Category Archives: News Updates

अपगताचरणम्- अध्यापकान् गृहीतुमागतं रक्षिदलं छात्रैः अवरुद्धम्।

मूवाट्टुपुषा- छात्राणां पुरतः मर्यादारहितः आचारः इत्याक्षेपे वालकं ब्रैट् पब्लिक् स्कूल् नामकस्य विद्यालयस्य प्रांशुपालं तथा प्रथमाध्यापिकां च गृहीतुमागतं रक्षिदलसंघं छात्राः नियरुन्धन्। अन्तरिक्षे संघर्षभरिते जाते रक्षिदलसंघः प्रतिनिवृत्तः।
प्रांशुपालः जोर्ज् ऐसक् तथा तस्य पत्नी तथा प्रथमाध्यापिका च लिमा जोर्ज् इत्येतयोः गृहीतुमागतं संघमेव छात्राः रक्षाकर्तारः च मलित्वा न्यरुन्धन्।
गतदिने रक्षाकर्तृमेलने छात्राणां पुरत‌ः कंचन रक्षितारम् असभ्यवचनैः अपामानयत् इति कस्याश्चन मातुः आवेदने एव रक्षिदलस्य अयमुुक्रमः जातः।

एन्डोसल्फान् प्रक्षोभः अवसितः।

तिरुवनन्तपुरम्- कासरगेड् देशीयैः एन्डोसल्फान् दुरितबाधितैः तिरुवनन्तपुरं सचिवालयस्य पुरतः समायोजितः उपवाससमरः पर्यवसितः। मुख्यमन्त्रिणः पिणरायि विजयस्य सान्निध्ये क्रियमाणया चर्चया एव समरमवसितुं निर्णयो जातः। मुख्यमन्त्रिणः निजीयकार्यदर्शी एं.वी. जयराजन् वर्यः एव कार्यमिदं पत्रालयान् न्यवेदयत्।

दुरिकबाधितानां पट्टिकायां इतो/प्यधिकं नाम अन्तर्भाव्यमिति समरसमितेः आवश्ये सर्वकारः अनुकूलतां प्राकटयत्। एतदर्थम् अनुस्यूतकार्यक्रमान् आयोजयितुं मण्डलाधिपं निरदिशत्।

दुरतबाधितानाम् अष्टौ परिवाराः गतेषु पञ्चगिवसेषु सचिवालयगोपुरे समरं कुर्वन्तः आसन्।

केन्द्रिय समाचारविभागस्य (सी.बी.ऐ.) मेधावित्वेन ऋषिकुमारशुक्लावर्यः नियुक्तः।

नवदिल्ली- अनिश्चितत्वस्यान्ते नूतनः सी.बी.ए. निदेशकत्वेन ऋषिकुमारशुक्लावर्यः केन्द्रसर्वकारेण नियुक्तः सः मध्यप्रदेशे अरक्षिदलस्य परमनिदेशकः आसीत्। प्रधानमन्त्रिणः आध्यक्ष्ये उन्नताधिकारसमितिरेव बहुदिवसस्य अधिवेशन्नन्तरं एनं न्ययुञ्जत। 30 प्रत्याशिनां पट्टिकातः इयं नियुक्तिः जाता। प्रधानमन्त्री नरेन्द्रमोदीवर्यः, विपक्षदलनेता मल्लिकार्जुन खार्गे, मुख्यन्यायाधीशः रञ्जन् गोगोय् च समित्याम् अङ्गानि सन्ति।

सि.बि.ए. निदेशकनियुक्तिः अनिश्चिततया विलम्बते इति कारणेन सर्वोच्चन्यायालयस्य विमर्शः सञ्जातः आसीत्। एतादृशी संस्था तात्कालिकनिदेशकेन प्रवर्तते इत्येतत् नाङ्गीकर्तुं शक्यते इत्यासीत् न्यायालयविमर्शः।

छात्रैः रचितं ह्रस्वचलचित्रं प्रधानमन्त्रिणः प्रशंसामवाप।

  स्वस्थाः जनाः राष्ट्रस्य सम्पदः।

तृशूर्- प्रधानमन्त्रिणः स्वच्छभारत अभियानमनुसृत्य स्वच्छताविषये तृशुर् मट्टत्तूर् माध्यमिकविद्यालयीयैः छात्रैः निर्मितं ह्रस्वचलच्चित्रं प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य प्रशंसामवाप।

