PRASNOTHARAM (भागः १३१)- 16-05-2020

EPISODE – 131

 

प्रश्नोत्तरम्।

 

 

 

  1. एतेषु महाकाव्यं चित्वा लिखत। (क) मध्यमव्यायोगः  (ख) कादम्बरी  (ग) नैषधीयचरितम्
  2. नैषधीयचरितस्य कर्ता कः ? (क) कालिदासः  (ख) श्रीहर्षः  (ग) भारविः
  3. नैषधीयचरितमहाकाव्ये कति सर्गाः सन्ति ? (क) २०   (ख) २१  (ग)  २२
  4.  दमयन्त्याः समीपं गत्वा कः नलस्य गुणकथनमकरोत् ? (क) शुकः  (ख) मयूरः  (ग) हंसः
  5. ” कृतमध्यबिलं विलोक्यते “। कां प्रति उक्तमिदं वाक्यम् ? (क) दमयन्तीं   (ख) इन्दुमतीं  (ग) जानकीम्
  6. ” सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुचरितं चैव – ” कस्य लक्षणमिदम् ? (क) महाकाव्यस्य  (ख) चम्पूकाव्यस्य  (ग) पुराणस्य
  7. अधोदत्तेषु महापुराणं चित्वा लिखत । (क) नारद  (ख) कपिल  (ग) वारुण
  8. पुराणस्य कति लक्षणानि सन्ति ? (क) ४  (ख) ५   (ग) ६
  9. बुद्धं शरणं गच्छामि। अत्र कर्ता कः ? (क) अहं    (ख) त्वं   (ग) सः
  10. तत्वमसि । अत्र क्रियापदं किम् ? (क) तत्   (ख) त्वम्   (ग) असि

ഈയാഴ്ചയിലെ വിജയി

DIVYACHITHRAN N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Divyachithran N V
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १३१)- 16-05-2020

  1. Divyachithran. N. V says:

    1.നൈഷധീയചരിതം
    2.ശ്രീഹർഷ:
    3.22
    4.ഹംസ:
    5.ദമയന്തീം
    6.പുരാണസ്യ
    7.നാരദപുരാണം
    8.5
    9.അഹം
    10.അസി

Leave a Reply

Your email address will not be published. Required fields are marked *