Category Archives: News Updates

अभिगेल् सारा रेजि नामिकां बालिकाम् अन्ववागच्छत्। कोल्लम् आश्रामं वेदिकायाम् परित्यक्तरूपेण सा दृष्टा।

कोल्लम्- निद्रां त्यक्त्वा केरलेन प्रतिपालिता सा वार्ता समागता। कोल्लम् आयूर् प्रदेशात् विद्रोहिभिः अपनीता अभिगेल् सारा रेजी नामिका बालिका कोल्लम् आश्रामं वेदिकातः संदृष्टा। कुजवासरे मध्याह्ने एव सा परित्यक्तरूपेण तत्र दृष्टा। आरक्षिभिः सा गृहं नीता। २० होरापर्यन्तं मार्गणस्य शुभान्त्यमासीदयं प्रक्रमः।

केरलेषु कुसाट् इति अभियान्त्रिकविश्वविद्यालये दुर्घटना- चत्वारः मृताः।

कोच्ची- कलमश्शेरिदेशे कुसाट् परिसरे अभियान्त्रिकमहेत्सववेलायां दुर्घटना सञ्जाता। अभियान्त्रिकपठनविभागेन आयोजितस्य संगीतकार्यक्रमस्य चालनवेलायां वृष्टिः सञ्जाता। तदानीं बहिः सन्तिष्ठमानाः छात्राः सम्भूय सभागारं प्रवेष्टुमुद्यताः आभवन्। तस्मिन् महासम्मर्दे एव दुर्घटना जाता।

अपधाते चत्वारः छात्राः मृता। तेषु द्वे छात्रे भवतः। मृताः सर्वे तत्रैव अभियान्त्रिकविभागे अध्येतारः भवन्ति।

२०२३ वर्षस्य केरलपुरस्कारान् अघोषयत्।

तिरुवनन्तपुरम्- विविधेषु रङ्गेषु समग्रयोगदानं कृतवतां महारथानां कृते राज्यसर्वकारेण दीयमानाः परमोन्नतपुरस्काराः भवन्ति केरलपुरस्काराः। अस्य वर्षस्य केरलपुरस्काराः घोषिताः।

अस्मिन् वर्षे *केरलज्योतिपुरस्कारं* साहित्यरङ्गस्य समग्रयोगदानमभिलक्ष्य टि पद्मनाभन् वर्याय दास्यति।

सामाजिकसेवा, गृहसेवा रङ्गे समग्रयोगदानार्थं दीयमानाय *केरलप्रभा* पुरस्काराय न्यायाधीश फात्तिमा बीवी तथा कलारङ्गे प्रसिद्धा सूर्या कृष्णमूर्ती च अर्हावभवताम्।

सामाजिकरङ्गेषु समग्रयोगदानाय पुनलूर् सोमराजन्, स्स्थ्यरङ्गे समग्रयोगदानाय डो- वी-पी- गङ्गाधरन्, वाणिज्यरङ्गे समग्रयोगदानाय रवि डि सि, गृहसेवा विभागे समग्रयोगदानाय के-एंृ चन्द्रशेखर्, सङ्गीकविभागे रमेश् नारायण् इत्येते *केरलश्री* पुरस्काराय अर्हाः अभवन्।

अडूर् गोपालकृष्णन्, के जयकुमार्, डो-जोर्ज् ओणक्कूर् इत्येते आसन् पुरस्कारनिर्णेतारः।

गगनयान्- क्रू एस्केप् परीक्षणं विजयमभवत्, पेटकं सुरक्षितरूपेण सागरे अवतारितम्।

श्रीहरिक्कोट्टा-मानवं बहिराकाशं प्रेषयितुं भारतस्य गगनयान् दौत्यस्य भागत्वेन क्रू एस्केप् परीक्षणविक्षेपणं विजयकरमभवत्। श्रीहरिक्कोट्टा सतीष् धवान् विक्षेपणकेन्द्रात् ओक्टोबर् २१ तमे दिनाङ्के प्रातः दशवादने आसीत् विक्षेपणम्।

प्रातः अष्टवादने निश्चितमासीद् विक्षेपणम्। परन्तु पर्यावरणस्थितिः प्रतिकूला जाता। पुनः ४-४५ वादने निश्चितमपि प्रश्नपरिहाराभावात् उपेक्षितम्। अन्ते दशवादने विक्षेपणं जातम्।

