Daily Archives: July 9, 2025

कालो गच्छति गच्छति (भागः ४००) 12-07-2025

EPISODE – 400

नूतना समस्या –

“कालो गच्छति गच्छति”

प्रथमस्थानम्

“लालयन् पवनैः शीतैः
जलवर्षैश्च स्नापयन् ।
भोजयन् सुफलैर्नित्यं
कालो गच्छति गच्छति ॥

Vijayan V Pattambi

“अभिनन्दनानि”