स्वच्छ भारत् अभियानस्य नाम सुन्दर भारत् इति परिवर्तयति।

नवदिल्ली-  स्वच्छभारत्, बेठी बच्चावो, बेठी पठावो प्रभृत्यः प्रथम-मोदीसर्कारस्य योजनाः सुन्दर भारत्, बद्लाव इत्यादिनामभिः प्रसिद्धाः भविष्यन्तीति आर्थिकसर्वेक्षणं सूचयति। जनानामे आर्थिकनिर्णयान् मनःशास्त्रतले वैकारिकतलले सास्कतिकतले च स्थित्वा पठनविधेयान् करोतीति कारणेनैव नामपरिवर्तनम्। त्वरितगतिरूपिणे आर्थिकप्रगतये चीनाराष्ट्रम् पूर्णतया मातकां कर्तुमपि सर्वेक्षणं उपदिशति।

     पौराणिकभारते स्त्रियः बहुमानिताः इति गार्गि मैत्रेयीप्रभतीः उदाहत्य सर्वेक्षणं वदति। लिङ्गसमत्वाय नूतनं मानदण्डं सविशदं विवृणुत, तत्स्थिरीकरणार्थं श्रद्धां कुरुत अनुस्यूतं तत् प्रयोगमानय इत्येव अस्य दौत्यस्य  लक्ष्यम्

Leave a Reply

Your email address will not be published. Required fields are marked *