PRASNOTHARAM (भागः १३०) – 09-05-2020

EPISODE – 130

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अधोदत्तेषु महाकाव्यं भवति ——।(क)शिशुपालवधम्  (ख) उत्तररामचरितम् (ग) मृच्छकटिकम्
  2. ” क्षणे  क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ” केन काव्येन सम्बद्धः भवति ? (क) रघुवंशेन (ख) किरातार्जुनीयेन  (ग) शिशुपालवधेन
  3. उपमा,अर्थगौरवं,पदलालित्यम्  एतानि कस्य काव्ये भवन्ति ? (क) कालिदासस्य (ख) माघस्य  (ग) भारवेः
  4. शिशुपालवधस्य कर्ता कः ? (क) माघः  (ख) कालिदासः  (ग) श्रीहर्षः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९  (ग) २०
  6. शिशुपालवधमहाकाव्ये प्रथमसर्गे द्वारकायां कः आगतवान् ? (क) शिशुपालः  (ख) युधिष्ठिरः  (ग) नारदः
  7. युधिष्ठिरस्य कस्मिन् यज्ञे शिशुपाल श्रीकृष्णयोः युद्धः समजायत ? (क) अश्वमेधे  (ख) राजसूये  (ग) अग्निहोत्रे
  8. शिशुपालः कस्य राज्यस्य राजा भवति ? (क) छेदिः  (ख) अयोध्या (ग) मगधा
  9. नवसर्गगते —— नवशब्दो न विद्यते।(क) दासे (ख) हर्षे  (ग) माघे
  10. “माघे सन्ति त्रयो गुणाः”। अत्र माघे इत्यस्य विभक्तिः का ? (क) सप्तमी  (ख) षष्ठी   (ग) पञ्चमी

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • SREESHA VINOD
  • Vinod Paul
  • Adidev C S
  • Neha sudheeran
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः १३०) – 09-05-2020

  1. sreeshavinod says:

    1 )ശിശുപാലവധം
    2 )ശിശുപാലവധേന
    3 )മാഘസ്യ
    4 )മാഘ:
    5 )20
    6 )നാരദ:
    7 )രാജസൂയേ
    8 )ഛേദി:
    9 )മാഘേ
    10)സപ്തമി

Leave a Reply

Your email address will not be published. Required fields are marked *