PRASNOTHARAM – 18-11-2017

 

प्रश्नोत्तरम्।

 

 

 

  1. संस्कृतगद्यकविषु प्रसिद्धः कः ?
  2. सुखाद्युपलब्धिसाधनम् इन्द्रियं किम् ?
  3. वर्तमानकालबोधकः लकारः कः ?
  4. ‘ ऋटुरषाणां ‘ स्थानं किम् ?
  5. परमपुरुषार्थः कः ?
  6. “छायेव तां भूपतिरन्वगच्छत् ” भूपतिः कः ?
  7. “दीपशिखाकालिदासः” इति प्रसिद्धिं प्राप्तुं हेतुभूतः कालिदासग्रन्थः कः?
  8. ‘ सह ‘ इत्यस्य योगे विभक्तिः का ?
  9. राजस्थान् राज्ये प्रचलितायां ” Under 15 Twenty 20 Cricket ”   क्रीडायां धावनाङ्कान् विना दश विक्कटान्  (Vickets) प्राप्तस्य क्री़डालोः नाम  किम्  ?
  10. अस्य वर्षस्य एष्याकप्प् वनिता होक्कि(Asia Cup Women’s Hocky) स्पर्धायां विजयं प्राप्तं राज्यं किम् ?

ഈയാഴ്ചയിലെ വിജയി

PREMJITH C.G. GUPS RAMAPURAM, TVM.

“അഭിനന്ദനങ്ങള്‍”

 

2 Responses to PRASNOTHARAM – 18-11-2017

  1. PREMJITH C G, GUPS RAMAPURAM, THIRUVANANTHAPURAM says:

    ഈയാഴ്ചയിലെ വിജയിക്ക് അഭിനന്ദനങ്ങള്‍

    1)बाणभट्ट:
    2)मनः
    3)लट्
    4)मूर्धा
    5)मोक्ष:
    6)दिलीप:
    7)रघुवंशः
    8)तृतीया
    9)आकाश् चौधरी
    10)भारतम्

Leave a Reply

Your email address will not be published. Required fields are marked *