Category Archives: Prasnotharam Archives

PRASNOTHARAM – 04-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारम्। (क) द्रौपदी  (ख) गान्धारी (ग) सीता
  2. ” दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ” कस्य वचनम् ? (क) अर्जुनस्य  (ख) भीमस्य (ग) कर्णस्य
  3. नागानन्दस्य कर्ता ——। (क) श्रीहर्षः (ख) विशाखदत्तः (ग) भवभूतिः
  4. किरातार्जुनीये किरातः कः? (क) नारदः (ख) शिवः (ग) अर्जुनः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९ (ग) २०
  6. अभिज्ञानशाकुन्तले अभिज्ञानं किम् ? (क) माला (ख) कङ्कणम्  (ग) अङ्गुलीयकम्
  7.  ———- उच्छिष्टं जगत्सर्वम् ।(क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. नारिकेलफलसम्मितं वचः कस्य ? (क) भासस्य (ख) भारवेः (ग) व्यासस्य
  9. शिशुपालवधं केन सम्बद्धम् ? (क) महाभारतेन (ख) रामायणेन  (ग) शिवपुराणेन
  10. रूपकाणि —–। (क) अष्ट    (ख) नव  (ग) दश

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • ADIDEV C S
  • Ranjitha Karakkada
  • Aswin V S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 27-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. काव्यस्यात्मा ध्वनिः इति केनोक्तम् ? (क) आनन्दवर्धनेन  (ख) व्यासेन  (ग) बाणभट्टेन
  2. अभिनयप्रकाराः कति विधाः सन्ति ? (क) चतुर्विधाः (ख) त्रिविधाः (ग) सप्तविधाः
  3. ” मृदु भावे दृढ कृत्ये ” इति ध्येयवाक्यं कस्य विभागस्य ? (क) भारतशासनस्य (ख) केरला-आरक्षकसेनादलस्य (ग) भारतनौसेनायाः
  4.  “वनम् ” इत्यस्य समानपदम् ? (क) तटिनी (ख) तटाकम्  (ग) अटवी
  5. चम्पूरामायणस्य कर्ता कः ? (क) वात्मीकिः (ख) भोजराजः (ग) जयदेवः
  6. अधोदत्तेषु संस्कृतग्रामः इति प्रसिद्धः ग्रामः कः ? (क) मत्तूर्  (ख) काशी (ग) काञ्ची
  7. अधोदत्तेषु भूतकालसूचकः लकारः कः ? (क) लट् (ख) लृट् (ग) लङ्
  8. युनस्को संस्थया पुरस्कृतं केरलीयकलारूपम् किम् ? (क) कथाकेलिः (ख) कृष्णनाट्टम् (ग) कूटियाट्टम्
  9. लेखनी शब्दस्य द्वितीया बहुवचनरूपं  किम् ? (क) लेखन्यः (ख) लेखनीम् (ग) लेखनीः
  10. ” नलचरितम् ” आट्टकथायाः रचयिता भवति ? (क)  उण्णायिवारियर् (ख) कोट्टयत्त् तम्पुरान् (ग) रामपुरत्तु वारियर्

ശരിയുത്തരങ്ങള്‍

1.आनन्दवर्धनेन
2.चतुर्विधाः
3.केरला-आरक्षकसेनादलस्य
4.अटवी
5.भोजराजः
6.मत्तूर्
7.लङ्
8.कूटियाट्टम्
9.लेखनीः
10.उण्णायिवारियर्

ഈയാഴ്ചയിലെ വിജയി (9 ശരിയുത്തരം)

