PRASNOTHARAM – 22-06-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वयं निर्धनेभ्यः वस्त्राणि …………। (क) ददाति  (ख)दद्मः  (ग)ददन्ति
  2. अहं नदीम् ……………। (क)अतरत् (ख) तरति  (ग) अतरम्
  3. पतितः शिशुः निश्चयेन ……………। (क) रुदिष्यति (ख) रोदिष्यति (ग) रोत्स्यति
  4. रामायणं कस्मिन् विभागे अन्तर्भवति (क) वेदः (ख) पुराणः (ग) इतिहासः
  5. “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्” – कस्य वचनमिदम् (क)भासस्य (ख)व्यासस्य (ग) वात्मीकेः
  6. बुद्धचरितं केन विरचितम् (क) अश्वघोषः (ख) अरविन्दघोषः (ग) बाणः
  7. कालिदासस्य प्रथमः नाटकः कः (क) अभिज्ञानशाकुन्तलम् (ख) मालविकाग्निमित्रम् (ग) मृच्छकटिकम्
  8. ‘जानकी जाने’ इति चलनचित्रसंस्कृतगानस्य रचयिता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरि
  9. सुधर्मा नामिका संस्कृतदिनपत्रिका कस्मिन् वर्षे प्रारब्धा (क) १९७० (ख) १९५२ (ग) १९९९
  10. ऋते शब्दयोगे का विभक्तिः (क) पञ्चमी (ख) तृतीया (ग) चतुर्थी

ശരിയുത്തരങ്ങള്‍

  1. () दद्मः
  2.  () अतरम्
  3.  () रोदिष्यति
  4.  () इतिहासः
  5.  () व्यासस्य
  6.  () अश्वघोषः
  7.  () मालविकाग्निमित्रम्
  8.  () यूसफलि केच्चेरि
  9.  () १९७०
  10. () पञ्चमी

ഈയാഴ്ചയിലെ വിജയി

BINDU P. (9 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM – 22-06-2019

  1. Bindu.p says:

    Good questions

Leave a Reply

Your email address will not be published. Required fields are marked *