पूर्वं राज्य-संस्कृतं कौण्सिल् विद्यालयीयछात्राणां कृते ह्रस्वचलचित्रप्रतियोगितां समायोजयदासीत्। तदात्वे रचितमिदं चलच्चित्रम्। तत्रापि पुरस्कृतमासीदितम्।

विद्यालयप्रथमाध्यापिकायाः कृते लिखिते पत्रके छात्राणाम् इदम् उद्यमं प्रधानमन्त्री मुक्तकण्ठं प्रशशंस। पत्रके श्रीमता नरेन्द्रमोदिना सूचितं यत् महात्मगान्धिनः १५० तमे जन्मदिनसमारोहं प्रवर्तमाने अस्मिन् काले स्वच्छता तथा स्वास्थ्यं च कथं परस्परपूरकं भवतीति छात्राः सम्यक् ज्ञातवन्तः। एतत् अन्येषां छात्राणां मार्गदर्शकमपि भूयात् इति।

प्रधानमन्त्रिणः प्रशंसापत्रम्

 

केन्द्रीयः अर्थसङ्कल्पः- आयकरपरिधिः परिष्कृता।

नवदिल्ली- २०१९ तमवर्षस्य कृते अर्थसङ्कल्पः अद्य लोकसभायां प्रस्तुतः। निर्वाचने गोपुरद्वारमागते तात्कालिकरूपेणैव अस्य प्रस्तुतिः जाता। अर्थसङ्कल्पानुसारम् आयकरस्य परिधौ वर्धना जाता। नूतननिर्देशानुसारं पञ्चलक्षरूप्यकाणि पर्यन्तम् वेतनाययुक्ताः आयकरात् मुक्ताः भवेयुः। आयकरनियमस्य ८० सी अनुसारम् आयकरात् १.५ लक्षं रूप्यकाणाम् आश्वासः आसीत्य़ स अनुवर्तते। अतः ६.५ लक्षं रूप्यकाणां वेतनाययुक्तैः कर्मकरैः आयकरः न दातव्यः।

सामान्यव्यवकलनं ४०००० रूप्यकेभ्यः ५०००० रूप्यकाणि इति परिवर्तितम्। पत्रालयसञ्चितनिधेः ४०००० रूप्यकाणि पर्यन्तं करमुक्तप्रस्तावना नावश्यकी।

राष्ट्रपितुः प्रतिरूपं प्रति गोलिकाप्रहारः, हिन्दू महासभां प्रतिकृत्वा केरला सैबर् वार्येय्स् इति संघः।

तिरुवनन्तपुरम्- राष्ट्रपितुः महात्मागान्धिनः एकसप्ततितमे रक्तसाक्षित्वदिने हिन्दू महासभया गान्धीवधः पुनराविष्कृतःतथा नाथुरां गोड्से प्रतिमायां हारार्पणं च कृतम्। घटनामेतां अत्यतिशयेन श्रुतवन्तः राष्ट्रपौराः। हिन्दूमहासभायाः राष्ट्रियसचिवा पूजा शुकन् पाण्डे एव गान्धिवधस्य पुनराविॆष्कारमकरोत्। गान्धिनः प्रतिरूपं प्रति क्रीडानालिकाशस्त्रेण सा गोलिकां प्राहरत्।

अस्याः घटनायाः चलनचित्रदृश्यानि समाजमाध्यमेषु प्रचरितानि। अतः समाजस्य विविधेभ्यः कोणेभ्यः महान् प्रतिषेधः अङ्कुरित। तस्य भागत्वेन केरला सैबर् वार्येय्स् इति अन्तर्जालिकासंघः हिन्दूमहाभायाः जालपुटम् अपाहरत्। तत्र सभां विरुध्य मुद्रावाक्यादिकं प्रादर्शयच्च। एष राष्ट्रद्रोहापराधः, अतः तान् विरुध्य सर्वकारीणदण्डार्थं सन्नाहमपि तैः कृतम्।

भूतपूर्वः केन्द्रमन्त्री जोर्ज् फर्णाण्टस् वर्यः मृतिमुपगतः।

नवदिल्ली- जनता पार्टी इति दलस्य स्थापकाङ्गं तथा भूतपूर्वः केन्द्रीय-प्रतिरोधमन्त्री जोर्ज् फर्णाण्टस् वर्यः(88वयस्कः) कालयवनिकायाम् अन्तरधात्। स्मृतिभ्रंशरोगबाधितः स बहुकालं चिकित्सायामासीत्।

