Category Archives: News Updates

केरलीय संस्कृतसंधस्य नेतृत्वे द्विदिवसीया शिल्पशाला

तृशूर्- केरलीयसंस्कृतसंघस्य नेतृत्वे द्विदिवसीया शिल्पशाला २०१९ मार्च मासस्य ९,१० दिनाङ्कयोः तृशूर् केरलवर्मा कलालये आयोज्यते।
अस्य उद्घाटनं केरलकलामण्डलं कल्पितविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः निर्वक्ष्यति। उद्घाटनाधिवेशने डो, कावुम्पायि बालकृष्णन् वर्यः अध्यक्षो भविता। डो. वी.के. विजयन् स्वागतं व्याहरिष्यति।

उद्घाटनानन्तरं प्रभाषणानि भवितारः। नवोत्थानवीक्षणानि इति विषये डो. राजा हरिपिरसाद्, धर्मविश्वासः मानविकता च इति विषये डो. के.जी. पौलोस्, ज्योतिषं ज्योतिश्शास्त्रं च इति विषये डो. वी. आर्. मुरलीधरन्, मण्डलस्थेषु मन्दिरेषु आचारः विश्वासश्च इति विषये मुल्लमङ्गलं नारायणन् नम्पूतिरि , भारतीयदर्शनानि इति विषये डो. जे. प्रसाद् इत्येते प्रभाषणानि विधास्यन्ति।

कुवैत् राष्ट्रे योगप्रशिक्षणकेन्द्रं प्रवर्तनम् आरब्धम्।

कुवैत्- कुवैत् राष्ट्रे योगा हेल्त् प्लस् इति नामना योगप्रशिक्षणकेन्द्रं प्रवर्तनमारब्धम्। जीवितशैलीरोगान् योगाभ्यासद्वा  कथं प्रशमयितुं शक्यते इति मुख्यप्रभाषिका डो. अखिला विनोद् वर्या प्रत्यपादयत्। साल्मिया नाफो मण्डपे आयोजितं योगा हेल्त् प्लस् इत्यस्य उद्घाटनं डो. अखिला विनोद् वर्यया साकं नाफो अध्यक्षः विजयकृष्णः, राजीव् मेनोन्, लक्ष्मी प्रमोद्, अनिल् कुमार् इत्येये सम्भूय निरवहन्।

एफ् १६ विमानस्य उपयोगमनुबन्ध्य पाकिस्तानं विरध्य अमेरिक्का स्पष्टीकरणम् अचोदयत्।

वाष्ङ्टण्- अमेरिक्कया निर्मितं एफ्-१६ युद्धविमानं भारतं प्रति प्रयुक्तमित्यतः अमेरिक्काराष्ट्रं पाकिस्तानात् स्पष्टीकरणं समचोदयत्। समयानुसारं एफ्-१६ विमानं भारतं प्रति प्रयोक्तुं पूर्वानुमतिः आवश्यकी। पूर्वानुमतिं विना अस्योपयोगः समयालङ्घनमेव इत्यतः स्पष्टीकरणं चोदितम्।
बालक्कोट् व्योमाक्रमणस्य पश्चात् पाकिस्तानस्य एफ्-१६ विमानानि भारतसीमायां प्रवेष्टुं उद्यतानि इति रेखासहितं भारतेन आवेदितमासीत्। तदनन्तरमेव अमेरिकायाः अयमुद्यमः।

भारतस्य वीरपुत्रः अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति।

इस्लामाबाद्- पाकिस्तानेन बन्दिरुपेण गृहीतः भरतस्य वायुसेना विंग् कमान्टर् अभिनन्द् वर्धमान् वर्यः श्वः मुक्तो भविष्यति। पाक् प्रधानमन्त्रिणा इम्रान् खान् वर्येण इस्लामाबादे इदम् उद्घोषितम्। अभिनन्द् वर्धमान् वर्यस्य ग्रहणे अन्ताराष्ट्ररंगे महान् विमर्शः पाकिस्तानं विरुध्य प्रचरति इत्यतः पाकिस्तानस्य अयं निर्णयः। समाधानसन्देश इति रुपेणैव अभिनन्द् वर्यं मोचयतीति इम्रान् खान् अवदत्।

