नवीनपरम्परावित्तकोशस्य आक्सिस् बेन्क् इत्यस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि।

नवदिल्ली – स्वयंप्रेरितदायकयन्त्रस्य (ए.टि.एम्) उपयोगः अद्य सर्वसाधारणः भवति। धनस्य आवश्यकता यदा भवति तदा ए.टि.एम् समुपगम्य पत्रं सज्जीकृत्य स्वकीयायां भर्तिकायां यावद्धनमस्ति तावत् निबन्धनानुसारं स्वीकर्तुं शक्यते इति तत्र विशेषः। चोरभयं विना धनविनियोगः अनेन साध्यः भवति।

     अस्मिन् यन्त्रे एतावत्पर्यन्तं  भाषात्रयमेव उपयोक्तुं शक्यमासीत्। आङ्गलभाषा, राष्ट्रभाषा तथा प्रादेशिकभाषा च। अधुना आक्सिस् बेन्क् इति नवीनपरम्परावित्तकोशस्य ए.टि.एम् यन्त्रेषु संस्कृतभाषा अपि आयोजिता वर्तते। उपयोक्तारः भाषाचयनावसरेषु संस्कतभाषामपि चेतुं प्रभवन्ति। वित्तकोशस्य एषः निर्णयः संस्कृतप्रेमिभिः नितरां स्वीकृतः।

Leave a Reply

Your email address will not be published. Required fields are marked *