Daily Archives: August 18, 2019

यत्नो∫यं सफलो गतः – 24-08-2019

EPISODE – 93

नूतना समस्या –

“यत्नो∫यं सफलो गतः”

ഒന്നാംസ്ഥാനം

“ചന്ദ്രയാനം” പ്രവിഷ്ടം സ്യാത്
ചന്ദ്രസ്യാകർഷണസ്ഥലേ
വിജയം ലഭതേ ചേത്തു
യത്നോSയം സഫലോ ഗത:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

पादवार्षिकपरीक्षा- दशमवर्गस्य उच्चतरवर्गस्य च एकस्मिन् समये परीक्षा।

कोच्ची- सार्वजनीनविद्यालयेषु नवीकृतः परीक्षाक्रमः पादवार्षिकपरीक्षायाः आरभ्य अनुवर्तयितुम् शिक्षाविभागः सन्नह्यति। परन्तु नवीकृते समयक्रमे परीक्षां सञ्चालयितुं सिद्धता नारब्धा इति विषये अध्यापकानाम् आशङ्का वर्तते।

पादवार्षिकपरीक्षा आगस्त २६ दिनाङ्के नूतनसमयक्रमे आरभते इति सूचना लब्धा। परं सुविधायोजनविषये कापि सूचना न लब्धा इत्यध्यापकाः कथयन्ति।

गतवर्षं यावत् उच्चतरवर्गाणां परीक्षा पूर्वाह्णे दशमवर्गस्य परीक्षा अपराह्ने च आयोजिता। मार्चमासस्य कठिने निदाघे अपराह्नसमये परीक्षा छात्राणां दुस्सहा इति बालावकाशायोगे आवेदनं लब्धमासीत्। अत एव दशमकक्ष्यापरीक्षा अस्मिन् वर्षे उच्चतरवर्गस्य परीक्षया सह सञ्चालयितुं निरणयत्। तस्य प्रतिमानरूपेण पादवार्षिकपरीक्षापि एवं सञ्चालयतीति अधिकारिभिः निगदितम्।

PRASNOTHARAM – 24-08-2019

EPISODE – 93

 

प्रश्नोत्तरम्।

 

 

  1. बालः विद्यालयं ———। (क) गच्छसि (ख) गच्छति (ग) गच्छामि
  2. जननी पुत्रं ———-। (क) ताडयति  (ख) ताडयसि  (ग) ताडयामि
  3. जनाः नृपं ———। (क) वदामः  (ख) वदथ  (ग) वदन्ति
  4.  ——– जनकं पश्यामः । (क) ते  (ख) यूयम्  (ग) वयम्
  5.  ——— कुत्र गच्छसि। (क) अहम्  (ख) त्वम्  (ग) सः
  6. गोपालः ——— पालयति। (क) वृषभः  (ख) वृषभस्य (ग) वृषभम्
  7. पुत्री ——-स्मरति। (क) जननी  (ख) जननीम्  (ग) जनन्यै
  8.  ——— आभरणानि  धरन्ति। (क) वनिताः (ख) वनिताभिः (ग) वनिता
  9. मार्जारः ——— खादति। (क) मूषकात्  (ख) मूषकस्य  (ग) मूषकम्
  10. देवः वरं ——-। (क) यच्छति (ख) यच्छसि (ग) यच्छामि

ഈയാഴ്ചയിലെ വിജയി

KRISHNAKUMARI

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Krishnakumari
  • Sreehari M R
  • Adidev C S
  • Maya P R
  • Sureshbabu
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”