Category Archives: Sanskrit Live

यत्नो∫यं सफलो गतः – 24-08-2019

EPISODE – 93

नूतना समस्या –

“यत्नो∫यं सफलो गतः”

ഒന്നാംസ്ഥാനം

“ചന്ദ്രയാനം” പ്രവിഷ്ടം സ്യാത്
ചന്ദ്രസ്യാകർഷണസ്ഥലേ
വിജയം ലഭതേ ചേത്തു
യത്നോSയം സഫലോ ഗത:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 24-08-2019

EPISODE – 93

 

प्रश्नोत्तरम्।

 

 

  1. बालः विद्यालयं ———। (क) गच्छसि (ख) गच्छति (ग) गच्छामि
  2. जननी पुत्रं ———-। (क) ताडयति  (ख) ताडयसि  (ग) ताडयामि
  3. जनाः नृपं ———। (क) वदामः  (ख) वदथ  (ग) वदन्ति
  4.  ——– जनकं पश्यामः । (क) ते  (ख) यूयम्  (ग) वयम्
  5.  ——— कुत्र गच्छसि। (क) अहम्  (ख) त्वम्  (ग) सः
  6. गोपालः ——— पालयति। (क) वृषभः  (ख) वृषभस्य (ग) वृषभम्
  7. पुत्री ——-स्मरति। (क) जननी  (ख) जननीम्  (ग) जनन्यै
  8.  ——— आभरणानि  धरन्ति। (क) वनिताः (ख) वनिताभिः (ग) वनिता
  9. मार्जारः ——— खादति। (क) मूषकात्  (ख) मूषकस्य  (ग) मूषकम्
  10. देवः वरं ——-। (क) यच्छति (ख) यच्छसि (ग) यच्छामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnakumari
  • Sreehari M R
  • Adidev C S
  • Maya P R
  • Sureshbabu
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

दिनं संस्कृतमागतम् – 17-08-2019

EPISODE – 92

नूतना समस्या –

“दिनं संस्कृतमागतम्”

ഒന്നാംസ്ഥാനം

അതിസമ്പന്നമസ്മാകം
ഭാരതീയം തു പൈതൃകം
തസ്യ സംരക്ഷണാർഥം ഹി
ദിനം സംസ്കൃതമാഗതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 17-08-2019

EPISODE- 92

 

प्रश्नोत्तरम्।

 

 

 

  1. चट्टम्पिस्वामिनः जन्मदेशः कुत्र वर्तते ? (क) चेम्पषन्ति (ख) कालटी (ग) कोल्लूर्
  2. वाग्भटेन विरचितः आयुर्वेदग्रन्थः कः ? (क) चरकसंहिता (ख) अष्टाङ्गहृदयः (ग) सुश्रुतसंहिता
  3. “मनुष्यालयचन्द्रिका ” नाम ग्रन्थः कस्य शास्त्रसम्बन्धी वर्तते ? (क) गणितशास्त्रम् (ख) कृषिशास्त्रम् (ग) वास्तुशास्त्रम्
  4. लोके प्रथमः  स्थापितः विश्वविद्यालयः कः ? (क) तक्षशिला (ख) नलन्दा  (ग) काशी
  5. अरिविप्पुऱं शिवप्रतिष्ठा केन कृतमासीत् ?  (क) श्रीनारायणगुरुणा (ख) शङ्कराचार्येण  (ग) चट्टम्पिस्वामिना
  6.  कथासरित्सागरस्य कर्ता कः ? (क) बाणभट्टः  (ख) वेदव्यासः (ग) सोमदेवभट्टः
  7. केरलव्यासः कः? (क) कोटुङ्गल्लूऱ् कुञ्ञिक्कुट्टन् तम्पुराऩ् (ख) केरलवर्मा वलियकोयितम्पुरान् (ग) ए आर् राजराजवर्मा 
  8. “उवाच  “इत्यस्य लकारः कः ? (क) लङ् (ख) लुङ् (ग) लिट्
  9. “पृथिव्याम् “अत्र विभक्तिः कः ? (क) सप्तमी (ख) षष्ठी (ग) पञ्चमी
  10. “अस् ” लट् लकारे मध्यमपुरुषैकवचनम् ? (क) अस्मि  (ख) असि (ग) अस्ति

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Sajna Muhammed
  • Savitha K S
  • Dawn Jose
  • Anderson Wilson
  • Mohan Das

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

चन्द्रयानं महत्तमम् – 10-08-2019

EPISODE – 91

नूतना समस्या –

“चन्द्रयानं महत्तमम्”

ഒന്നാംസ്ഥാനം

ഭാരതീയവരിഷ്ഠാനാം
ശാസ്ത്രജ്ഞാനാം മനീഷിണാം
അശ്രാന്തയത്നസാഫല്യം
ചന്ദ്രയാനം മഹത്തമം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 10-08-2019

EPISODE – 91

 

प्रश्नोत्तरम्।

 

 

 

