Category Archives: News Updates

सेनानाम् एकोपनाय एकव्यक्तिः, चीफ् आफ् डिफन्स् स्टाफ् इति पदव्यां नियुक्त्यर्थं केन्द्रप्रशासनस्य अङ्गीकारः।

नवदिल्ली- भारते सर्वसेनाङ्गानां मुख्यः(सी.डी.एस्) पदवीमायोजयितुं केन्द्रसर्वकारः अङ्गीकारमदात्। नूतनत्वेन रूपवत्क्रियमाणस्य सेनाविभागस्य मेधावी जनरल् पदवीयुक्तः सी डी एस् भविता।

सेनाविभागस्य सचिवानां ये अधिकाराः सन्ति ते सी डी एस् इति सेनामुख्यस्यापि भविष्यतीति मन्त्री प्रकाश् जावदेक्कर् वर्यः अवदत्। अपि च सर्वकारस्य सैनिकोपदेष्टा तथा सैन्याधिपसमितेः अध्यक्षश्च सी डी एस् एव भविष्यति।

स्थलसेना नौसेना वायुसेना इत्येतेषां अधिपेषु वरिष्ठः भवेत् सेनामुख्यः। अनेन सेनात्रयस्य प्रवर्तनानाम् एकोपनं सुगमं भविष्यति।

दिल्लां पुनरपि अग्निबाधा नव जनाः मृताः।

नवदिल्ली- उत्तरदिल्यां सञ्जातायाम् अग्निबाधायां नव जनाः मृताः। १२.३० वादने वस्त्रसंभरणशालायामासीत् अग्निबाधा। अट्टत्रयप्रासादस्य निम्नतरनिलये एव सम्भरणशाला स्थिता वर्तते। ततः बहिः गन्तुं एक एव सोपानमार्गः अस्ति। अपि च अग्निं शमयितुम् उपायाः न सज्जीकृताः आसन्। एतत्सर्वं दुरन्तस्य आघातं वर्धयामास।

दहनतप्तान् समीपस्थे सञ्जयगान्धी चिकित्सालये प्रावेशयत्।

केरल-साहित्य-अकादमीपुरस्काराः घोषिताः, नोवल् विभागे उष्णराशिः इत्यस्य पुरस्कारः।

तृशूर्- केरल-साहित्य-अकादमीपुरस्काराः तृशिवपुरे घोषिताः। के.वी. मोहन् कुमार् वर्यस्य उष्णराशि इति नोवल् श्रेष्ठकृतिरूपेण चिता। स्करिया सक्करिया नलिनी बेकल्, ओ.एं अनुजन्, एस् राजशेखरन्, मणम्पूर् राजन् बाबू इत्येते समग्रयोगदानपुरस्काराय अर्हाः अभवन्।

कैरलीसाहित्याय गण्यं योगदानमर्पितान् षष्टिवयसः अधिकान् साहित्यकारानेव समग्रयोगदानम् इति विभागे परिगणयन्ति।३०००० रूप्यकाणि साक्ष्यपत्रं सुवर्णोत्तरीयं फलकं च पुरस्कारे अन्तर्भवन्ति।

वी. मधुसूदनन् नायर् शशी तरूर् च केन्द्रसाहित्य अक्कादमीपुरस्कारेण आदृतौ।

नवदिल्ली- प्रशस्तः कैरलीकविः वी. मधुसूदनन् नायर् वर्याय केन्द्र साहित्य अक्कादमीपुरस्कार। अच्छन् पिरन्न वीट् इति काव्यस्यैव पुरस्कारः। आङ्गलविभागे आन् इरा आफ् डार्कनेस् इति ग्रन्थस्य रचयिता शशी तरूर् वर्यः पुरस्काराय अर्हो अभवत्।

एकलक्षं रूप्यकाणि प्रशस्तिपत्रं तथा फलकं च पुरस्कारे अन्तर्भवति। अक्षरोत्सवमभिलक्ष्य दिल्याम् आयोज्यमाने विशेषाधिवेशने फेब्रुवरी २५ दिनाङ्के पुरस्कारान् समर्पयिष्यति।

