Category Archives: News Updates

न्यूसिलाण्ट् राष्ट्रे इस्लामाराधनालये भुषुण्डिप्रयोगः, ४३ जनाः मृताः, नव भारतीयाः तिरोभूताः।

नवदिल्ली- न्यूसिलाण्डस्थे इस्लामाराधनालये संजाते तीव्रवादि आक्रमणे ४३ जनानां मृत्युः आवेदिता। सममेव भारतीयवंशजाः नव जनाः तिरोभूताः अभवत् इत्यप्यावेदनम। न्यूसिलाण्ट् भारतस्थानपतिः सञ्जीव् कोली वर्यः कार्यमिदं सूचितवान्। परं भुषुण्डिप्रयोगे एते मृताः इति एतावत्पर्यन्तं न आवेदितम्।

तिरोभूतान् भारतवंशजानधिकृत्य औद्योगिकं स्थिरीकरणं प्रतीक्ष्य तिष्ठति, तेषां परिवारे एतत्सम्बन्धिनी सूचना दीयते इत्यपि स्थानपतिः असूचयत्।

आक्रमणमनुबन्ध्य तिरोभूतानां सूचनाः सञचेतुं यतमानः अस्मि एतदर्थं न्यूसिलाण्ट् अधिकारिभिः सह वार्तालापं कुर्वन्नस्मीति विदेशकार्यवक्ता रवीष् कुमारः अब्रवीत्।

संस्कृते भाषापाठनोपाधिपत्रपरीक्षां-डी.एल्.एड्- आयोजयितुम् अनुमतिः दत्ता।

तिरुवनन्तपुरम्- राष्ट्रिय-शिक्षकशिक्षासमितेः – एन्.सी.टी.ई.- मानदण्डानुसारं व्यवस्थां पालयितुमशक्तायाः संस्कृताध्यापकपरीक्षायाः स्थाने प्राथमिक-माध्यमिकस्तरेषु संस्कृतं पाठयितुं योग्यतारूपां डी.एल्.एड्. संस्कृतं परीक्षां चालयितुं सर्वकारेण अनुमतिः दत्ता। राज्यशैक्षिकानुसन्धानप्रशिक्षणसमितेः निर्देशान् अङ्गीकृत्यैव एषा अनुमतिः जाता।

मुम्बै नगरे यात्रिकसेतुभङ्गः, षट् जनाः मृताः।

मुम्बै- मुम्बै नगरे छत्रपति-शिवजि-सीमा रेल् निस्थाने यात्रिकसेतोः भङ्गेन षट् जनाः कालकबलीभूताः। एषु तिस्रः स्त्रियः सन्ति। अपि च अस्यां दुर्घटनायां ३५ जनाः रुग्णाश्च अभवन्।

     मुम्बै सी.एस्.टी. रेल् निस्थानात् रक्षिदलकेन्द्रं प्रति निर्मितः सेतुरेव अपघाते पतितः। राष्ट्रिय-दुरन्तनिवारण-सेना तत्र सन्नद्धसेवायां निरता वर्तते। मृतानां रुग्णानां च संख्या इतोप्यधिकं जायेत इति पत्रिकासूचना अस्ति। अपघातस्य कारणमधिकृत्य अन्वेषणाय महाराष्ट्रा सर्वकारेण आदेशो दत्तः।

चैनीयानि उत्पन्नानि बहिष्कर्तुम् आह्वानम्, प्रतिकरणं विना चीना।

नवदिल्ली- चैनीयानि उत्पन्नानि बहिष्कर्तुं समाजमाध्यमेषु आह्वानम्। मसूद् असरं आगोल भीकरत्वेन प्रख्यापितुं ऐक्यराष्ट्र रक्षासमित्यां आगतं प्रमेयं चीनया निरुद्धमासीत्। अत एव उत्पन्नबहिष्करणे पुनरपि आह्वानमागतम्।

