Category Archives: Sanskrit Live

सर्वं स्वप्नसमं गतम् – 28-07-2018

 

नूतना समस्या –

“सर्वं स्वप्नसमं गतम्”

ഒന്നാംസ്ഥാനം

ज्ञानी धनी बलीत्येव-
महंकुर्वन्ति मानवाः।
भागधेयस्य वैषम्ये
सर्वं स्वप्नसमं गतम्၊၊

Hareesh kumar

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM -28-07-2018

 

 

प्रश्नोत्तरम्।

 

 

  1.  ———— विद्यालयं गच्छामि । (क) सः (ख) त्वम् (ग) अहम्
  2. त्वं कुत्र ——-?(क) गच्छति (ख) गच्छसि (ग) गच्छामि 
  3. सा गीतं गायति । अस्मिन् वाक्ये कर्मपदं किम् ? (क) सा (ख) गीतं (ग) गायति
  4. शिशुः ——– क्षीरं पिबति । (क) चमसस्य (ख) चमसेन (ग) चमसम्
  5. वृक्षात् फलानि पतन्ति । वृक्षात् इत्यस्य विभक्तिः—–।(क) चतुर्थी (ख) पञ्चमी (ग) षष्ठी
  6. अध्यापकः ———– पुस्तकानि ददाति । (क) छात्रेषु (ख) छात्रेभ्यः (ग) छात्राणाम्
  7.  ———- भूषणं दानम् । (क) हस्तस्य (ख) हस्तात् (ग) हस्तेन 
  8. अहं ———स्निह्यामि । (क) त्वां (ख) त्वयि (ग) तव
  9. छात्रः गृहं  ——–पाठं पठति । (क) गच्छति (ख) गत्वा (ग) गन्तुं
  10. बालकाः ———— क्रीडाङ्कणं गच्छन्ति । (क) क्रीडितुं (ख) क्रीडन्ति (ग) क्रीडति

ഈയാഴ്ചയിലെ വിജയി

Narayan VJP

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Narayan VJP
  • Vijayalakshmi
  • Induja P Vijayan
  • Vijayalakshmi Idukki
  • Dawn Jose
  • Pravitha V S
  • Binraj
  • Bindu P
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

विद्या नैव विनश्यति – 21-07-2018

 

नूतना समस्या –

“विद्या नैव विनश्यति”

ഒന്നാംസ്ഥാനം

जातुचित् कल्पवृक्षस्य
फले ग्लानिर्भविष्यति।
किन्तु कल्पलतातुल्या
विद्या नैव विनश्यति၊၊

Dr. Nidheesh Gopi

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 21-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. २०१८ विश्वचषक पादकन्दुकक्रीडायाम् अन्तिमवियं प्राप्तस्य राष्ट्रस्य नाम———।(क) फ्रान्स् (ख) क्रॊयेष्या (ग) बॆल्जियम्
  2. Under 20 World Athletic Championship मध्ये ४०० मीटर् धावनस्पर्धायाम् सुवर्णं प्राप्ता  कायिकप्रतिभा का ?                          (क) हिमा दासः(ख) आन्ट्रिया मिक्लोस् (ग) टेय्लर् मान्सन्
  3.  ” मृदु भावे दृढं कृत्ये ” इति ध्येयवाक्यं   कस्य विभागस्य ? (क) भारतशासनस्य (ख) भारतनौसेनायाः (ग) केरला-आरक्षकसेना विभागस्य
  4.  ” मातृदावो भव, पितृदेवो भव , आचार्य देवो भव , अतिथि देवो भव ” वाक्यमिदं कस्याम् उपनिषदि अस्ति ?  (क) तैत्तिरीयोपनिषदि (ख) माण्डूक्योपनिषदि (ग) कठोपनिषदि
  5.  ” तत्वमसि ” इति महावाक्यं कस्मिन् वेदे दृश्यते ? (क) ऋग्वेदे (ख) सामवेदे (ग) यजुर्वेदे
  6. गर्भश्रीमानिति प्रसिद्धिं प्राप्तः महाराजः कः? (क) चित्तिरत्तिरुन्नाऴ् (ख) स्वातितिरन्नाळ् (ग) उत्राटं तिरुन्नाऴ्
  7. अर्थगौरवं कस्य गुणमस्ति ?  (क) कालिदासस्य (ख) दण्डिनः (ग) भारवेः
  8. उत्तररामचरिते मुख्यरसः कः ?  (क) करुणा (ख) वीरः (ग) शृङ्गारः
  9. मेघदूतम् एकं ———–। (क) महाकाव्यम् (ख) खण्डकाव्यम् (ग) चम्पूकाव्यम्
  10. मुखनासिकावचनो —————-। (क) उदात्तः (ख) अनुदात्तः (ग) अनुनासिकः

ഈയാഴ്ചയിലെ വിജയി

PURUSHOTHAMAN M

“അഭിനന്ദനങ്ങള്‍”

9ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • NIKITHA M
  • ADIDEV C S
  • ADWAITH C S
  • JANAN E K
  • MURALI K K
  • DAWN JOSE

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

क्षमा हि परमायुधम् – 14-07-2018

 

नूतना समस्या –

“क्षमा हि परमायुधम्”

ഒന്നാംസ്ഥാനം

क्षत्रियस्य क्षमा दोषः
ऋषीणां तु क्षमा गुणः।
मानवानां क्षमा शक्तिः
क्षमा हि परमायुधम्।।

Ambika Narayanan

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 14-07-2018

प्रश्नोत्तरम्।

 

 

 

 