कैरलीविभागे पुरस्कारनिर्णेतारः भवन्ति डो. चन्द्रमती, एन्.एस् माधवन्, प्रोफ. तोमस् मात्यू च। डो. जी.एन्. देवी, डो. के. सच्चिदानन्दन्, प्रोफ. सूगन्धा चौधरी इत्येते आङ्गलविभागे पुरस्कारनिर्णेतारः आसन्। २३ भाषासु ग्रन्थानाम् अद्य पुरस्काराः घोषिताः

धर्मस्य सीमा नास्ति, अष्टसु राज्येषु हैन्दवानां न्यूनपक्षपदवीं प्रार्थयत् आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अष्टसु राज्येषु हैन्दवानां न्यूनपक्षपदवीं प्रार्थयत् आवेदनं सर्वेच्चन्यायालयेन निरस्तम्। भा.ज.पा दलस्य नेत्रा अश्विनी कुमार् उपाध्याय वर्येण २०१७ तमे वर्षे समर्पितम् आवेदनमेव एवं निरस्तम्।

     मिजोराम्, नागालान्ट्, मेघालय, जम्मू काश्मीर्, अरुणाचल् प्रदेश्, मणिपूर्, पञ्चाब् राज्येषु तथा लक्षद्वीपे च हैन्दवान् न्यूनपक्षाविभागान् कर्तुमेव आवेदने अभ्यर्थितमासीत्।

     राज्यस्याधारेण नास्ति, राष्ट्रस्याधारेणैव नूनपक्षनिर्णयः इति न्यायालयः अवदत्। धर्मः भारते सर्वत्र वर्तते न तु राज्यानां राष्ट्रियाधारेण इति मुख्यन्यायाधिपः असूचयत्। न्यूनपक्षनिर्णयाय विशेषमानदण्डस्यायोजनम् अशक्यम् इत्यपि स असूचयत्। पूर्वं सर्वकारीण न्यायविदग्दस्य अभिप्रायः न्यायालयेन चोदितः आसीत्।

नागरिक संशोधन विधेयकं विरुध्य अद्य संयुक्तसत्याग्रहः।

तिरुवनन्तपुरम्- नागरिकनियमं विरुध्य केरले प्रशासक-विपक्षदले संयुक्ततया सत्याग्रहसमरम् आयोजयतः। सोमवासरे प्रातः दशवादनात् मध्याह्ने एकवादनं यावत् पालयं रक्तसाक्षिमण्डपे एव सत्याग्रहः। संविधानविरुद्धं नागरिकनियमं प्रत्यपायनीयं संविधानमूल्यानि संरक्षणीयानि इत्यादीनी मुद्रावाक्यानि उन्नीयैव सत्याग्रहः।
मुख्यमन्त्री पिणरायि विजयः विपक्षदलनेता रमेश् चेन्नित्तला, मन्त्रिणः, वामपक्षीय लोकतान्त्रिक सन्नाहस्य तथा ऐक्यलोकतान्त्रिकसन्नाहस्य च नेतारश्च सत्याग्रहे भागं गृहीष्यन्ति। अस्य सर्वकारस्य काले केन्द्रनियमं विरुध्य प्रशासकविपक्षदलयोः संयुक्तसमरं प्रथममेव।
कला साह्त्य सांस्कृतिकमण्डलस्थाः प्रमुखाः लोकतन्त्रसंरक्षणार्थं प्रवर्तमानानि दलानि, नवोत्थानसमितिप्रवर्तकाश्च अस्मिन् समरे भागं गृह्णन्ति।

षिन्सो आबे वर्यस्य भारतसन्दर्शनं निरस्येत।

टोक्कियो- रविवासरे भारतसन्दर्शनाय उद्यतः जपान प्रधानमन्त्री षिन्सो आबे वर्यः स्वकीयां यात्राम् उपेक्षयेत्। रविवासरादारभ्य  गुहावत्यां दिवसत्रयात्मकं शिखरसम्मेलनम् आयोजयितुं पूर्वं निश्चितमासीत्।

