Daily Archives: October 31, 2022

पी टी कुर्याक्कोस् स्मारकपुरस्काराय डो-पि नारायणन् नम्पूतिरिवर्यः चितः।

तृशूर्- केरल संस्कृत अकादमी संस्थया आयोजितं पी टी कुर्याक्कोस् स्मारक वैशिष्ट्य पुरस्कारं अस्मिन् वर्षे डो पि नारायणन् नम्पूतिरिवर्याय दास्यति। संस्कृतपण्डितः, कालिक्कट् विश्वविद्यालयस्य प्राध्यापकचरः तथा विख्यातः लेखकश्च भवति डो- नारायणन् नम्पूतिरिवर्यः। नवम्पर् मासस्य अष्टादशे दिनाङ्के केन्द्रिय संस्कृत विश्वविद्यालयस्य गुरुवायूर् परिसरे पुरस्कारदानं भविता।

हरितविद्यालयम्- विद्याभ्यास-वास्तविकप्रदर्शनम्(रियालिट्टी षो)

कोच्ची-सार्वजनिकविद्यालयानां श्रेष्ठताम् अवतारयितुं हरितविद्यालयं रियालिट्टी षो पुनरपि आयोजयति। तदर्थं आवेदनम् अधुना समर्पयितुं शक्यते। २०२० जूण् प्रथमदिनादारभ्य विद्यालयानां प्रवर्तनम् अवतारयितुं सार्वजनीनविद्यालयाः प्रभवन्ति। कोविड् कालेषु विद्यालयीयप्रवर्तनानाम् अङ्कनमेव लक्ष्यमस्ति।

प्रथम,द्वितीय,तृतीयस्थानमाप्तानां यथाक्रमं २० लक्षं, १५ लक्षं, १० लक्षं रूप्यकाणां पुरस्कारं दास्यति। अन्तिमचरणं प्राप्तानां विद्यालयानां कृते द्विलक्षरूप्यकाणां साहाय्यमस्ति।