चीनां बहिष्कुरुत इति आह्वानमेव पृथक् सूचनया सह समाजमाध्यमेषु प्रचलति। भीकराणां आवासकेन्द्रं पाकिस्तानमेव, चीनायाः साहाय्यं तेषामस्ति। अतः चीनाबहिष्करणे प्रचारमागतम्। व्यापारसंघः अपि चीनाबहिष्करणार्थं आदेशमदात्।

एस्.एस्.एल्.सी. परीक्ष श्वःप्रभृति, 435142 परीक्षार्थिनः परीक्षां लेखिष्यन्ति।

तिरुवनन्तपुरम्- अस्मिन् वर्षे एस्.एस्.एल्.सी. , टी.एच्.एल्.सी., ए.एच्.एल्.सी. परीक्षाः बुधवासरे प्रारभन्ते। 435142 परीक्षर्थिनः अस्मिन् वर्षे परीक्षार्थं सन्नद्धाः भवन्ति। एषु 2,22,527 बालकाः 212,615 बालिकाश्च भवन्ति।

     केरलस्थेषु 2923 केन्द्रेषु लक्षद्वीपे नव केन्द्रेषु च परीक्षा प्रचलिष्यति। अपि च गल्फ् राष्ट्रेषु नव केन्द्राणि सन्ति। सर्वकारीयविद्यालयात् 142033 छात्राः निजीयादत्तवीद्यालयात् 262125 छात्राः निजीयानादत्तविद्यालयात् 30984 छात्पराश्रीचक्षां लिखन्ति। मार्च मासस्य 28 दिनाङ्कं यावत् परीक्षा भविष्यति।

केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये भाससमारोहो नाम आन्ताराष्ट्राघिवेशनम्।

तिरुवनन्तपुरम्- केरलसर्वकलाशालायाः वेदान्तपठनकेन्द्रस्य आभिमुख्ये अस्य मासस्य ११,१२,१३ दिनाङ्केषु पालयं सेनट् हाल् वेदिकायां भाससमारोह इति नाम्ना अन्ताराष्ट्राधिवेशनम् आयोजयिष्यति। भारतीयसाहित्ये भासस्य योगदानानि इति विषये एव अधिवेशनम्।

अधिवेशनस्यास्य उद्घाचनं विख्यातः वार्ताप्रवाचकः डो. बलदेवानन्दसागरवर्यः विधास्यति। केरलसर्वकलाशालायाः कुलपतिः डो. पी.पी. अजयकुमारः आध्यक्ष्यमलङ्करिष्यति। कालटि संस्कृतविश्वविद्यालयस्य भूतपूर्वकुलपतिः डो. एन्.पी. उण्णिः मुख्यप्रभाषणं विधास्यति। देशविदेशेषु विश्वविद्यालयस्थाः प्रगद्भाः प्राचार्याः प्रबन्धं प्रस्तोष्यन्ति।

सैनिकानां छायाचित्राणि निर्वाचनप्रचारार्थं न योजयेरन् इति राजनैतिकदलेभ्यो निर्देशः।

नवदेहली- सैनिकानां सैनिकयुक्तानाम् अधिवेशनानां वा छायाचित्राणि निर्वाचनस्य प्रचारार्थं न योजयेरन् इति निर्वाचनायुक्तस्य विज्ञापनम्। कानिचन दलानि ईदृशं चित्रं तेषां प्रचाराय उपयुञ्जते इति सूचानानुसारमेव राष्ट्रिय-प्रादेशिक-राजनैतिकदलेभ्य निर्वाचनायुक्तेन एषा सूचना दत्ता।

नेतारः एतत्सम्बन्धीनि विज्ञापनानि प्रत्याशिभ्यो दद्युः इत्यपि निर्वाचनायुक्तेन सूचितम्।

अयोध्या समस्यापरिहाराय त्रयाङ्गमाध्यस्थसमितिः।

नवदिल्ली- अयोध्यायां रामजन्मभूमि-बाबर् ई मस्जिद् भूतर्कविषयः सर्वोच्चन्यायालयेन मध्यस्थचर्चायै नीतः अङ्गत्रयेण युक्ता समितिरेव सर्वोच्चन्यायालयस्य संविधानसभया निर्दिष्टा। सर्वोच्चन्यायालयस्य भूतपूर्वः प्राड्विवाकः इब्राहिं खलीफुल्लायाः आध्यक्ष्ये निर्मितायां समित्यां श्री श्री रविशङ्कर् वर्यः वरिष्टः अभिभाषकः श्रीरां पञ्चु वर्यश्च अङ्गे भवितारौ।