     इदानीं नागरिक संशोधन विधेयकम् अनुबन्ध्य आराष्ट्रं प्रक्षोभं प्रचलदस्ति। अतः शिखरमेलनस्य वेदिकापरिवर्तनं भवेदिति सूचना आसीत्। एतदनन्तरमेव जपान प्रधानमन्त्रिणः भारतसन्दर्शनम् उपेक्षितम् वर्तते।

     नागरिक संशोधन विधेयकस्य प्राबल्यं विरुध्य राष्ट्रे प्रचलितानि प्रक्षोभणानि आपाततः अक्रमासक्तानि जातानि। तस्मात् असमराज्यस्य राजधान्यां गुहावत्यामपि निरोधनाज्ञा घोषिता वर्तते। अपि च एतेषु प्रान्तेषु आन्तरजालसेवनमपि निरस्तं वर्तते। अत एव शिखरसम्मेलनस्य वेदिकापरिवर्तनं जातम्।

राष्ट्रिय पौरत्वविधेयकस्य राज्यसभायाः अनुमतिः।

नवदिल्ली- राष्ट्रिय पौरत्वविधेयकं राज्यसभया अनुमितम्। १२५ सदस्यानां सम्मतिः जाता। परं १०५ सदस्याः विरुद्धतां प्रकटयामासुः। विधेयकं चयनसमितं प्रषणीया इति आवेदनं पूर्वमेव राज्यसभायां मतदानेन निरुद्धमासीत्। तत्र १२४ सदस्याः चयनसमितिप्रेषणविषये विरोधं प्राकटयन्, परं ९९ सदस्याः अन्वकूलयन्। के.के. रागेष् वर्यः एव आवेदनं प्रस्तुतवान्।

पौरत्वविधेयकं न केभ्यो द्रुह्यति, न कस्यापि धर्मविभागस्य विरुद्धतां च जनयति इति केन्द्रीय गृहमन्त्री अमित् षा वर्यः अवदत्। न्यूनपक्षजनविभागानाम् अनीत्याशङ्का अस्थाने एवेत्यपि स अब्रवीत्।

अयोध्याव्यवहारे पुनःशोधावेदनेन समं ४० सामाजिकप्रवर्तकाः।

दिल्ली – अयोध्याव्यवहारे पुनःशोधार्थम् आवेदनं समर्पयन्तः ४० सामाजिकप्रवर्तकाः सर्वोच्चन्यायालयं समुपगताः। इर्फान् हबीब्, प्रभात् पट्नायक् प्रभृतयः ४० शिक्षाविचक्षणाः तथा सामाजिकप्रवर्तकाश्च न्यायालयं समुपगताः।

राष्ट्रस्य सांस्कृतिकवैविध्यस्य धर्मनिरपेक्षतायाश्च विरुद्धः भवति सर्वोच्चन्यायालयस्य निर्णय इति ते अवदन्।
अयोध्या रामजन्मभूमिः स्यात्, तथापि तत्र मन्दिरं प्रभञ्ज्यैव मस्जिदः निर्माणं जातमित्यस्य न कोपि अवलम्भः अस्ति इत्यपि आवेदने सूचयति।

उपनिर्वाचने पराजयः, सिद्धरामय्या त्यागपत्रमदात्।

बङ्गलूरु- कर्णाटकविधानसभायाः १५ मण्डलेषु प्रचलिते उपनिर्वाचने कोण्ग्रेस् दलेन महान् पराजयः अपाप्तः। अतः कोण्ग्रेस् दलस्य विधानसभानेतृस्थानं विपक्षदलनेतृस्थानं च त्यक्तवान् सिद्धरामय्या वर्यः। पराजयस्य धार्मिकम् उत्तरदायित्वं स्वयं स्वीकृत्यैव तस्य स्थानत्यागः। प्रदेश काण्ग्रेस् अघ्यक्षः गुण्डुरावु वर्योरि त्यागपत्रं दातुं सन्नद्धः इति श्रूयते।