् (ख) नीतिकाव्यम् (ग) स्तोत्रकाव्यम्

ശരിയുത്തരങ്ങള്‍

  1. (ग) पठामि
  2. (क) गच्छति
  3. (ख) सा
  4. (ग) गच्छथ
  5. (क) सा
  6. (क) करोषि
  7. (ख) कथासरित्सागरम्
  8. (ख) रामायणात्
  9. (क) चार्वाकः
  10. (ग) स्तोत्रकाव्यम्

ഈയാഴ്ചയിലെ വിജയി

Anaswara Mohan (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 08-06-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. कुवलयानन्दस्य कर्ता कः? (क) महिमभट्टः (ख) भट्टोजिदीक्षितः  (ग)अप्पय्यदीक्षितः
  2. मामकाः  पाण्डवाश्चैव किमकुर्वत सञ्जय “। अत्र मामकाः इत्यनेन सूचिताः के ?((क) कौरवाः (ख) पा़ञ्चालाः (ग) यादवाः
  3. अधोदत्तेषु भूतकालार्थकं क्रियापदं किम् ? (क) भवतु (ख) अपठत् (ग) करोति
  4. विद्याविहीनः पशुः इति कः उक्ततवान् ? (क) कालिदासः (ख) भर्तृहरिः (ग) भासः
  5. अमरकोशस्य रचयिता कः ? (क) पाणिनिः (ख) अमरसिंहः (ग) व्यासः
  6. “मत्तूर्  ” संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग) मण्ड्या
  7. अधोदत्तेषु केरलीयः समाजपरिष्कर्ता कः ? (क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग) श्रीनारायणगुरुः
  8. योगदर्शनस्य उपज्ञाता कः ? (क) गौतमः  (ख) पतञ्जलिः (ग) कपिलः
  9. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) केरलम् (ख) उत्तराखण्ड् (ग) तमिल्नाट्
  10. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क)सत्यव्रतशास्त्री (ख) डाः विश्वासः (ग) डाः वासुदेवन् पोट्टी

ഈയാഴ്ചയിലെ വീജയി

GOKUL P.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • Gokul P.
  • Dawn Jose
  • Reena Thomas C
  • Adwaith C S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 03-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” युष्मत् “शब्दस्य तृतीया एकवचनम् किम्? (क) ्त्वया (ख) त्वाम् (ग) तव
  2. आयुर्वेदग्रन्थः ———। (क) पञ्चतन्त्रम् (ख) चरकसंहिता (ग) अर्थशास्त्रम् 
  3. ” मात्रा ” इति रूपस्य विभक्तिः कः ? (क) तृतीया (ख) चतुर्थी  (ग) पञ्चमी
  4. ” अस् ” धातोः लट् प्रथमपुरुष द्विवचनरूपं किम् ? (क) अस्ति  (ख) स्थः   (ग) सन्ति
  5. संस्कारवाहिनी इति प्रसिद्धा केरलीयनदी———–। (क) पम्पा (ख) पेरियार्  (ग) निला   
  6. सुमेरुपर्वतस्य वर्णनया समारब्धम् काव्यं किम् ? (क) रघुवंशम् (ख) श्रीकृष्णविलासम्  (ग) कुमारसम्भवम्
  7. केरलकालिदासः इति प्रसिद्धः कः ? (क) वल्लत्तोल्  (ख) ए आर् राजराजवर्मा (ग) केरलवर्मा वलियकोयित्तम्पुरान्
  8. अद्य शनिवासरः चेत् परश्वः कः वासरः ? (क) सोमवासरः  (ख) मङ्गलवासरः  (ग) बुधवासरः
  9. ३० इ्त्यस्य संस्कृतपदं किम् ? (क) विंशतिः (ख) त्रिंशत्  (ग) चत्वारिंशत्
  10. सांख्यदर्शनस्य उपज्ञाता कः?(क) कणादः  (ख) जैमिनिः (ग) कपिलः

ശരിയുത്തരങ്ങള്‍

  1. त्वया
  2. चरकसंहिता
  3. तृतीया
  4. स्तः
  5. निला
  6. श्रीकृष्णविलासम्
  7. केरलवर्मा वलियकोयित्तम्पुरान्
  8. सोमवासरः
  9. त्रिंशत्
  10. कपिलः

ഈയാഴ്ചയിലെ വിജയി

Sreejith K (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM- 25-05-2019

 

प्रश्नोत्तरम्।

 

Last date: 25-05-2019

 

 

