संस्कृतचलच्चित्रनिर्माणे अध्यापक-छात्रसहयोगः।

मट्टत्तूर् – केरलम्- कोविड् कारणेन अध्ययने स्थगिते संस्कृतशिक्षकाणां छात्राणां च सहयोगेन द्विहोरावधिकं संस्कृतचलच्चित्रं याथार्थ्यमभवत्।  तृशूर् जनपदस्थे मट्टत्तूर्, कोटकरा, वरन्तरप्पिल्ली, आसूर् पञ्चायत् सीमास्थिताः संस्कृतश्क्षकाः एव चलच्चित्रस्य अन्तरङ्गशिल्पिनः भवन्ति। एषु प्रदेशेष्वेव चलच्चित्रस्य छायाग्रहणमपि सम्पन्न्म्। प्रतिकृतिः इति नामधेयकस्य चलच्चित्रस्य निर्माणम्पि समाप्तप्रायमभवत्।

     सुनिल् सुगदा इति विख्यातः नटः एव प्रधानवेषं गृहाणाति। तालीपत्रग्रन्थेषु विद्यमानं विज्ञानं विदेशराष्ट्रेभ्यो दीयमानसम्बन्धी सम्भवविकास एव प्रमेयः।

     चेम्पूच्चिरा सर्वकारीण उच्चतरविद्यालयस्थः संस्कृताध्यापकः डो. निधीष् गोपी वर्यः एव कथा ,पटकथा, सम्भाषणं निदेशनं च विदधाति। गानरचना अपि स एव। आलूरे आर्.एं.एच. एस्. संस्कृताध्यारपकः पी.आर्. प्रशान्तः प्रांशुपालः लेय्सण् जोण्  इत्येतयोः संयुक्तसंरम्भमेव इदं चलच्चित्रम्।.

Leave a Reply

Your email address will not be published. Required fields are marked *