PRASNOTHARAM (भागः १३३) – 30-05-2020

EPISODE – 133

 

प्रश्नोत्तरम्।

 

 

 

 

  1. “विश्वसृष्टेरितिहासः पुराणम् ” इति कस्य वचनं भवति ? (क) आदिशङ्कराचार्यस्य  (ख) मधुसूदनसरस्वत्याः  (ग) दयानन्दसरस्वत्याः
  2. पुराणानां गणनामध्ये “भद्वयम् ”  इति व्यवहृते पुराणे के ? (क) भागवती – भगवती (ख) भविष्य – भूत   (ग) भविष्य – भागवत
  3. अधोदत्तेषु अकारारम्भनामयुक्तं महापुराणं किम् ?(क) अग्निपुराणम्  (ख) अगस्त्यपुराणम्  (ग) अनन्तपुराणम्
  4. भागवतपुराणे कति स्कन्धाः सन्ति ? (क) ११  (ख) १२   (ग) १३
  5. भागवतपुराणे श्लोकसंख्या का ? (क) १८०००  (ख) २००००  (ग) २४०००
  6. भागवतपुराणे श्रीकृष्णस्य रासलीला कस्मिन् स्कन्धे वर्णितमस्ति ? (क) अष्टमे   (ख) नवमे   (ग) दशमे
  7. ” विद्यावतां भागवते परीक्षा “केन सम्बद्धमिदं वाक्यम् ? (क) भागवतपुराणेन   (ख) भगवद्गीतया  (ग) मार्कण्डेयपुराणेन
  8. भागवतपुराणानुसारं कपिलमुनिः कस्य अवतारः भवति ? (क) शिवस्य  (ख) विष्णोः  (ग) सूर्यस्य
  9. श्रीमद्भागवतपुराणस्य वक्ता कः ? (क) शुकमुनिः  (ख) अगस्त्यः  (ग) पराशरः
  10. श्रीमद्भागवतपुराणस्य श्रोता कः ? (क) जनमेजयः  (ख) युधिष्ठिरः  (ग) परीक्षित्

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sreesha Vinod
  • Omana Padmanabhan
  • Amrutha C J

One Response to PRASNOTHARAM (भागः १३३) – 30-05-2020

  1. Adidev C S says:

    1 )മധുസൂദനസരസ്വത്യാഃ
    2 )ഭവിഷ്യ _ ഭാഗവത
    3 )അഗ്നിപുരാണം
    4 )12
    5 )18000
    6 )ദശമേ
    7 )ഭാഗവതപുരാണേന
    8 )വിഷ്ണോ:
    9 )ശുകമുനി
    10 )പരീക്ഷിത്

Leave a Reply

Your email address will not be published. Required fields are marked *