Daily Archives: July 9, 2025
कालो गच्छति गच्छति (भागः ४००) 12-07-2025
EPISODE – 400
नूतना समस्या –
“कालो गच्छति गच्छति”
प्रथमस्थानम्
“लालयन् पवनैः शीतैः
जलवर्षैश्च स्नापयन् ।
भोजयन् सुफलैर्नित्यं
कालो गच्छति गच्छति ॥“
Vijayan V Pattambi
“अभिनन्दनानि”












