Monthly Archives: March 2021

PRASNOTHARAM (भागः १७४) 13-03-2021

EPISODE – 174

 

प्रश्नोत्तरम्।

 

 

 

  1. पत्रं  ——पतति।(क) वृक्षात्   (ख) वृक्षे (ग) वृक्षास्य
  2. ——गुरुकुलात् आगच्छति। (क) छात्राः  (ख) छात्रौ (ग)  छात्रः
  3. अहं —–आगच्छामि। (क) आपणस्य (ख) आपणात्  (ग) आपणेन
  4. भवत्यः —— पठन्ति। (क) शिक्षिकायाः  (ख) शिक्षिकां (ग) शिक्षिकायां
  5. एषा —–जलम् आनयति।(क) कूपः (ख) कूपे  (ग) कूपात्
  6. दृहिणी —–बिभेति। (क) सर्पात् (ख) सर्पस्य  (ग) सर्पे
  7. सा ——संस्कृतं ज्ञास्यति।(क) मयि  (ख) मत् (ग) मया
  8. भगिनी——शाटिकां स्वीकरोति। (क) तस्यां (ख) तस्यै (ग) तस्याः
  9. अग्रजः ——सूचीं स्वीकरोति। (क) ताभ्यां  (ख) तस्यां  (ग) तेषु
  10. योगी ——विरमति। (क) शयने  (ख) शयनात् (ग) शयनस्य

ഈയാഴ്ചയിലെ വിജയി

SREEHARI S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Sreehari S
  • Leena K S
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

 

 

स्वतन्त्रचालनक्रमः कैट् संस्थया प्रत्यक्षेपि, अद्य प्रभृति अवचयनं साध्यं भवति।

तिरुवनन्तपुरम् –      कैट् संस्थया  ग्नु लिनक्स् लैट् 2020 इति स्वन्त्रचालनक्रमः प्रत्यक्षेपि। शिक्षायाः कृतेे केरलीय-आधारिकसंरचना एवं तान्त्रिकता(Kerala Infrastructure and Technology for Education – KITE) संस्थया विद्यालयेषु विन्यस्तस्य स्वतन्त्रचालनक्रमस्य परिष्कृतं रूपं भवतीदम्।  सर्वकारेण छात्रेभ्यो दीयमानेषु विद्याश्री अङ्गसंगणकेष्वपि एष एव क्रमः उपयुज्यते।

     स्वतन्त्र चालकक्रमम् उबुण्डूमाश्रित्य सज्जीकृते अस्मिन् आचये चालनक्रममतिरिच्य कार्यालयाचयः, भाषाभ्यः निवेशकोपकरणानि सूचनाधारप्रयोजकानि डी.टी.पी. ग्राफिक्स् छायाचित्रसम्पादनम्,  शिक्षायाः कृते जियोजिब्राप्रभृतयः चालनक्रमाः बहवः सदुपयोगाचयाश्च सन्ति। अद्य प्रभृति कैट् संस्थायाः www.kite.kereal.gov.in इति जालपुटात् अवचयनं कर्तुं शक्यते।

मन्दवातः सुखावहः (भागः १७३) 06-03-2021

EPISODE – 173

नूतना समस्या –

“मन्दवातः सुखावहः”

ഒന്നാംസ്ഥാനം

“കുന്ദകുഡ്മളജാലേഭ്യ:
നന്ദനാരാമ ശീതള:
മന്ദാരഗന്ധസംയുക്ത:
മന്ദവാത: സുഖാവഹ:”

Narayanan N

“അഭിനന്ദനങ്ങൾ”