Category Archives: Sanskrit Live

विनष्टं हन्त जीवनम् – 08-09-2018

 

नूतना समस्या –

“विनष्टं हन्त जीवनम्”

ഒന്നാംസ്ഥാനം

सबलान् पाण्डवान्पञ्चान्
पतिरूपेण प्रापिता।
निरक्षिता प्रवोचत्सा
विनष्टं हन्त! जीवनम्।।

Muralidhara sharma A

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 08-09-2018

 

प्रश्नोत्तरम्।

 

 

  1.  ——– बालकः गच्छति । (क) एकः (ख) एका (ग) एकम्
  2. वृक्षात् ——–पुष्पं पतति । (क) एकः (ख) एका (ग) एकम्
  3.  क्रीडाङ्कणे ———- महिलाः धावन्ति ।(क) त्रय़ः (ख) त्रीणि (ग) तिस्रः
  4. रात्रौ ———- शुनकाः भषन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः
  5. तस्मिन् गृहे ——– बालिके  स्तः। (क) द्वौ (ख) द्वे (ग) द्वयः
  6. जलोपप्लवसमये गृहे ———- जनाः आसन्। (क) त्रीणि (ख) त्रयः (ग) तिस्रः
  7. मम उद्याने ——— पाटलपुष्पाणि सन्ति । (क) चत्वारि (ख) चतस्रः (ग) चत्वारः
  8. सूरजस्य गृहे ——— ऋषभौ स्तः । (क) द्वौ (ख) द्वे (ग) द्वयः
  9. तस्मात् वाहनात् ——— पुस्तकानि पतन्ति । (क) त्रीणि (ख) तिस्रः (ग) त्रय़ः
  10. अध्यापकस्य हस्ते ———- लेखन्यः सन्ति । (क) चत्वारि (ख) चत्वारः (ग) चतस्रः

ഈയാഴ്ചയിലെ വിജയി

Archana Mohan.D

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Geetha Natesan
  • Archana Mohan D
  • Remadevi A
  • Ramjyothis
  • Rajesh
  • Adidev C S
  • Dawn Jose

“അഭിനന്ദനങ്ങള്‍”

धीवराः देवसम्मिताः – 01-09-2018

 

नूतना समस्या –

“धीवराः देवसम्मिताः”

ഒന്നാംസ്ഥാനം

देवभूमिरियं सत्यम्
के सन्ति तत्र देवताः၊
प्राणरक्षां प्रकुर्वन्तः
धीवरा: देवसम्मिताः၊၊

മുഹമ്മദ് മുസ്തഫ

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 01-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. भवान् कति ————- कर्म कृतवान् ? (क) दुरितक्षेत्रस्य (ख) दुरितक्षेत्रेषु  (ग) दुरितक्षेत्राणि
  2. सः ——  दुरितक्षेत्रात् आगतवान् ? (क) किम् (ख) कुत्र (ग) कदा
  3. धीवराः  धैर्येण रक्षाप्रवर्तनम् ———–। (क) अकरोत् (ख) अकुर्वन् (ग) अकुर्मः
  4. भेदभवनां विना सर्वे जनाः रक्षाप्रवर्तनेषु भागं  ———–।(क) स्वीकृतवान् (ख) स्वीकृतवत्यः  (ग) स्वीकृतवन्तः
  5. अस्मिन् वर्षे श्रावणोत्सववेलायां बहवः जनाः दुरिताश्वासकेन्द्रेषु ———-। (क) भवन्ति (ख) भवथ (ग) भवामः
  6. श्वः श्रावणपौर्णमी भविष्यति अतः संस्कृतदिनम् ————-। (क) आचरति  (ख) आचरिष्यति (ग) आचरन्ति
  7. श्वः प्रभृति अहम् एकं संस्कृतवाक्यं  ————। (क) लिखामि (ख) लिखिष्यामि (ग) लेखिष्यामि 
  8. त्वं किम् ——–? (क) अखादः (ख) अखादम् (ग) अखादत् 
  9. यूयं मम गृहे ——–। (क) वसन्तु (ख) वसत (ग) वसामः
  10. ——– संस्कृतं पठामः। (क) अहं (ख) त्वं (ग) वयं

ഈയാഴ്ചയിലെ വിജയി

ASWIN A.U.P.S MURIYAD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Abhilash A.U.P.S Muriyad
  • Aswin A.U.P.S Muriyad
  • Anandan Villupuram
  • Lakshmi P S
  • Anandhu M S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

एवं रोदिति केरलम् – 25-08-2018

 

नूतना समस्या –

“एवं रोदिति केरलम्”

ഒന്നാംസ്ഥാനം

ദുര്‍ജ്ജനാഃ മത്സരഗ്രസ്താഃ
ജന്മലബ്ധാഃ മമോദരേ
പീഡാം കുുര്‍വന്തി മേ നിത്യ-
മേവം രോദിതി കേരളം

ഹരിപ്രസാദ് വി.ടി. കടമ്പൂര്

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 25-08-2018

 

    प्रश्नोत्तरम्।

 

 

 