विक्षेपणानन्तरं १-६६ निमेषान्तरे १७ किलोमीट्टर् उन्नतं प्राप्तात् विक्षेपणपेटकात् क्रू मोड्यूल् पृथक् भूय पारच्यूट् साहाय्येन वंगसमुद्रे पतितम्।

गगनयान् दौत्ये अतिप्रधानं परीक्षणमेवैतत्। पराजयमपहातुं प्रथमं परीक्षणघट्टं भवतीदम्। यदि दौत्यं पराजयते तर्हि रक्षाप्रवर्तनं कथमिति अवगन्तुम् परीक्षणमिदम् उपकरोति।

सूक्ष्मप्रकाशस्पन्दनं संस्रष्टुं पन्थानमवगच्छतां त्रीणां भौतिकशास्त्रज्ञानां कृते नोबल् पुरस्कारः।

स्टोक् होम्- इलक्ट्रोण् विषये सूक्ष्मपठनं कृतवन्तः त्रयः शास्त्रज्ञाः नोबल् पुरस्काराय अर्हाः अभवन्। पियर् अगस्टिनि(अमेरिका) फेरन् क्रौस्(जर्मनी) आन् लूयर्(स्वीडन्) इत्येतेभ्यः एव पुरस्कारं प्रददाति। प्रकाशस्य सूक्ष्मस्पन्दनं संस्रष्टुं सहायकानि परीक्षणानि रूपवत्कृतवन्तः इत्यतः एते पुरस्काराय अर्हतामवापुः।

अणोरन्तरस्थान् सूक्ष्मकणानधिकृत्य एतेषामनुसन्धानं इलक्ट्रोण्लोकमवगन्तुं नूतनसङ्केतरूपेण मानवराशेः सहायकं भविता इति कुजवासरे समायोजिते पुरस्कारप्रख्यापने रोयल् स्वीडिष् अक्कादमि आफ् सयन्सस् असूचयत्। आट्टोफिसिक्स् इति पठनशाखायाम् अनुसन्धानमिदं निर्णायकं स्यात्।

भारतीय-हरितान्दोलनस्य पिता एम्-एस्- स्वामिनाथन् वर्यः दिवंगतःl

चेन्नै- भारतीय-हरितान्दोलनस्य पिता तथा विख्यातः कृषिशास्त्रज्ञः एं०एस्० स्वामिनाथन् वर्यः निर्यातः। चैन्नै पुर्यां स्वकीये भवने एवासीत्तस्यान्त्यम्। आमयपीडितः दीर्घकालं यावत् चिकित्सायामासीत्।

मङ्कोम्प् साम्बशिवन् स्वामिनाथन् इति एं०एस्० स्वामिनाथन् १९२५ आगस्त् ७ दिनाङ्के तमिल् नाटु राज्ये कुम्भकोणं देशे भूजातः। केरलेषु आलप्पुष जिल्लायां कुट्टनाट् देशे पुलिङ्कुन्न् मङ्कोम्प् इति स्थले आसीत् अस्य पूर्विकगृहम्।
१९४० तमे वर्षे अनन्तपुर्यां महाराजकलालये उन्नताध्ययनम् आरब्धवानयम्। ततः सस्यशास्त्रे बिरुदं सम्पाद्य कृषिशास्त्रे उपरिपठनाय तमिल्नाटु कार्षिकसर्वकलाशालायाम् अध्ययनम् अन्ववर्तत।

अध्ययनानन्तरं भारते कार्षिकानुसन्धानसंस्थायाम् कार्यं कृतवान्। देशविदेशेभ्यः कृषिविज्ञाने बहून् पुरस्कारान् अवाप्तवानयम्। भक्ष्योत्पादने भारतं स्वयंपर्याप्ततामवाप्तुम् अस्य अतुलं योगदानमासीत्।

मन्दिरेषु पौरोहित्ये नार्यः अपि नियोजिताः। तमिल् नाटु राज्यम् इतिहासं रचयति।

चेन्नै- जातिभेदं विना मानवेषु सर्वे मन्दिरार्चकवृत्तौ नियोक्तुमर्हाः इति निर्णयानन्तरं नार्यः अपि अर्चनविधौ नियोक्तुमद्यते तमिल्नाटु सर्वकारः। श्रीरंगं श्रीरंगनाथमन्दिरे पुरोहितप्रशिक्षणकेन्द्रे प्रशिक्षिताः एस़्-कृष्णवेणी, एस्-रम्या, रञ्जिता इत्येताः नार्यः एव नियुक्ताः। एताः अचिरेण राज्यस्थे वैष्णवमन्दिरे सहार्चकवृत्तौ नियुक्ताः भविष्यन्ति। मन्दिरपौरोहित्ये प्रशिक्षणं पूर्तीकृताः एताः नार्यः अस्मिन् रंगे प्रथमाः सन्ति।

