पाठपुस्तके द्रुतप्रतिस्पन्दकूटसंख्यारीतिः आविष्करोति।

तिरुवनन्तपुरम्- राज्ये ऐदम्प्राथम्येन विद्यालयीयपाठपुस्तकानि पठितुं द्रष्टुं श्रोतुं च सौविध्यमाविष्करोति शिक्षाविभागः। एतदर्थं द्रुतप्रतिसपन्दगूढसंख्या रीतिः पाठपुस्तकेषु आयोजिता। भारते राज्यान्तरे इतः पर्यन्तं एतादृशी रीतिः न आविष्कृता इति शिक्षामन्त्री रवीन्द्रनाथवर्यः अवदत्। एकस्य पेशलदूरवाण्याः साहाय्येन द्रुतप्रतिस्पन्दसंख्यां प्रमाणीकृत्य दृश्यानि कक्ष्यायां पेशलफलके सूचयितुं शक्यते। अनेन अमूर्तस्यापि भावस्य मूर्तरूपेण अवतारणं शक्यं स्यात्।

Leave a Reply

Your email address will not be published. Required fields are marked *