Category Archives: News Updates

राष्ट्रिय प्रतिभा निर्णय छात्रवृत्तिमपि निवर्तयति।

नवदिल्ली- राष्ट्रिय-प्रतिभानिर्णय-छात्रवृत्तिं निवर्तयितुं केन्द्रसर्वकारस्य निर्णयः। इतः परं अधिकसूचनां विना आवेदनानि न स्वीक्रियन्ते इति राष्ट्रिय-शैक्षिकानुसन्धान-प्रशिक्षण-परिषदा निगदितम्।

प्रतिवर्षं पादद्वयरूपेण प्रतिभानिर्णयपरीक्षा आयोजिता आसीत्। तद्वारा छात्रवृत्तिः दीयते स्म। लक्षपरिमिताः छात्राः प्रतिवर्षं परीक्षां लिखन्ति स्म। एकादशवर्गादारभ्य विद्यावारिधि(Ph.D) वर्गपर्यन्तं मासिकं छात्रवृत्तिं ददाति स्म।

प्रतिवर्षं २००० छात्राः एवं छात्रवृत्यै अर्हाः अभवन्। ग्रामीणक्षेत्रमभिव्याप्य ऊने वयस्येव प्रतिभासम्पन्नान् अवगन्तुम् उद्दिश्यैव परीक्षा प्रचलिता आसीत्। १९६३ तमे वर्षे आरब्धा भवतीयं परियोजना।

अध्ययन यात्राविषये दत्ताः अनुदेशाः पुनरपि संसूचिता।

तिरुवनन्तपुरम्- विद्यालयात् अध्ययनयात्रार्थ गम्यमानाः रात्रौ यात्रां न कुर्युः इति पूर्वमेव दत्तः निर्देशः राज्ये सर्वे विद्यालयाः अवश्यं पालयेयुः इति शिक्षा-वृत्तिविभागमन्त्री वी शिवन् कुट्टी वर्यः अवदत्। रात्रौ नववादनात् प्रातः षड्वागनपर्यन्तं यात्रा निषिद्धा आसीत्।

केरलीय पर्यटनविभागस्य अङ्गीकारयुक्तानां पर्यटनप्रायोजकानाम् अनुसूच्यां नामाङ्कितानि यानान्येव अध्ययनयात्रायै उपयोक्तव्यानि इति पूर्वमेव अनुदेशः दत्तः आसीत्। २०२० मार्च् द्वितीये दिनाङ्के सूचिते अनुदेशे समग्ररूपेण निर्देशा‌ः सार्वजनीनशिक्षाविभागेन प्रदत्ताः। सर्वासां यात्राणाम् उत्तरदायित्वं विद्यालयप्राध्यापकानामेवेति तत्र सूचितम्।

अध्ययनयात्राः छात्राणाम् अध्ययनेन सम्बद्धाः भवेयुः। यात्रामधिकृत्य समग्रावबोधः प्रथमाध्यापस्य भवेत्। यात्रासूचिकाः छात्रेभ्योपि देयाः।

अपघातप्राचुर्यं प्रदेशं यात्रार्थं न चिनुयात्। छात्राः शिक्षकाः याननियन्तारश्च मादकवस्तूनि न स्वीकुर्युः। यातायातविभागस्य निर्देशाः अपि पालनीयाः।

मार्क्स्वादी-साम्यवादी दलस्य नेता कोटियेरि बालकृष्णन् वर्यः दिवङ्गतः।

तिरुवनन्तपुरम्- सि-पि-एम्- दलस्य पोलिट् ब्यूरो इति उन्नतसमित्याम् अङ्गं, केरलघटकस्य भूतपूर्वः कार्यदर्शी च कोटियेरि बालकृष्णन् वर्यः अन्तरितः। ६९ वयस्कः स चेन्नै अप्पोलो चिकित्सालये शनिवासरे रात्रौ अष्टवादने एव अस्माल्लोकान्निरगात्। अर्बुदरोगग्रस्तः स चिकित्सायामासीत्। स्वास्थ्यावस्थां परिगणय्य दलस्य राज्यस्तरीय कार्यदर्शिपदव्याः विरम्य स विदग्धचिकित्सार्थं चेन्नै नगरं प्राप।

मुख्यमन्त्री पिणरायि विजयन्, राज्य-कार्यदर्शी एं वि गोविन्दन् प्रभृतयः नेतारः कोटियेरि वर्यस्य निर्याणवार्तां श्रुत्वा चेन्नै अप्पोलो चिकित्सालयं प्रापुः। अत एव अद्य आरभमाणं मुख्यमन्त्रिणः यूरोप् पर्यटनं तात्काल्कतया उपेक्ष्तम्।