     ह्यस्तने सीमामुल्लङ्ख्य आगतानि पाक् विमानानि सीमातः दूरीकर्तुं यतमान आसीत् अभिनन्द् वर्यः। तदन्तरे मिग् 21 इति विमानं भञ्जयन् पाक् सैन्यं अभिनन्द् वर्धमानम् अग्रहीत्। सः झटित्येव मोचनीय इति भारतेन सूचित आसीत्।

राज्यस्तरीयाः चलचित्रपुरस्काराः घोषिताः।

तिरुवनन्तपुरम्- 49 तमाः राज्यचलचित्रपुरस्काराः घोषिताः। जयसूर्या तथा सौबिन् षाहिर् च विशिषिटनटौ भवत।। ञान् मेरिक्कुट्टी इति चलचित्रे नायकपात्रस्य अभिनयेन जयसूर्या पुरस्कां प्राप। सुडानि फ्रं नैजीरिया इति चित्रे अभिनयेन सौबिन् षाहिर् पुरस्कारमाप। विशिष्टा नटी निमिषा सजयन् भवति।

     विशिष्टनिदेशकत्वेन श्यामप्रसाद् चितः विशिष्टः छायाग्राहकः के.यूय मोहनन्- चित्रं कार्बण्। विजय् येशुदासः विशिष्टगायकस्य पुरस्कारमाप। तथा श्रेया घोषाल् विशिष्टगायिका च भवति। जोजु जोर्ज् विशिष्टः स्वभावनटः भवति। विशिष्यं चलचित्रं ओरु ञायराय्च

     पुरस्कारनिर्णयसमित्यध्यक्षः कुमार् साह्नि अस्ति। 101 चलचित्राणि प्रतियोगितायां भागमभजन्त। 21 चित्राणि अन्तिमघट्टे प्रविष्टान्यासन्।

पाकिस्तानाय प्रत्यादेशं दत्वा भारतम्, दिल्ल्यां प्रधानमन्त्रिणः नातृत्वे सद्यः अधिवेशनम्।

नवदिल्ली- पुल्वामा भीकराक्रमणे भारतसैन्येन पाकिस्तानाय प्रत्यादेशो दत्तः। सद्य एव दिल्यां राष्ट्रिय-सुरक्षाकार्य-संसत्समितेः अधिवेशनमारब्धम्।

प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये समारब्धे अधिवेशने राजनाथसिंहः, अरुण् जेय्टिली, निर्मला सीतारामन्, सुषमा स्वराज् प्रभृतयः केन्द्रमन्त्रिणः, राष्ट्रिय-सुरक्षा उपदेष्टा अजित् डोवल् च भागं गृह्णन्ति।
अधिवेशनानन्तरं सेनायाः सपद्याक्रमणमधिकृत्य प्रधानमन्त्री राष्ट्रम् अभिसम्बोधयिष्यति।
१२ मिराष् युद्धविमानान्युपयुज्य कुजवासरे प्रात एव भीकरशिबिरं प्रति आक्रमणं जातम्। जेय्षे शिविराणि नियन्त्रणप्रकोष्ठाश्च भग्नानि कृतानि। ३०० अधिकाः भीकराः व्यापादिताः इत्यावेदयति।

राज्य-परिवहणनिगमस्य वैद्युत-बस् यानानि अद्यःप्रभृति सेवां विधास्यन्ति।

तिरुवनन्तपुरम्- केरलराज्य-परिवहणनिगमस्य नूतनः संरम्भः भवति वैद्युतबस् यानसेवा। सेवेयम् अद्यःप्रभृति प्रवर्तते। शब्दरहित‌ः धूमरहितश्च बस् यानमिति सङ्कल्पः अनया सेवया साध्यो भवति।

     डीजल् उपयुज्य प्रवर्तमानस्य बस् यानस्य व्ययः प्रतिकिलोमीट्टर् ३१ रूप्यकाणि भवन्ति, परं वैद्युतयानार्थं व्ययः केवलं त्रीणि रूप्यकाण्येव इति विशेषः। एकस्मिन् समये वैद्युतविन्यासेन ३०० कि.मी.पर्यन्तं दूरं यातुं शक्यते।