पूर्वं एन्.डी.ए. सर्वकारस्य मन्त्रिसभायां प्रतिरोधमन्त्रिपदम् अलंचकार। तदनन्तरं एन्.डी.ए. खटबन्धात् विमुक्तः सन् स्वतन्त्ररूपेण निर्वाचनमभिमुखीकृतः। परन्तु पराजितः। पत्रकारप्रवर्तनात् राजनैतिकरंगमागतः अयं महानुभावः आपातस्थितेः काले कारागारे बद्धः आसीत्। कर्णाटकराज्ये मंगलूरु देशीयः भवत्ययम्।

डो. एम्. लीलावतीवर्या केन्द्रसाहित्य अक्कादम्या पुरस्कृता।

नवदिल्ली- विख्याता कविः प्रभाषिका च डो. एम्. लीलावतीवर्या केन्द्र साहित्य अक्कादमी पुरस्कारेण आदृता। विवर्तनस्य गणे एवायं पुरस्कारः दीयते। श्रीमद्वाल्मीकिरामायणस्य कैरलीविवर्तनमेव तां पुरस्कारार्हामकारयत्।

पूर्वं केरल-साहित्य-अक्कादमीपुरस्कारः, वल्लत्तोल् पुरस्कारः इत्यादिभिः एषा समादृता आसीत्। १९२७ सेप्तेम्बर् ६ दिनाङ्के तृशूर् मण्डले गुरुवायूर् देशे भूजातेयं महती कुन्नंकुलं विद्यालयात् प्राथमिकशिक्षामवाप्य पुनः एरणाकुलं महाराजास् कलालयः मद्रास् सर्वकलाशाला, केरलसर्वकलाशाला इत्यादिषु स्वकीयां शिक्षाम् अपूरयत्। बहुकालपर्यन्तं कलालये अध्यापिका असीत् विरामनन्तरं साहित्यसपर्यायां निरता वर्तते।

शर्माजीपुरस्कारं डो.जी. चन्द्रशेखरप्रभुवर्याय समार्पयत्

।कोल्लम्- विख्यातस्य कवेः संस्कृतप्रचारकस्य कृष्णशर्मणः स्मरणार्थम् आयोजितः पुरस्कारः भवति शर्माजी पुरस्कारः। प्रगद्भाय संस्कृताध्यापकाय प्रतिवर्षं एषः पुरस्कारः दीयते। अस्मिन् वर्षे डो.जी. चन्द्रशेखरप्रभुवर्याय पुरस्कारमिमं प्रादात्।

विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षः डो. पी.के. माधवन् वर्यः पुरस्कारमदात्। नागपूरस्थे कविकुलगुरुःकालिदास-विश्वविद्यालये व्याकरणविभागाध्यक्षः डो.सी.जी. विजयकुमारवर्यः मुख्यभाषणं व्यधास्यत्। राष्ट्रपतिपुरस्कारेण मानितं डोय जी. गङ्गाधरन् नायर् वर्यं समारोहे/स्मिन् समादरयत्। डो. एटनाट् राजन् नम्प्यार्, डो. एं.पी. उण्णिकृष्णन्, डो. पी.के. शङ्करऩारायणन् प्रभृतयः आशंसां समार्पयन्।

शिलाज-रासायनिकोद्योगाः कोच्चीनगरस्य साध्यतां वर्धयिष्यति। प्रधानमन्त्री।

कोच्ची- शिलाज-रासायनिकोद्योगाः अधिकतया कोच्चीं प्राप्स्यन्ति, तथा बी.पी.सी.एल् मध्यस्थाः ऐ.आर्.ई.पी. परियोजनाः कोच्चीनगरस्य औद्योगिकसाध्यतां वर्धयिष्यतीत्यपि प्रधानमन्त्री नरेन्द्रमोदी अवदत्। केच्ची तैलशुद्धीकरणशालायां बी.पी.सी.एल्. संस्थायाः ऐ.आर्.ई.पी. परियोजनायाः उद्घाटनं निर्वक्ष्यन् भाषमाण आसीत् सः। द्विवर्षाभ्यन्तरे राष्ट्रस्थेभ्य षट् कोटिपरिमितेभ्यः जनेभ्यः पाचकवातकनालीं अदात् इति मोदीवर्यः असूचयत्।

     मुख्यमन्त्री पिणरायि विजयः केन्द्रमन्त्रिणौ धर्मेन्द्र प्रधान्, अल्फोण्स् कण्णन्तानम्, राज्यपालः ज. पी. सदाशिवं इत्यादयः समारोहे भागमभजन्त।