१६ तमे वयसि मार्क्स् वादी साम्यवादी दले अङ्गत्वं स्वीकृकवान् कोटियेरि वर्यः दलस्यास्य विविधां धुराम् अवहत्। २००६-२०११ काले स केरलस्य गृहमन्त्री आसीत्।

अस्य भौतिकदेहसंस्कारः ओक्टोबर् ३ दिनाङ्के सायं तलश्शेरि कोटियेरि देशे भविता।

फाल्के पुरस्कारम् आशा परेख् वर्यायै दास्यति।

चण्डीगड्- राष्ट्रे परमोन्नतः चलच्चित्रपुरस्कारः भवति दादासाहेब् फाल्के पुरस्कारः। विख्याता हिन्दी चलच्चित्रनटी आशा परेख् वर्या अस्मिन् वर्षे अस्मै पुरस्काराय अर्हा अभवत्। भारतीय चलच्चित्रस्य वर्धनाय विकासाय च अनया दत्तं समग्रयोगदानं परिगणय्यैव पुरस्कारः घोषित इति सूचना प्रसारणमन्त्री अनुराग् ठाक्कूर् वर्यः न्यगागीत्। दिल्यां शुक्रवासरे सम्पत्स्यमाने समारोहे राष्ट्रपतिः द्रौपदी मुर्मूवर्या पुरस्कारं दास्यति।

सुवर्णकमलं, उत्तरीयं, दशलक्षं रूप्यकाणि च पुरस्कारे अन्तर्भवति।

श्रेष्ठतायै विद्यालयीयशिक्षा- डो-एं ए खादर् समित्याः अभिवेदने द्वितीयभागमपि मुख्यमन्त्रिणे समार्पयत्।

केरलीय शिक्षारीतेः समूलपरिष्करणं लक्ष्यीकृत्य साध्यताध्ययनार्थं नियुक्ता डा एं ए खादर् समितिः तस्याः अभिवेदनस्य द्वितीयं भागं मुख्यमन्त्रिणे समार्पयत्।

प्रथमभागे अभिवेदने विद्यालयानां घटनारूपाणि कार्याणि एव मुख्यतया प्रत्यपादयत्। परं द्वितीये भागे प्राधान्येन अक्कादमिककार्याण्येव पर्यगणयत्।

सार्वत्रिकशिक्षायाः सङ्कलितशिक्षायाश्च गुणवत्तायै भीषारूपेण विपणनक्षेत्रं परिवर्तितमभवत्। अस्मिन् साहचर्ये एव सर्वान् छात्रान् परिगणय्य सङ्कलितरूपेण नीत्यधिष्ठितां गुणवत्ताशिक्षां केरलेषु प्रायोगिकं कर्तुम् अभिवेदनस्थाः सूचनाः साहाय्यकाः भविष्यन्तीति आशास्महे।

वयोनुगुणा शिक्षा एव अधुना विद्यालयेषु प्रचलति। सा अनुवर्तयेत्। सममेव शेषीमपि परिगणयेत्। एव वृत्तिविषयमपि शिक्षाया‌ः भागं भवेति। छात्राणां पठनेन उद्ग्रथितरूपेण वृत्तिविषयमपि संयोजयेत्।

अध्ययनदिनानि अध्ययनसमयम् इत्यादिविषयेष्वपि अभिवेदने व्यक्ता सूचना अस्ति।

केरलेषु सार्वजनीनविद्यालयीयाः छात्राः अतीव सन्तुष्टाः।

तृशूर् – केरलेषु विद्यालयजीविते अतिसन्तुष्टाः सार्वजनीन-विद्यालयीय छात्राः एवेति केन्द्रीय शिक्षामन्त्रालयस्य सर्वेक्षणम्। राष्ट्रस्थानां छात्राणां मानसिकस्वास्थ्यविषये सम्पर्कविषये चासीत् सर्वेक्षणम्।

केन्द्रीय विद्यालय- नवोदयविद्यालयप्रभृतिषु दश विभागेषु आसीत् सर्वेक्षणाध्ययनम्। एषु सर्वकारीण-धनादत्तविद्यालयेषु आधीयानेषु ८४७०५ छात्रेषु ७९ शतमितं छात्राः संतृप्ताः इति सूचितम्। विद्यालयेभ्यः अधीयानानां शेषीनां श्रेष्ठता एव अनेन व्यज्यते।