     तिरुवनन्तपुरे एरणाकुले च प्रथमं सेवा भविष्यति। दश बस् यानानि अधुना सेवार्थं सज्जानि भवन्ति। एतानि कांचन समयामनुसृत्य सज्जीकृतानि। समयानुसारं निजीयनिगमस्य यानं चालकसहितं परिवहणनिगमाय दीयते। वैद्युतिः नियन्त्रकश्च परिवहणनिगमेन आयोज्येते।

अन्ताराष्ट्र आयुर्वेदानुसन्धानकेन्द्राय शिलान्यासं व्यदधात्।

श्रीकण्ठापुरम्, केरलम्- अन्ताराष्ट्रप्रशस्तम् आयुर्वेदानुसन्धानकेन्द्रं केरले अचिरेण सफलं भविष्यति। कण्णूर् श्रीकण्ठापुरसमीपे कल्याट् देशे अस्य केन्द्रस्य शिलान्यासं मुख्यमन्त्रिणा पिणराय् विजयन् वर्येण कृतम्। स्वास्थ्यमन्त्री शैलजा वर्या अध्यक्षा आसीत्।

     केरलस्य आयुर्वेदपारम्पर्यं संरक्षितुं औषधानां फलप्राप्तिं शास्त्रीयरीत्या अवगन्तुं च अनेन केन्द्रेण साध्यं भविता। जीवितशैलीरोगः अर्बुदरोगः वार्धक्यकालरोगः इत्यादिषु नूतनं गवेषणमत्र भविष्यति।

     अमूल्यानां तालीपत्रग्रन्थानां संरक्षणाय नूतना साङ्केतिकविद्या अत्रोपयुज्यते। केन्द्र-राज्यसर्वकारयोः सहयोगेन ३०० कोटिरूप्यकाणां व्ययेनैव केन्द्रस्यास्य निर्माणं क्रियते।

कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये शास्त्रयान् कार्यक्रमः।

कालटी- विश्वविद्यालयस्य प्रवर्तनानि योगदानं च सामान्यजनेभ्यो सम्यगवगन्तुं केरलसर्वकारेण आयोजिता परियोजना भवति शास्त्रयान्।
विश्वविद्यालयानुदानायोगस्य ए ग्रेड् लब्धः विश्वविद्यालयः भवति संस्कृतविश्वविद्यालयः। कालटी मुख्यकेन्द्रादृते अष्टौ प्रादेशिककेन्द्राणि च सन्ति अस्य विश्वविद्यालयस्य। भाषा, मानविकविषयाः, अभिनयः, नृत्तं, चित्रकला, सामाजिकपठनं, कायिकपछनम् इत्येवं वैविध्यरूपाः पठनविभागाः अत्र सन्ति।
अस्य वर्षस्य शास्त्रयान् पद्धतिः दर्पणं २०१९ नाम्ना फिब्रुवरी २२, २३ दिनाङ्कयोः आयोजयिष्यति। सामान्यजनानां कृते आयेजिते अस्मिन् कार्यक्रमे ह्रस्वचलचित्राणां प्रदर्शनं भविता। अस्योद्घाटनं २२ दिनाङ्के कोच्ची शास्त्रसाङ्केतिकसर्वकलाशालायाः कुलपतिः प्रोफ. आर्. शशिधरन् निर्वक्ष्यति।

कोच्चीनगरे महती अग्निबाधा, जीवहानिः नास्ति।

कोच्ची- कोच्चीनगरे एरणाकुलं सौत् रेल्निस्थानस्य समीपे बहुतलमन्दिरे महती अग्निबाधा जाता। अद्य प्रातः ११ वादने पारगण् इति पादुकसंभरणशालायाम् अग्निबाधा जाता। रब्बर् उपयुज्य निर्मिता पादरक्षा अत्र अधिकतया सम्भृता इत्यतः अग्निबाधायाः काठिन्यं वर्धते। रक्षिदलम् अग्निशमनसेनादलं च पावकशमनकर्मणि व्यापृते वर्तेते। अग्निबाधा आरभ्य होराद्वये अतीते अपि सम्पूर्णनियन्त्रणं न जातम्। अस्यां घटनायां जीवनाश‌ नाभवत्, को/पि रुग्णश्च न संजातः।