Monthly Archives: September 2021

लोचनम् -२०२१ अध्यापकशक्तीकरणकार्यक्रमः।

चालक्कुटि- चालक्कुटि संस्कृतम् अक्कादमिकसमितेः नेतृत्वे लेचनम् २०२१ इति शिक्षकप्रबलीकरणकार्यक्रमस्य उद्घाटनं सेप्तम्बर् १८ दिनाङ्के शनिवासरे समायोजितं वर्तते। प्रतिमासं विविधविषयानधिकृत्य प्रगद्भानां दश वर्गाः अस्यां प्रपाठावल्यां भविष्यन्ति। प्रथमवर्गः कालटि श्रीशङ्कराचार्य-संस्कृतविश्वविद्यालये संस्कृतसाहित्य विभागाध्यक्षः डो वी आर् मुरलीधरवर्यः नेष्यति। केरलीयकलाः संस्कृतं च इति विषये एव वर्गः चालयति। इरिङ्ङालक्कुट शिक्षामण्डले अन्तर्भूतानां चालक्कुटि, माल, कोडुङ्ङल्लूर्, इरिङङालक्कुटा, उपमण्डलस्थानां एल् पी, यु पि, हैस्कूल् विभागशिक्षकाणां तथा संस्कृतप्रेमिणां च प्रयोजकरूपेणैव लोचनम् २०२१ क्रमीकृतम्। एतेभ्यः चतुर्भ्यः उपमण्डलेभ्यः सर्वे अध्यापक प्रथमवर्गादारभ्य अस्यां प्रपाठावल्यां भागं गृह्णन्तु इति इरिङ्ङालक्कुटा विद्याभ्यासमण्डलस्थः संस्कृतसमितेः कार्यदर्शी श्रीमान् बिजु के डि अभिवेदयति।

सर्वेच्चन्यायालयस्य निर्णयानन्तरं विद्यालयानां प्रवर्तनं कदा पुनरारभ्यते इति प्रख्यापनं भविष्यति।

तिरुवनन्तपुरम्- सर्वोच्चन्यायालयस्य निर्णयमनुसृत्य राज्ये विद्यालयानां प्रवर्तनतिथिः निर्णेष्यते इति केरलशिक्षामन्त्री वी शिवन् कुट्टिवर्यः अवदत्।

साङ्केतिकसमितेः अभिवेदनानुसारं विद्यालयानां प्रवर्तनाय अनुमतिरस्ति। अतः प्रवर्तनतिथिः मुख्यमन्त्रिणा प्रस्तोष्यते इत्यपि मन्त्री अवदत्। विद्यालयप्रवर्तनात् पूर्वं छात्रेभ्यो वाक्सिनदानस्य आवश्यकता नास्तीति विदग्धसमितेः सूचना अस्ति। छात्राणां प्रतिरोधशेषिरस्तीति कारणेवैवायं निर्णयः। परं राज्ये विद्यालयप्रवर्तनं विरुध्य कश्चन विभागः तिष्ठतीत्यपि तेन निगदितम्।

First Bell Classes 7 – 5

Chapter – 5 – 1

Chapter – 5 -2

First Bell Classes 7 – 4

Chapter – 4 – 1

Chapter – 4 – 2

First Bell Classes – 7 – 3

Chapter – 3 – 1

Chapter – 3 – 2

Chapter – 3 – 3

First bell Classes 7 – 2

Chapter – 2 -1

Chapter – 2 -2

First Bell Classes 7-1

Chapter – 1 – 1

Chapter – 1 – 2

First Bell Classes – 8 – 4

Chapter – 4 – 1

Chapter – 4 – 1

First Bell Classes 10-4

Chapter – 4 – 1

Chapter – 4 – 2

Chapter – 4 – 3

विपद्रूपेण वर्धते (भागः २०१) – 18-09-2021

EPISODE – 201

नूतना समस्या –

“विपद्रूपेण वर्धते”

ഒന്നാം സ്ഥാനം

ഉപായസ്സർവദാ കാര്യഃ
അപായോ നോ ഭവേദ് യദി
ഉപദ്രവേ രതാ ചിന്താ
വിപദ്രൂപേണ വർധതേ.

Narayanan N

“അഭിനന്ദനങ്ങൾ”