चेन्नैपुर्यां गतदिने आयोजिते समारोहे राज्य देवस्वं विभागमन्त्री शेखर् बाबू वर्यः एतासां कृते प्रमाणपत्राणां वितरणं कृतवान्।

निपा वैराणुबाधा- केन्द्रीयसङ्घः कोषिक्कोट् मण्टले। ११ जनानां वैराणुपरीक्षणफलम् अद्य आयाति।

कोषिक्कोट्- निपा वैराणुबाधायाः भूमिकायां प्रतिरोधप्रवर्तनानाम् एकोपनाय केन्द्रीयसङ्घः कोषिक्कोट् मण्डलम् आगच्छत्। डो हिमान्षु चौहानस्य नेतृत्वे पञ्चाङ्गसङ्घः एव समायातः। एतो केन्द्रिय स्वास्थ्य मन्त्रालये उन्नतपदवीम् आवहन्तः सन्ति। मण्डलाधिकारिणा तथा राज्य स्वास्थ्यविभागस्य कर्मकरैश्च साकं सङ्घः प्राथमिकम् आशयविनिमयम् अकरोत्।
राज्यप्रशासनेन स्वीकते प्रतिरोधव्यापारे संघः तृप्तिं प्राकटयत्।

तस्मिन्नन्तरे कोषिक्कोट् मण्डले एकोपि वैराणुबाधया चिकित्सालयं प्रवेशितः। अतः मण्डले एकसप्ताहपर्यन्तं सार्वजनीनकार्यक्रमाः स्थगिताः। सर्वे विद्यालयाः दिनत्रयं यावत् पिहिताः भविष्यन्ति।

चन्द्रयान्-३ अभियानं सम्पूर्णविजयः। चन्द्रमण्डलस्य दक्षिणध्रुवे चन्द्रयानम् अवातरत्।

बङ्गलूरु- सूर्यास्तमयाय निमेषेषु अवशिष्टेषु भारतस्य चान्द्राभियानं चन्द्रयान्-३ इति पेटकं चन्द्रोपरितलमस्पृशत्। वर्षचतुष्टयात् पूर्वं अन्तिमनिमेषे पराजयमापन्नमासीत् तदानीन्तनम् अभियानम्। स एव स्वप्नः अधुना साक्षादभवत्। भारतम् अभिमानपुरस्सरं चन्द्रोपरितलं प्राविशत्। १४० कोटि परिमितानां भारतीयानामयम् अभिमाननिमेषं भवति।

ऐ-एस्-आर्-ओ संस्थायाः नेतृत्वे प्रवृत्तस्य चान्द्रदौत्यस्य अद्य भारतीयसमयानुसारं ६-०५ वादनम् अभिमानमुहूर्तमभवत्। अस्य विजयाय अहोरात्रं प्रयत्नं कृतेभ्य सर्वेभ्यः अभिनन्दनानि अर्पयामः।

कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निरगात्।

कोच्ची- विख्यातः कैरलीचलच्चित्रनिदेशकः सिद्दीक् वर्यः निर्यातः। कोच्ची अमृता चिकित्सालये आसीत्तस्य मृत्युः। यकृत् पीडया दूयमानः सः हृदयाघातकारणेन गतदिने चिकित्सालयं प्रवेशितःआसीत्।

कैरलीचलच्चित्ररंगे हास्यरसस्य किमपि गौरवतरं स्थानम् अनेन कल्पितम्। चलच्चित्रस्य कृते कथा, पटकथा, सम्भाषणं निदेशनं च अनेनैकेनैव विहितमासीत्। न केवलं कैरलीचलचित्रे अपि तु तमिल् हिन्दी चलचित्रमण्डलेष्व अस्य योगदानमस्ति। पूर्वं लाल् महोदयेन सहैव निदेशनरंगे प्रावर्तयत्। पश्चत् तौ पृथक् निदेशनं अवहताम्।