  1. वेदाङ्गेषु मुखं ——- स्मृतम्।(क) शिक्षा (ख) व्याकरणम्  (ग) कल्पम्
  2. पाणिनेः महाकाव्यं किम्? (क) जाम्बवतीजयम् (ख)बालचरितम् (ग) स्वर्गारोहणम्
  3. गीतं कस्मिन् वेदे अन्तर्भवति?(क) ऋग्वेदे (ख) अथर्ववेदे (ग) सामवेदे
  4. गच्छति पुरः शरीरं धावति पश्चादस्थितं———।(क) हरिणः  (ख) चेतः  (ग) वायुः
  5. म्रभ्नैर्याणां त्रयेण त्रिभिनियतियुता——–। (क)स्रग्धरा  (ख)अनुष्टुप् (ग) मन्दाक्रान्ता
  6. इन्द्रस्य सारथिः  ——। (क) माधवः (ख) शाण्डिल्यः (ग) मातलिः
  7. शक्तिभद्रस्य देशः कुत्र ? (क) काश्मीरः (ख) कर्णाटकः  (ग) केरलम्
  8. मालविकाग्निमित्रस्य प्रणेता कः?(क) कालिदासः (ख)शूद्रकः (ग) भासः
  9. किरातार्जुनीयमहाकाव्ये कति सर्गाः सम्ति? (क) १६  (ख) १७  (ग) १८
  10. ——मेघे  गतं वयः । (क) माघे  (ख) नैषधे (ग) रघुवंशे

ശരിയുത്തരങ്ങള്‍

  1.  (ഖ) വ്യാകരണം
  2. (ക) ജാംബവതീജയം
  3. (ഗ) സാമവേദേ
  4. (ഖ) ചേതഃ
  5. (ക) സ്രഗ്ധരാ
  6. (ഗ) മാതലിഃ
  7. (ഗ) കേരളം
  8. (ക) കാളിദാസഃ
  9. (ഗ) 18
  10. (ക) മാഘേ

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S (7ശരിയുത്തരം)

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 18-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

 

  1. “यावज्जीवेत् सुखं जीवेत् ” (क) नैय्यायिकः (ख) सांख्यः (ग) चार्वाकः
  2. अमरशक्तिनामको नृपः  —–। (क) पञ्चतन्त्रम् (ख) जातकमाला  (ग) तन्त्रशास्त्रम्
  3. पुराणानां संख्या —–। (क) १७  (ख) १८  (ग) १९
  4. जयदेवकृतिरेषा——। (क) नारायणीयम् (ख) स्तोत्रमाला (ग) गीतागोविन्दम्
  5. राजतरङ्गिण्याः प्रणेता ——-। (क) कल्हणः  (ख) भारविः  (ग) क्षेमेन्द्रः
  6. ” अग्निमीले पुरोहितम्  ” मन्त्र एषः। (क) ऋग्वेदस्य  (ख) यजुर्वेदस्य (ग) सामवेदस्य
  7. बुद्धचरितं कस्य ? (क) अश्वघोषस्य  (ख) श्रीहर्षस्य (ग) बाणस्य
  8. ” अजविलापः ” रघुवंशस्य कस्मिन् सर्गे भवति ? (क)सप्तमे (ख) अष्टमे (ग) नवमे
  9. जानकीहरणं कस्य ? (क) कुमारदासस्य  (ख) रत्नाकरस्य (ग) हरिश्चन्द्रस्य 
  10. जरामरणकृं ——। (क) सुखं  (ख) दुःखं  (ग) अहङ्कारः

ഈയാഴ്ചയിലെ വിജയി

Navaneeth Johnson

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Navaneeth Johnson
  • Adidev C S
  • Mrinal Jayadevan
  • Athira Damodaran
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 11-05-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कृष्णस्य समीपम्। (क) कृष्णसमीपम्  (ख) सहकृष्णम् (ग) उपकृष्णम्
  2. ——— सङ्कल्पकम् ।(क) मनः (ख) हृदयः (ग) बुद्धिः
  3.  वायवः  ——। (क) पञ्च  (ख) चत्वारः  (ग) त्रीणि
  4. वेदाङ्गानि ——-। (क) पञ्च  (ख) षड्  (ग) सप्त
  5. रूपरहितस्पर्शवान् ——–।(क) जलम् (ख) आकाशः  (ग) वायुः
  6. ” मृच्छकटिकम्  ” इति नाटके नायकः कः? (क) चारुदत्तः  (ख) उदयनः (ग) चाणक्यः
  7. ” शरीरमाद्यं खलु धर्मसाधनम्  ” कस्मिन् काव्ये एवमुक्तम् ? (क) रघुवंशे (ख) किरातार्जुनीये (ग) कुमारसम्भवे
  8. बृहत्कथायाः प्रणेता कः ? (क) गुणाढ्यः (ख) सुबन्धुः  (ग) बाणभट्टः
  9. वैशेषिकदर्शनम् । (क) जैमिनिः  (ख) कणादः  (ग) कपिलः
  10. शकुन्तलायाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती

ഈയാഴ്ചയിലെ വിജയി

Amrutha C J

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Amrutha C J
  • Anumol C J
  • Adwaith C S
  • Sithara Alappuzha
  • Sreeja Mumbai
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”