Category Archives: Sanskrit Live

दुःखेषु च सुखेषु च – 28-09-2019

EPISODE – 98

नूतना समस्या –

“दुःखेषु च सुखेषु च”

ഒന്നാംസ്ഥാനം

വിവേകോ ഹി മനുഷ്യാണാം
ദൈവദത്തം മഹാധനം
നൈവ ത്യാജ്യം കദാ പി തത്
ദു: ഖേഷു ച സു ഖേഷു ച

Narayanan Namboothiri

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 28-09-2019

EPISODE – 98

 

प्रश्नोत्तरम्।

 

 

 

  1. कर्मकराः ——-निर्मान्ति। (क) गृहे  (ख) गृहं  (ग) गृहस्य
  2. ——–गृहं  निर्मीयते। (क) कर्मकराः (ख) कर्मकरौ  (ग) कर्मकरैः
  3. विवेकी दुर्व्यसनं ——–। (क) त्यजति (ख) त्यजसि (ग) त्यजामि
  4. विवेकिना दुर्व्यसनं ——–। (क) त्याज्यते (ख) त्याज्येते (ग) त्याज्यन्ते
  5. ——— कार्यालयं गच्छति।(क) प्राध्यापकेन (ख) प्राध्यापकैः प्राध्यापकः
  6. प्राध्यापकेन ——–गम्यते। (क) कार्यालयः (ख) कार्यालयं (ग) कार्यालये
  7. बालः —–लिखति।(क) अक्षराणां (ख) अक्षरेषु (ग) अक्षराणि
  8. बालेन अक्षराणि ———। (क) लिख्यते (ख)लिख्येते (ग) लिख्यन्ते
  9.  ——–धान्यानि वर्धयति। (क) कृषिकः (ख) कृषिकौ (ग) कृषिकाः
  10. कृषिकेन धान्यानि ———। (क) वर्ध्यते (ख) वर्ध्यन्ते (ग)वर्ध्येते

ഈയാഴ്ചയിലെ വിജയി

Sangeetha C K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sangeetha C K
  • Divyachithran N V
  • Dawn Jose
  • Adidev C S
  • Satwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

संस्कृतं जयताच्चिरम् – 21-09-2019

EPISODE – 97

नूतना समस्या –

“संस्कृतं जयताच्चिरम्”

ഒന്നാംസ്ഥാനം

ഗ്രന്ഥേഷു സംസ്ഥിതം ചാപി
ചിന്തയാബന്ധുരം സദാ
ഹന്ത! വിശ്വസ്യ വിജ്ഞാനം
സംസ്കൃതം ജയതാച്ചിരം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 21-09-2019

EPISODE – 97

 

प्रश्नोत्तरम्।

 

 

  1. भगिनी ——श्रावयति।(क)वार्ता  (ख) वार्तायां (ग) वार्ताम्
  2. भगिन्या वार्ता ——-। (क) श्राव्यते (ख) श्राव्येते (ग) ्श्राव्यन्ते
  3. रुग्णः ——सेवते। (क) गुलिकाः (ख) गुलिकैः  (ग) गुलिकया 
  4.  ——-गुलिकाः सेवन्ते।(क) रुग्णः (ख) रुग्णाः (ग) रुग्णेन
  5.  ——-सूक्तीः सङ्गृह्णाति।(क) छात्रः (ख) छात्रौ  (ग) छात्राः
  6. ——–सूक्तयः सङ्गृह्यन्ते। (क)छात्रेण  (ख) छात्रः (ग) छात्राः
  7. गृहस्थः कर्मकरीः ——–। (क) प्रेषयन्ति (ख) प्रेषयति  (ग) प्रेषयसि
  8. गृहस्थेन कर्मकर्यः ——-। (क) प्रेष्यते (ख) प्रेष्येते (ग) प्रेष्यन्ते
  9. वनदेवता ——–रक्षति।(क) वनम्  (ख) वने (ग) वनेन
  10. वनदेवतया वनं  ——। (क)रक्ष्येते (ख) रक्ष्यन्ते (ग) रक्ष्यते

ഈയാഴ്ചയിലെ വിജയി

MAYA P R (8 ശരിയുത്തരങ്ങള്‍)

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍

  • वार्ताम्
  • श्राव्यते
  • गुलिकाः
  • रुग्णेन
  • छात्रः
  • आत्रेण
  • प्रेषयति
  • प्रेष्यन्ते
  • वनं
  • रक्ष्यते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सुखं हा कुत्र वर्तते – 14-09-2019

EPISODE – 96

नूतना समस्या –

“सुखं हा कुत्र वर्तते”

ഒന്നാംസ്ഥാനം

നിജഹസ്തസ്ഥിതം രത്ന-
മദൃഷ്ട്വാ മാനവൈസ്സദാ
മൃഗ്യതേ പൃച്ഛ്യതേ ചൈവം
സുഖം ഹാ കുത്ര വർതതേ?