  1. ———- सङ्कल्पकम्।(क) मनः (ख) हृदयः (ग) बुद्धिः
  2. कर्मणा यमभिप्रैति स ———–। (क) अपादानम् (ख) सम्प्रदानम् (ग) करणम्
  3. ” जाम्बवतीजयं ” कस्य महाकाव्यं भवति ? (क) व्यासस्य (ख) पाणिनेः (ग) कालिदासस्य
  4. सांख्यकारिकायाः कर्ता कः ? (क) गौतमः (ख) जैमिनिः (ग) ईश्वरकृष्णः
  5. भाष्यकारः कः ?  (क) पाणिनिः (ख) पतञ्जलिः (ग) कात्यायनः
  6. परिहासवचो ———। (क) शमः (ख) नर्मः (ग) विलासः
  7.  ———- पुष्पाणि । (क) तानि (ख) ते (ग) ताः
  8. ताः ———। (क) महिलाः (ख) बालकाः (ग) मित्राणि 
  9. योगशास्त्रे ———अङ्गाः सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट
  10. रामायणे   ———– काण्डानि सन्ति। (क) षड् (ख) सप्त  (ग)  अष्ट 

ഈയാഴ്ചയിലെ വിജയി

RANJITH R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • RANJITH R
  • Sreelakshmi M R
  • Jyothish K A
  • Amrutha Jose
  • Adidev C S
  • Rajesh
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

अन्तर्जालं महत्तमम् – 11-08-2018

नूतना समस्या –

“अन्तर्जालं महत्तमम्”

ഒന്നാംസ്ഥാനം

“अश्रुतं श्रुतमित्येव –
मदृष्टं दृष्टमित्यपि ।
अस्मिन्नेवोपलभ्यत्वा –
दन्तर्जालं महत्तमम् ” ॥

Prof. V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

 

 

 

PRASNOTHARAM – 11-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——- पुस्तकम्। (क) सः  (ख) तत्  (ग) सा
  2.  ——- कविः । (क) सः (ख) सा  (ग) तत्
  3. अद्य शनिवासरः चेत् परश्वः ——— भविष्यति। (क) रविवासरः (ख) सोमवासरः (ग) मङ्गलवासरः
  4.  ——– पुरतः वृक्षः अस्ति।(क) गृहस्य (ख) गृहे (ग) गृहात्
  5. ह्यः अहं मित्रस्य गृहे ——-। (क) आसीत् (ख) आसन् (ग) आसम्
  6. भो सुधीर,भवान् परह्यः कुत्र ——–? (क) आसीत् (ख) आसीः (ग) आसम्
  7. ते विद्यालयं ———-। (क) अगच्छाम (ख) अगच्छन्  (ग) अगच्छत
  8. वयं गतदिने गृहे ——-। (क) आसन् (ख) आस्त (ग) आस्म
  9. त्वं गतवर्षे कुत्र ———? (क) आसीत् (ख) आसीः (ग) आसम्
  10. ——— प्रश्नपत्रिका कथम् आसीत् । (क) अद्यतन (ख) श्वस्तन (ग) ह्यस्तन

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • MAYA P R
  • Sreelakshmy M R
  • Bushara V P
  • Vijayalakshmi M P
  • Biji Kuriakose
  • Bindu P
  • Verygood Binraj
  • Sathi M N

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

गृहिणी गृहदेवता – 04-08-2018

 

नूतना समस्या –

“गृहिणी गृहदेवता”

 ഒന്നാംസ്ഥാനം

ഹിതം ദത്വാ പ്രിയഞ്ചോക്ത്വാ
ഗൃഹം സുപരിപാല്യ ച
ജീവന്തീ ഭർത്തൃ പുത്രേഭ്യ:
ഗൃഹിണീ ഗൃഹ ദേവതാ

ശങ്കരനാരായണന്‍ ആനക്കര

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 04-08-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. वयं गृहं ———। (क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ 
  2.  ——–किं कुरुथ । (क) वयम् (ख) ते  (ग) यूयम्
  3. ते संस्कृतं पठन्ति । अस्मिऩ् वाक्ये कर्तृपदं किम् ? (क) ते  (ख) संस्कृतम् (ग) पठन्ति 
  4.  ——– कन्दुकेन क्री़डन्ति । (क) शिशवः (ख) शिशुः (ग) शिशून्
  5. ———हि सिद्ध्यन्ति कार्याणि न मनोरथैः।(क) उद्यमात् (ख) उद्यमाय  (ग) उद्यमेन 
  6. राजा ———-उपविशति । (क) सिंहासने (ख) सिंहासनात् (ग) सिंहासनस्य
  7. वयं ——- स्निह्यामः । (क) राष्ट्रे (ख) राष्ट्राय (ग) राष्ट्रस्य
  8. ते ——– गृहं गच्छतः । (क) बालिकाः (ख) बालिके (ग) बालिका
  9. छात्राः सम्यक् —————। (क) उपविशति (ख) उपविशतः (ग) उपविशन्ति 
  10. अहं श्वः विद्यालयं ————-। (क) गच्छामि (ख) गच्छावः (ग) गमिष्यामि

ഈയാഴ്ചയിലെ വിജയി

RATHIDEVI K M

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sangeetha Sandeep
  • Rathidevi K M
  • Maya P R
  • Bijila C K
  • Smitha Nambiar
  • Dilkrishna C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”