Daily Archives: April 12, 2022

प्रश्नोत्तरम् (भागः २३१) – 16-04-2022

EPISODE – 231

 

 

प्रश्नोत्तरम्।

 

 

 

  1. सतीशः – उत्पीठिकायाम् ——-पुस्तकम् अस्ति। (क) एकः  (ख) एका  (ग) एकम्
  2. तत् ——-पुस्तकं भोः? (क) कस्य  (ख) कः   (ग) कस्मात्
  3. राजारामः – तत् ———पुस्तकम्। (क) गिरीशः   (ख) गिरीशस्य  (ग) गिरीशे
  4. सतीशः – एषः किमपि ——-पुस्तकं पूरितवान्। (क) लिखित्वा  (ख) लेखितुम्  (ग) लिखति
  5. राजारामः – सः आगतवान् । पुस्तकं ——-ददातु। (क) सः  (ख) तस्मै   (ग) तस्मिन् 
  6. सतीशः – किं भवान् ——-गृहपाठं लिखितवान् ? (क) पुस्तकम्  (ख) पुस्तकस्य  (ग) पुस्तके
  7. गरीशः – भवान ——पुस्तकं किमर्थं स्वीकृतवान् ? (क) मम  (ख) अहम्  (ग) त्वम्
  8. अहं प्रतिदिनं कार्याणि ——-। (क) लिखति   (ख) लिखसि  (ग) लिखामि
  9. अनन्तरं ——-परिशीलयामि। (क) रात्रौ   (ख) रात्रिः   (ग) रात्री
  10. सतीशः – बहु उत्तमम्। अहमपि इतःपरं तथैव ——। (क) करोति  (ख) करोषि  (ग) करोमि

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”

चन्दनेन समं विदुः (भागः २३१) – 16-04-2022

EPISODE – 231

नूतना समस्या –

“चन्दनेन समं विदुः”

ഒന്നാംസ്ഥാനം

“പ്രിയവാക്യം സദാ വാച്യം
തേന തുഷ്യന്തി ജന്തവ:
സുഖദം ശുഭദം തത്തു
ചന്ദനേന സമം വിദു:”

Aparna

“അഭിനന്ദനങ്ങൾ”