  1.  ——– गच्छतः । (क) कविः  (ख) कवी  (ग) कवयः
  2.  ———कूर्दते । (क) कपिः (ख) कपी (ग) कपयः
  3. मुनी ——–। (क) उपविशति (ख) उपविशतः  (ग) उपविशन्ति
  4. यतयः मन्त्रं ———। (क) जपति  (ख) जपतः (ग) जपन्ति
  5.  ——— क्री़डाङ्कणे धावतः । (क) क्रीडापटुः (ख) क्रीडापटू  (ग) क्रीडापटवः
  6. जगद्गुरुः आशीर्वादं ———। (क) यच्छति (ख) यच्छतः  (ग) यच्छन्ति
  7.  ———- पालयन्ति । (क) पिता (ख) पितरौ  (ग) पितरः
  8. नेता ——–। (क) वन्दते (ख) वन्देते  (ग) वन्दन्ते
  9. भ्रातरौ ———। (क) हसति  (ख) हसतः  (ग) हसन्ति
  10.  ——– पाठं पाठयतः । (क) गुरुः (ख) गुरू (ग) गुरवः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Adidev C S
  • Anitha K A
  • Mary Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

वन्दनीयो गुरुर्मम – 03-08-2019

 

नूतना समस्या –

“वन्दनीयो गुरुर्मम”

ഒന്നാംസ്ഥാനം

കിം കർതവ്യം, ന കർതവ്യ –
മിത്യത്ര വിധിനിർണയേ,
വിരാജതേ പരം യുക്ത്യാ
വന്ദനീയോ ഗുരുർമമ.

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 03-08-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. एते कदा गृहं ——–। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यन्ति
  2. श्वः वयं विद्यालयं ———। (क) गमिष्यावः  (ख) गमिष्यन्ति (ग) गमिष्यामः
  3. एताः बालिकाः अग्रिमे वर्षे विश्वविद्यालये ———–। (क) पठिष्यथ  (ख) पठिष्यन्ति (ग) पठिष्यसि
  4. अहम् अग्रिमे वर्षे विश्वविद्यालये ———-। (क) पठिष्यामि  (ख) पठिष्यसि  (ग) पठिष्यति
  5. श्वः प्रातः त्वं कदा ———–। (क) उत्थास्यति (ख) उत्थास्यामि  (ग) उत्थास्यसि
  6. ग्रीष्मकाले आम्राः  ———-। (क) फलिष्यन्ति (ख) फलिष्यति  (ग) फलिष्यतः
  7.  वसन्ते पुरातनानि पत्राणि ——–। (क) पतिष्यन्ति (ख) पतिष्यामः  (ग) पतिष्यथ
  8. वसन्ते कोकिलाः  ———-। (क) कूजिष्यतः  (ख) कूजिष्यन्ति (ग) कूजिष्यति
  9. जनाः गीतं ——–। (क) गास्यति  (ख) गास्यामि  (ग) गास्यन्ति
  10. भक्ताः कथां ——-। (क) श्रोष्यन्ति (ख) श्रोष्यतः  (ग) श्रोष्यसि

ഈയാഴ്ചയിലെ വിജയി

Sangeetha C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Dawn Jose
  • Gayathri Parameswaran
  • Anoop A A
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मन्दहासो महौषधम् – 27-07-2019

 

नूतना समस्या –

“मन्दहासो महौषधम्”

ഒന്നാംസ്ഥാനം

ചന്ദനശ്ശീതസൗഖ്യേന
നന്ദനാരാമപുഷ്പവത്
വന്ദനീയശിശോസ്തസ്യ
മന്ദഹാസോമഹൗഷധം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 27-07-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” निनदः “ इत्यस्य अर्थः कः ? (क) शब्दः  (ख) आकाशः  (ग) गन्धः
  2. पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रभेदः  (ख) काकोलूकीयम् (ग) मित्रलाभः
  3. अभिनयप्रकाराः  कति वर्तन्ते ? (क) २ (ख) ३  (ग) ४
  4. वेदस्य हस्तमिति प्रसिद्धः वेदाङ्गः कः ? (क) शिक्षा (ख) कल्पः (ग)  व्याकरणम्
  5. कामदेवस्य पत्नी का ? (क) सचीदेवी  (ख) रतीदेवी  (ग) उमादेवी
  6. ” आयातु “ इत्यस्य लकारः कः ? (क) लट्  (ख) लङ्   (ग) लोट्
  7. कुमारसम्भवे कति सर्गाः सन्ति ? (क) १७  (ख) १८  (ग) १९
  8. मेघदूते अङ्गीरसः कः ? (क) शृङ्गारः  (ख) विप्रलम्भशृङ्गारः  (ग) वीरः
  9. वेणीसंहारे प्रतिनायकः कः ? (क) शिशुपालः (ख) रावणः  (ग) दुर्योधनः
  10. ” पितृ “शब्दस्य षष्ठी द्विवचनं रूपं किम् ? (क) पितृभ्याम्  (ख) पित्रोः  (ग) पितरौ

ഈയാഴ്ചയിലെ വിജയി

SREEJITH K

“അഭിനന്ദനങ്ങള്‍”