  1. वन्दे वात्मीकि कोकिलम्। अत्र कर्तृपदं किम् ? (क) अहं (ख) त्वम् (ग) सः
  2. आत्मैवात्मनो ——– आत्मैव रिपुरात्मनः ।(क) शत्रुः (ख) मित्रम् (ग) बन्धुः
  3. मक्षिकानाम् अभावः इत्यस्य समस्तपदं किम् ? (क) निर्गतमक्षिकाः (ख) निर्मक्षिकम् (ग) मक्षिकाभावः
  4. आनन्दवर्धनेन स्थापितः सिद्धान्तः कः ? (क) रसः (ख) ध्वनिः (ग) रीतिः
  5. कानिदासस्य खण्डकाव्ययोः मध्ये एकः भवति ——-। (क)  बुद्धचरितम् (ख) ऋृतुसंहारः  (ग) कादम्बरी
  6. केरलराज्यस्य नूतन मुख्यकार्यदर्शी (Chief Secretary) कः ? (क) टोम् जोस् (ख) नलिनी नेटो (ग) पोळ् आन्टणी
  7. शिक्षा, कल्पः , छन्दः , व्याकरणम् , ज्वोतिषम् , ————, च  वेदाङ्गानि । (क) सामवेदः (ख) निरुक्तम् (ग) मीमांसा 
  8. प्रस्थानत्रयस्य भाष्यकारः कः ? (क) श्री शङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) स्वामी विवेकानन्दः
  9. पञ्चमहाकाव्यानाम् व्यख्याता कः ? (क) भारविः (ख) माघः (ग) मल्लीनाथः
  10. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजतरङ्गिणी  (ख) शाकुन्तलम् (ग) विक्रमाङ्कदेवचरितम्

ഈയാഴ്ചയിലെ വിജയി

RAMJYOTHIS

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ramjyothis
  • Rajalakshmi A
  • Remadevi A
  • Dawn Jose
  • Adidev C S
  • Bibin Mathews
  • Rohini P G
  • Jyothi Illikkal
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

प्रियं वदतु सर्वदा – 07-07-2018

 

नूतना समस्या –

“प्रियं वदतु सर्वदा”

ഒന്നാംസ്ഥാനം

प्रियवादी लभेत्सौख्यम्
स्थानं मित्रं तथा धनम्॥
प्रियेण लभ्यते सर्वम्
प्रियं वदतु सर्वदा॥

Dr. Nidheesh Gopi

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM -07-07-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. त्वम् अम्बा ——। (क) अस्ति (ख) अस्मि (ग) असि
  2. अहं धनिकः ——-। (क) अस्ति (ख) अस्मि (ग) असि
  3.   ——— नमथ । (क) त्वम् (ख) यूयम् (ग) वयम्
  4. आवां मित्रे ——–। (क) स्तः (ख) स्वः (ग) स्थः
  5. एते याने ———-। (क)  चलन्ति (ख) चलतः (ग) चलामः
  6. वयं पुस्तकानि  ———-। (क) क्रीणन्ति (ख) क्रीणीथ (ग) क्रीणीमः
  7. पण्डिताः  कार्यं कर्तुं   ———–। (क) शक्नुवन्ति (ख) शक्नुथ (ग) शक्नुमः
  8. आवां भाषणं ————। शृणुतः (ख) शृणुथः  (ग) शृण्वः
  9. ते स्यूतं ———-। (क) गृह्णन्ति (ख) गृह्णीथ (ग) गृह्णीमः
  10. भवन्तः भोजनं ————-। (क) ददाति (ख) ददति (ग) दद्मः

ഈയാഴ്ചയിലെ വിജയി

DILKRISHNA  C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • DILKRISHNA  C S
  • K S LEENA
  • ADIDEV C S
  • SANDEEP K S
  • DAWN JOSE
  • SETHULAKSHMI NARAYANAN

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 30-06-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. जननी ———स्निह्यति।(क) पुत्रीषु (ख) पुत्र्यः (ग) पुत्रैः
  2. रुग्णः  ——- विश्वासं करोति। (क) वैद्यस्य (ख) वैद्येन (ग) वैद्ये
  3.  अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः (ख) पुत्रे (ग) पुत्रस्य
  4. पाचकः ——– निपुणः । (क) पाककार्ये (ख) पाककार्यस्य (ग) पाककार्याय
  5. प्रजानां ——— अादरः ।(क) नृपेषु (ख) नृपाः (ग) नृपैः
  6. ——— पुरतः उद्यानम् अस्ति । (क) ग़ृहे (ख) गृहस्य (ग) गृहात्
  7.  ——— पृष्ठतः  आसन्दः । (क) उत्पीठिकायाः (ख) उत्पीठिकातः (ग) उत्पीठिकायाम्
  8.  ——- अन्तः धनम् अस्ति। (क) स्यूते (ख) स्यूतस्य (ग) स्यूतेन
  9. कंसः  ——– क्रुध्यति। (क) कृष्णेन (ख) कृष्णात् (ग) कृष्णाय
  10. भिक्षुकः ———-  असूयति। (क) धनिकेभ्यः (ख) धनिकैः (ग) धनिकाः

ഈയാഴ്ചയിലെ വിജയി

K.S.Leena, Pandalam,Pathanamthitta.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • K.S.Leena, Pandalam,Pathanamthitta
  • Sneha K HSS Sreekrishnapuram
  • Rajakrishnan Sreekrishnapuram
  • Remadevi A
  • Rajalakshmi A
  • Vijayan V Pattambi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोपः सर्वविनाशकः – 30-06-2018

 

नूतना समस्या –

” कोपः सर्वविनाशकः”

ഒന്നാംസ്ഥാനം

शमादिषट्कविध्वंसात्
कोपो हरति वासनाः।
कोपो निहन्ति संस्कारं
कोपः सर्वविनाशकः।।

Prof. V. Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”