एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः।

तिरुवनन्तपुरम्- २०२० जनुवरी प्रथमदिनाङ्कात् प्रभृति केरलेषु एकवारमात्रमुपयुज्यमानस्य पलास्तिकस्य निरोधः। व्यक्तयः, संस्थापनानि, निगमानि उद्योगानि च पलास्तिकवस्तूनां निर्माणे विक्रयणे परिवहणे च सन्नद्धानि न स्युः। अस्ति चेत् तत् दण्डार्हं भवति।

प्रथमघट्टे १०००० रूप्यकाणां दण्डः, पुनरावर्तने २५००० रूप्यकाणां दण्डः, पुनरपि लङ्घने ५०००० रूप्यकाणां दण्डः इत्येव क्रमः। अस्य मासस्य १५ तिथिपर्यन्तं दण्डनकार्यक्रमः न भवेत्। विशेषः मार्गनिर्देशः परिष्ठितिविभागेन दीयते।

कुटुम्बश्री संस्थया पलास्तिकानां स्थाने उपयुज्यमानस्य स्यूतस्य निर्माणे व्यापृता वर्तते।

Leave a Reply

Your email address will not be published. Required fields are marked *