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHRAM – 14-09-2019

EPISODE – 96

 

प्रश्नोत्तरम्।

 

 

 

 

  1. छात्रः प्रगतिं ——-। (क) प्राप्नुतः  (ख) प्राप्नोति  (ग) प्राप्नुवन्ति
  2.  छात्रेण प्रगतिः ——-। (क) प्राप्यते  (ख) प्राप्येते  (ग) प्राप्यन्ते
  3. अर्चकः —— करोति । (क) पूजा (ख) पूजया (ग) पूजां
  4. अर्चकेन ——– क्रियते।(क) पूजा (ख) पूजे (ग) पूजाः
  5.  —— भिक्षां याचति। (क) भिक्षुकः (ख) भिक्षुकौ  (ग) भिक्षुकाः
  6.  ——- भिक्षा याच्यते । (क) भिक्षुकेन  (ख) भिक्षुकः (ग) भिक्षुकं
  7. बालः मातरं ——-। (क) वदसि (ख) वदामि (ग) वदति
  8.  बालेन माता ——-। (क) उद्यते  (ख) उद्येते (ग) उद्यन्ते
  9.  कपिः शाखाः ——–। (क) कम्पयसि(ख) कम्पयति (ग) कम्पयमि
  10.  कपिना शाखाः ——–। (क) कम्प्यते (ख) कम्प्यन्ते (ग)कम्प्येते

ഈയാഴ്ചയിലെ വിജയി

BINDU P

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Bindu P
  • Divyachithran N V
  • Gokuldas
  • Sathyan Kaveettil

ശരിയുത്തരങ്ങള്‍

  1. प्राप्नोति
  2. प्राप्यते
  3. पूजां
  4. पूजा
  5. भिक्षुकः
  6. भिक्षुकेन
  7. वदति
  8. उद्यते
  9. कम्पयति
  10. कम्प्यन्ते

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

श्रावणो द्वारमागतः – 07-09-2019

EPISODE – 95

नूतना समस्या –

“श्रावणो द्वारमागतः”

ഒന്നാംസ്ഥാനം

വർഷമേഘേ തിരോഭൂതേ
ഹർഷേ ദേശേഷു വ്യാപൃതേ
കൃഷിം ച മാബലിം സ്മർത്തും
ശ്രാവണോ ദ്വാരമാഗത:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 07-09-2019

EPISODE – 95

 

प्रश्नोत्तरम्।

 

 

 

  1. धनिकेन अपव्ययः ——–। (क) क्रियेते (ख) क्रियते (ग)क्रियन्ते
  2. सीतया ——-ज्वाल्यते।(क) दीपं  (ख) दीपेन (ग) दीपः
  3.  —— मन्त्री उद्यते। (क) राज्ञा (ख) राजा (ग) राज्ञे
  4. तया दिनाङ्कः ——-। (क) स्मर्यते  (ख) स्मर्येते  (ग) स्मर्यन्ते
  5. ज्योतिषिकेण ——-निर्दिश्यते।(क) वासरौ (ख) वासरः (ग) वासरं
  6. ——-पुटः परिशील्यते।(क) छात्राः (ख)छात्रेण (ग) छात्रः
  7. मात्रा ——-स्मर्यन्ते। (क) पुत्रः (ख)पुत्रौ  (ग) पुत्राः
  8. स्वामिना भृत्याः ——।(क) आदिश्यन्ते (ख) आदिश्येते (ग) आदिश्यते
  9. दीपेन प्रकाशः ——–।(क)प्रसार्यते (ख)प्रसार्येते (ग)प्रसार्यन्ते
  10. धीमद्भिः ——–निन्द्यन्ते।(क) मूढः (ख) मूढाः (ग) मूढौ

ഈയാഴ്ചയിലെ വിജയി

Divyachithran N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Divyachithran N V
  • Adwaith C S
  • Dawn Jose
  • Manoharan Gopalan
  • Saraswathy
  • Beena Manoj

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केरलं हि सुरक्षितम् – 31-08-2019

EPISODE – 94

नूतना समस्या –

“केरलं हि सुरक्षितम्”

ഒന്നാംസ്ഥാനം

ദുരാഗ്രഹം പരിത്യജ്യ
പ്രകൃതേ: പരിപാലനേ
ബദ്ധശ്രദ്ധാ: മനുഷ്യാശ്ചേത്
കേരളം ഹി സുരക്ഷിതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 31-08-2019

EPISODE – 94

 

प्रश्नोत्तरम्।

 

 

 

  1. तेन पाठः ——।  (क) पठ्यन्ते  (ख) पठ्यते  (ग) पठ्येते
  2.  एतेन विषयः ——-। (क) स्मर्यते  (ख) स्मर्येेते  (ग) स्मर्यन्ते
  3.  ——– कथा ज्ञायते । (क) अहम्  (ख) त्वम्  (ग) मया
  4.  तया ——-दृश्यते । (क) बालकाः (ख) बालकौ (ग) बालकः
  5.  छात्रैः  —— श्रूयते । (क) कथा (ख) कथाः  (ग) कथे
  6.  ——–हस्तौ  क्षाल्येते। (क) बालकेल (ख) बालकः  (ग) बालकाः
  7. गृहिण्या तण्डुलाः ——–।(क) आनीयते  (ख) आनीयन्ते  (ग) आनीयेते
  8. छात्रेण ——-पृच्छ्यते । (क) प्रश्नाः  (ख)प्रश्नम्  (ग) प्रश्नः
  9. एताभिः कदली ——। (क) खाद्यते (ख) खाद्यन्ते (ग) खाद्येते
  10. त्वया ——दीयते । (क) स्यूतः (ख) स्यूतौ  (ग) स्यूताः

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • MAYA P R
  • Dawn Jose
  • Adidev C S
  • K R Devadas
  • Krishnakumari

“അഭിനന്ദനങ്ങള്‍”