निजीयविद्यालयाः एव छात्राणां सन्तुष्ट्यां पराङ्भूताः भवन्ति। तत्रस्थाः ६७ शतमितं छात्राः एव केवलं सन्तुष्टाः।

तिरुवोणभाग्यः।

केरलसर्वकारस्य ओणं विशेष धनभाग्ययोगे २५ कोटि रूप्यकाणां प्रथमपुरस्कारराशिः तिरुवनन्तपुरं श्रीवराहं देशीयेन अनूप् इति युवकेन स्वायत्तीकृता। स्वापत्यस्य धनसञ्चयपेटिकां प्रभञ्ज्य चिटिकास्वीकारार्थं धनम् अनेन स्वरूपितम्। स त्रिचक्रिकाचालकः भवति। मनसि भाग्यदेवताकटाक्षस्य सन्तोष एवास्ति, भविष्यकार्यक्रमाः न निर्णीता इत्यपि अनूपेन वार्ताहराः निगदिताः। स वृत्यर्थं मलेष्यां गन्तुं सन्नाहः कुर्वन्नासीत्।

एलिसबत् राज्ञी कालकबलिता।

लण्टन्- ब्रिट्टनस्य राज्ञी एलिसबत् वर्या दिवंगता। रादपरिवारेण तस्याः मृत्युः स्थिरीकृतः। सा ९६ वयस्का आसीत्। तस्याः अन्त्यं स्कोट्लाण्टे राजभवने आसीत्। बहुकालं यावत् राष्ट्रशासने नियुक्ता वनिता आसीत्। किरीटधारणस्य सप्तत्यामेव तस्याः वियोगः समापन्नः।

गते बुधवासरे तया प्रिवी समित्याः अधिवेशनं समायोजितमासीत्। परं वैद्यैः विश्रमाय निर्दिष्टे सती अधिवेशनं न संजातम्। स्खालित्यकारणात् तस्याः दैहिकस्वास्थ्यं शिथिलमासीत्।

कुजवासरे प्रधानमन्त्रिपदे लिस् टिसन् अवरोधनसमारोहे उल्लासपूर्णतया भागं गृहीतायाः तस्याः छायाचित्राणि सामाजिकमाध्यमेषु प्रसृतानि आसन्।

अद्य शिक्षकदिवसःl

शिक्षकाः छात्राश्च एकस्यामेव नौकायां यात्रिकाः। उभयोः लक्ष्यम् अवारपारमेव। तत्तु लक्ष्यं विज्ञानरूपं भवति। गुरुशब्धस्य अर्थोपि तादृश एव। अतः शिक्षकः छात्राणां मनसि प्रतिष्ठितः स्यात्।

अस्मिन् शिक्षकदिवसे सर्वेभ्यो शुभकामनाः।

ऐ-एन्-एस् विक्रान्त् प्रधानमन्त्री अद्य राष्ट्राय समर्पयिष्यति।

कोच्ची- नौसेनायाः कृते एतद्देशनिर्मिता प्रथमा विमानवाहिनी महानौका ऐ-एन्-एस्- विक्रान्त् नामिका अद्य प्रधानमन्त्रिणा राष्ट्राय समर्प्यते। अनेन विमानवाहिनीपोतः स्वराज्ये निर्मीयमाणानां राष्ट्राणाम् अनुसूचिकायां भारतमपि स्थानमलभत।

७६ शतमितं भारतीयवस्तून्युपयुज्य १५ वर्षपरिश्रमेणैव नैकेषा निर्मिता। भारते निर्मितेषु बृहत्तमः युद्धपोतः भवति भारतीय-नौसेना-पोतः(ऐ-एन्-एस्-) -विक्रान्त् नामकः। पोतस्थस्य विमानोड्डयनस्थलस्य विस्तृतिः पादकन्दुकक्रीडाङ्गणद्वयपरिमिता भवति।

कोच्ची महानौकानिर्माणकेन्द्रे एव नौकेयं निर्मिता। राष्ट्राय समर्पणात् परं वर्षद्वयं यावत् नौसेनायै निर्माणसाङ्केतिकसाहाय्यं कोच्ची महानौनिर्माणकेन्द्रं दास्यति।

विक्रान्त् पूर्णरूपेण युद्धसज्जं भवितुम् इतः परं सार्धैकसंवत्सरात्मकं परीक्षणमावश्यकम्। २०२३ डिसम्बर् मासावधौ नौकेयं पूर्णतया युद्धाय सज्जं भविता।