Daily Archives: January 2, 2024

नव्यगीतम्।

नव्यगीतम्।

नववर्षीयविभातं जातम् 

दृष्टं मे दिनदर्शनपत्रम् ।

उदयास्तमयौ स्वापविनोदौ

जातौ दैनिकरीत्या भुवने ।

नववर्षामृतशुभवचनानि
निर्गलितानि शतशश्चात्र ।
चित्तान्यपि भुवि सर्वजनानां
दीप्तानि खलु नवसूर्यप्रभया ।

अतिवित्तार्जनचिन्ता त्यज्या
साधूनां ते खलु सेवा कार्या ।
परिवारीयं सेवनकार्य
करणीयं खलु भवता सततम् ।

बन्धुजनानथ मित्रजनांश्च
स्वजन समानान् कुरुत हृदिस्थान्
वचनान्यथ खलु क्षेमपराणि
वक्तव्यानि यथोचितरीत्या ॥

गृहिणी पुत्राःपरिपाल्या हि
तेनैवात्र तु जीवनमुक्ति : I
कर्मपरात्र हि मनसा वाचा
करणीया भुवि मानवसेवा ।

द्वेषानखिलान् मानसजन्यान्
त्यक्त्वा चित्तं विमलीकुर्या :।
सर्वानपरान् चात्मसमानान्
मत्वा चित्ते कुरु कर्माणि ॥

स्नेहादेव हि जन्यो लोक :
स्नेहेनेवाभ्युदयो भूयात् ।
स्नेही लभते सर्वसुखानि
नववर्षामृतदिव्यपराणि ॥

                    विजयन् वि. पट्टाम्बी