माध्यस्थसमितेः प्रवर्तनानि सप्ताहचतुष्टयाभ्यन्तरे प्रारभन्ते। अष्टसप्ताहाभ्यन्तरे निर्णयः स्वीररणीयः। अवश्यं चेत् समित्यां पुनरपि अङ्गानि योजयितुं समितिः प्रभवति।

अयोध्या व्यवहारः- मगध्यस्थाय सर्वोच्चन्यायालयस्य निर्देशः।

नवदिल्लली -अयोध्याव्यवहारः विधिनिर्णयाय विन्यस्तः। माध्यस्थस्य साध्यता अन्वेष्टव्या इति निरीक्षणेन सहैव सर्वोच्चन्यायालयेन व्यवहारः विधिनिर्णयार्थं न्यस्तः। माध्यस्थानां नामनिर्देशायापि न्यायालयेन  आदिष्टः।

     एतस्मिन्नन्तरे माध्यस्थचर्चायां हिन्दूसंघटनाः अतृप्तिं सूचिवन्तः। माध्यस्थचर्चामधिकृत्य ज्ञातुं सामान्यजनाः विज्ञापनीयाः इति ते आवेदयन्। माध्यस्थचर्चायै सन्नद्धा इति इस्लां संघटनाःअसूचयन्। व्यवहारे परिभाषितानां रेखानां संशोधनाय षट्सप्ताहाधिकं समयं न्यायालयः अन्ववदत्। एतस्मिन्नन्तरे माध्यस्थमपि समायोजनीयं भवति। माध्यस्थचर्चा पराजयते चेत् अन्तिमवादाय न्यायालयः सन्नद्धो भविता।

प्रोः मुरलीमाधवः राष्ट्रपतिपुरस्कारेण बहुमानितः।

तृश्शूर् – 2017 वर्षस्य राष्ट्रपतिपुरस्कारेण प्रसिद्धः संस्कृतपण्डितः प्रोः मुरलीमाधवः बहुमानितः। संस्कृतभाषाप्रवर्तनानि तथा साहित्ययोगदानानि च परिकल्प्य अयं पुरस्कारः समर्प्यते। पञ्चलक्षं रुप्यकाणि प्रशस्तिपत्रं स्मारकफलकञ्च पुरस्कारस्वरूपम्। मार्च् मासस्य अन्तिमवारे आयोज्यमाने सम्मेलने पुरस्कारं समर्पयिष्यति।

     प्रोः मुरलीमाधवः श्रीशङ्कराचार्यसंस्कृतसर्वकलाशालायां तथा राष्ट्रीय संस्कृत संस्थानस्य गुरुवायूर् केन्द्रे च संस्कृतसाहित्यविभागस्य अध्यक्षपदवीम् आवहन्नासीत्। कलाशालायाः शासकसमित्या संस्कृतस्य प्रतिनिधिरूपेण, केन्द्रसाहित्य अक्कादमी संस्थायाः उपदेशकरूपेण च कर्मनिरतः आसीत् अयं पण्डितः। संस्कृतम् आङ्गलेयम् कैरली भाषासु प्रवीणो∫यं 25 अधिकान् ग्रन्थान् शताधिकान् अनुसन्धानप्रबन्धान् च व्यरचयत्।

     प्रोः मुरलीमाधवः संस्कृतभाषाप्रचारणप्रवर्तनेषु तत्परो भवति। संस्कृतपण्डितस्य पि.सि. वासुदेवन् इलयत् वर्यस्य तथा पार्वती वर्यायाश्च पुत्रः भवति अयं महात्मा।

     महात्मने तस्मै नववाणीपरिवारस्य आशंसाः समर्पये।