Category Archives: Sanskrit Live

नारीणां गतिरीदृशी – 13-10-2018

 

नूतना समस्या –

“नारीणां गतिरीदृशी”

ഒന്നാംസ്ഥാനം

पुरा महानसे बद्धाः
विद्यया या विमोचिताःI
ताभिर्देवार्चना नेति
नारीणां गतिरीदृशी ॥

V Madhavan Pillai

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 13-10-2018

प्र

 

प्रश्नोत्तरम्।

 

 

  1. भारतस्य ४६ तमः मुख्यन्यायाधीशः कः ?(क) रञ्जन् देशाय् (ख) रञ्जन् गोगोय् (ग) रञ्जित् गोगोय्
  2. ऐक्यराष्ट्रसभायाः “चाम्प्यन्स् ओफ् दि एर्त् “( Champions Of the Earth ) पुरस्कारेण आदृतः कः ?(क) व्लाडिमिर् पुटिन् (ख) रोणाल्ड् ट्रम्प् (ग) नरेन्द्रमोदी
  3. ” सुमो गुस्ति ” कस्य राज्यस्य कायिकविनोदः भवति ? (क) जप्पान् (ख) जर्मनि (ग) इङ्लण्ट्
  4. प्रथम सन्तोष् ट्रोफी स्पर्धा कुत्र प्राचलत् ? (क) चेन्नै  (ख) कोल्कोत्ता (ग) केरलम्
  5. ” बिहु ” कस्य राज्यस्य नृत्तरूपं भवति ?(क) आस्साम् (ख) आन्ध्राप्रदेशः (ग) काश्मीरः
  6. ” आकाशवाणी ” इति नाम कः निरदिशत् ? (क) बालगङ्गाधरतिलकः (ख) बङ्किं चन्द्र चाटर्जी (ग) रवीन्द्रनाथ टागोर्
  7. ऐक्यराष्ट्रसभायाः पताकायाः वर्णः कः ? (क) रक्तवर्णः (ख) श्वेतवर्णः (ग) नीलवर्णः
  8.  ” मिस् यूणिवेऴ्स् ” (Miss Universe) स्थानं प्राप्ता प्रथम भारतीय युवती का ? (क) सुस्मिता सेन् (ख) ऐश्वर्या राय् (ग) श्रद्धा शशीधरः
  9. भारते लोकसभाङ्गं भवितुम्  अपेक्षितः वयः कति ? (क) १८  (ख)  २१  (ग)  २५
  10. भारतस्य बृहत्तमं नगरं किम् ? (क) चेन्नै  (ख) मुम्बय् (ग) कोल्कोत्ता

 

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Devavananda S sajith
  • Adwaith C S
  • Arsha Pavithran
  • Aswini K P
  • Mariya  K W
  • Harikrishnan C U

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

चन्द्रिकाभरितं नभः – 06-10-2018

 

नूतना समस्या –

“चन्द्रिकाभरितं नभः”

ഒന്നാംസ്ഥാനം

उष्णरश्मिर्गतो मन्दं
भूमिर्जाता सुशीतला।
सर्वाणि रजतं कुर्वत्-
चन्द्रिकाभरितं नभः।।

Sandeep P M

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 06-10-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. दिनेशः श्वः पुस्तकानि ——–। (क) क्रेष्यति (ख) क्रेष्यसि (ग) क्रेष्यामि
  2. सः श्वः कदलीफलं ———। (क) खादिष्यसि (ख) खादिष्यति (ग) खादिष्यामि
  3. सा श्वः गृहपाठं ———-। (क) लिखति (ख) लिखिष्यति (ग) लेखिष्यति
  4. एषा श्वः औषधं न ——–। (क) पिबति (ख) पास्यति (ग) पिबसि
  5. एषः श्वः प्रश्नं  ———- । (क) प्रक्ष्यति (ख) पृच्छति (ग) पृच्छसि
  6. सुषमा श्वः मातुलगृहं ———। (क) गमिष्यसि (ख) गमिष्यति (ग) गमिष्यामि
  7. सा श्वः गीतानि ———-। (क) श्रोष्यति (ख) श्रोष्यसि (ग) श्रोष्यामि
  8. विनीतः श्वः धनं ———। (क) दास्यामि (ख) दास्यति (ग) दास्यसि
  9. सुनिता श्वः चलचित्रं———-। (क) पश्यति (ख) पश्यसि (ग) द्रक्ष्यति
  10. गौरी श्वः व्याकरणकक्षां ————-। (क) प्रविशति (ख) प्रवेक्ष्यति (ग) प्रविशसि

ഈയാഴ്ചയിലെ വിജയി

DEVANANDA S SAJITH

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Devavanda S Sajith
  • Mohanan purathad
  • Anitha Parakkal
  • Sangeetha C K
  • Shreya C P
  • Jyotsna K S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

यत्नस्तु सफलो भवेत् – 29-09-2018

 

नूतना समस्या  –

“यत्नस्तु सफलो भवेत्”

ഒന്നാംസ്ഥാനം

नववाणी नवोढेव
सर्वचित्तापहारिका।
तया योfत्र समारब्धो
यत्नस्तु सफलो भवेत्।।

Vijayan V Pattambi

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 29-09-2018

 

प्रश्नोत्तरम्।   

 

 

 

 

1.सः ……….आह्वयति।(क)मम  (ख ) माम्   (ग) मह्यम्

2. सा ……… पश्यति।(क)भवतीम् (ख ) भवत्या  (ग) भवत्यः

3. जननी ……….स्पृशति । (क)तस्यै (ख ) तस्याम् (ग) ताम्

4. त्वं  ………मा विस्मर। (क)तान्  (ख ) ताभ्यः   (ग) तेषु

5.  धर्मः ………रक्षति ।(क)भवान् (ख ) भवति   (ग) भवन्तम्

6. सा …….स्मरति। (क)भवत्यः  (ख ) भवतीः (ग) भवती

7. सर्वे ……… पृच्छन्ति। (क)युष्मान्  (ख ) युष्माभिः (ग) युष्माकम्

8. भवान् ……….जानाति किम् ?(क)एतस्यै (ख ) एतस्मिन्  (ग) एताम्

9. सः ………न जानाति।(क) त्वम् (ख ) तस्मिन् (ग) त्वाम्

10. के ………. पृच्छन्ति।(क) वयम्  (ख ) अस्मान्  (ग) अस्मासु

ഈയാഴ്ചയിലെ വിജയി

RANJITH V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Ranjith V
  • Sangeetha C K
  • Amrutha C J
  • Anumol Sasidharan
  • Ganga P U
  • Jessy Francis
  • Adwaith C S
  • Maya P R

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

भीतिं त्यजतु मानव – 22-09-2018

 

नूतना समस्या –

“भीतिं त्यजतु मानव!”

ഒന്നാം സ്ഥാനം

प्रकृतीयं महाशक्ता
पञ्चभूतसमुद्भवा।
पञ्चत्वप्रापणाज्जातां
भीतिं त्यजतु मानव।।

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 22-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. बालकः ———–आगच्छति। (क) गृहस्य (ख) गृहात्  (ग) गृहे
  2. ते  ——–  वस्तूनि आनयन्ति। (क)आपणानि (ख) आपणेषु (ग) आपणेभ्यः
  3. पुष्पाणि ——— पतन्ति ।(क) लताः (ख) लतायाः (ग) लतायाम्
  4. सः ———- ऋणं स्वीकरोति । (क)सर्वेभ्यः (ख) सर्वेषाम् (ग) सर्वेषु
  5.  ———– बहिः विद्यालयः अस्ति । (क) ग्रामस्य (ख) ग्रामात् (ग) ग्रामे
  6.  ———–आरभ्य  कक्ष्या भविष्यति।(क) सोमवासरं (ख) सोमवासरस्य (ग) सोमवासरात्
  7.  ———- पूर्वं ग्रामः अस्ति । (क) नगरात् (ख) नगरस्य (ग) नगरे
  8.  ———परं परीक्षा भविष्यति।(क) मासस्य (ख) मासात् (ग) मासम्
  9. देवदत्तः  ———बिभेति ।(क) अध्यापकस्य (ख) अध्यापकात्  (ग) अध्यापके
  10. नदी ——– प्रवहति। (क) पर्वतात् (ख) पर्वते (ग) पर्वतस्य

ഈയാഴ്ചയിലെ വിജയി

SANGEETHA C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Sandeep K R
  • Adwaith C S
  • Sreekala M
  • Maya P R
  • Bushara V P
  • Archana Mohan D

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

विद्यामार्जय सत्वरम् – 15-08-2018

 

नूतना समस्या –

“विद्यामार्जय सत्वरम्”

ഒന്നാംസ്ഥാനം

സ്വാത്മശക്തിമവേക്ഷ്യാഥ
ഗുരും സംപ്രാപ്യ ധാർമ്മികം
സർവ്വലോകഹിതൈഷീ സൻ
വിദ്യാമാർജയ സത്വരം

ശങ്കരനാരായണന്‍

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 15-09-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अध्यापकः ——— पुस्तकानि आनयति। (क) छात्रान् (ख) छात्राः (ग) छात्रेभ्यः
  2. माता ———– उपाहारम् आनयति । (क) माम् (ख) मह्यम् (ग) मया
  3.  ——- मोदकं रोचते ।स (क) बालकाय (ख) बालकस्य (ग) बालकः
  4. तस्यै  ——- नमः । (क) जनन्यै  (ख) जननी (ग) जनन्याः
  5.  त्वं ——– वस्त्राणि क्रीणासि । (क) अस्माभिः (ख) अस्माकम् (ग) अस्मभ्यम्
  6. जनकः ——— फलानि नयति । (क) पुत्रेभ्यः (ख) पुत्रेषु  (ग) पुत्राः
  7. दुर्योधनः ——— क्रुध्यति । (क) युधिष्ठिराय (ख) युधिष्ठिरे (ग) युधिष्ठिरस्य
  8. कौरवाः ——— ईर्ष्यन्ति । (क) पाण्डवाः (ख) पाण्डवेभ्यः (ग) पाण्डवैः
  9. पूतना ————द्रुह्यति । (क) कृष्णाय (ख) कृष्णम्  (ग) कृष्णस्य
  10.  चोरः ———– असूयति । (क) सज्जनेभ्यः (ख) सज्जनैः (ग) सज्जनाः

ഈയാഴ്ചയിലെ വിജയി

SHILPA N S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SHILPA N S
  • Satvik T M
  • Archana Mohan D
  • Sangeetha
  • Ananthu P A
  • Basil K B
  • Amrutha C J

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”