Janusha J

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Janusha J
  • Anjana M S
  • Dawn Jose
  • Adwaith C S
  • Athira K K
  • Beena Davis
  • Amrutha C J
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 20-04-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. उत्तररामचरितं नाम नाटकस्य कर्ता कः? (क) भासः  (ख) कालिदासः (ग) भवभूतिः
  2. मीमांसा दर्शनस्य उपज्ञाता कः ?  (क) चाणक्यः  (ख) जैमिनिः (ग)  कपिलः
  3. केरलस्य देशीयकुसुमं किम् ? (क) कर्णिकारः (ख) सूर्यकान्तिः (ग) मल्लिका
  4. संस्कृतस्य प्रथमः चम्पुग्रन्थः भवति नलचम्पुः । तस्य कर्ता कः ?  (क) त्रिविक्रमः  (ख) माघः (ग) व्यासः
  5. मेल्पत्तूर् नारायणभट्टपादेन विरचितः व्याकरणग्रन्थः कः ? (क) क्रियान्वयः (ख)त्रिपिटकम् (ग) प्रक्रियासर्वस्वम्
  6. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः  (ख) उदयनः  (ग) नलः 
  7. रूपकालङ्कारस्य कति भेदाः सन्ति ? (क) सप्त (ख) नव  (ग) पञ्च
  8. एषु भासविरचितं नाटकं किम् ?  (क) मुद्राराक्षसम् (ख) नागानन्दम् (ग) कर्णभारः
  9. ” दीपशिखा ” इति कस्य कवेः विशेषणं  भवति ?  (क) भासस्य  (ख) माघस्य  (ग) कालिदासस्य
  10. पञ्चतन्त्रस्य कर्ता कः ?  (क) पाणिनिः  (ख) विष्णुशर्मा (ग) कात्यायनः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sivaranjini M V
  • Adidev C S
  • Adwaith C S
  • Ananthu M C
  • Athul Davis
  • Anamika K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 13-04-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. एतत् —— पुस्तकम् । (क) माम्  (ख) मम (ग) मत्
  2. ——- चरतः । (क) अजा (ख) अजे (ग) अजाः
  3.  —— छात्रे  स्वः ।(क) आवां (ख) अहं  (ग) वयम्
  4.  ——- चलति ।(क) नौका (ख) नौके  (ग) नौकाः
  5.  ——— गच्छथ । (क) त्वं  (ख) युवां  (ग) यूयम्
  6. ” मेघाः ” इत्यस्य एकवचनरूपं किम् ? (क) मेघम्  (ख) मेघः (ग) मेघौ
  7. लोके गुरुतमा का ? (क) पुत्री (ख) भार्या (ग) जननी 
  8. केरलराज्यस्य राजधानी कुत्र वर्तते ? (क) तृश्शूरे (ख) तिरुवनन्तपुरे (ग) एरणाकुले
  9. अमरवाणी इति प्रथिता भाषा का ? (क) हिन्दी (ख) संस्कृतम् (ग) आङ्गलेयम्
  10. युधिष्ठिरस्य माता का ? (क) यशोदा (ख) माद्री (ग) कुन्ती

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana M S
  • Veena Venu
  • Nayana Sudhakaran
  • Alphy Davis
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 06-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” विस्मितः ” इत्यस्य समानपदं किम् ? (क) पीडितः (ख) सफलः (ग) चकितः
  2. ” पेटिकायाम् ” अत्र का विभक्तिः ? (क) तृतीया (ख) सप्तमी (ग) चतुर्थी
  3. ” तस्य ” इत्यस्य बहुवचनरूपं किम् ? (क) तयोः  (ख) तेषाम्  (ग) तेषु
  4. ” भवति ” अत्र कः लकारः ? (क) लृट्  (ख) लङ् (ग) लट्
  5.  त्वं ——- मातुलगृहं गमिष्यति ? (क) कुत्र (ख) कदा (ग) किम् 
  6.  वर्षाकाले मयूराः ——-कुर्वन्ति ? (क) किम् (ख) कदा (ग) कुत्र
  7.  जगन्नाथपुरी ——- अस्ति ? (क) किम् (ख) कदा (ग) कुत्र 
  8. गङ्गानदी ——- प्रवहति ? (क) किम् (ख) कुतः (ग) कुत्र
  9. तव स्वास्थ्यं ——- अस्ति ? (क) किम् (ख) कुत्र (ग) कथम्
  10. ” दृष्ट्वा ” अत्र कः प्रत्ययः ? (क) ल्यप्  (ख) क्त्वा (ग) तुमुन्

ഈയാഴ്ചയിലെ വിജയി

Revathy K M, Tripunithura

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Revathy K M, Tripunithura
  • Narendaran A K
  • Manu Wilson
  • Adidev C S
  • Rajalakshmi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 30-03-2019

 

 

प्रश्नोत्तरम्।

 

 

 

  1. रमेशः इतस्ततः ———।(क) भ्रमति  (ख) भ्रमतः  (ग) भ्रमन्ति
  2. वयं तत्र  ——–। (क) अगच्छम् (ख) अगच्छाव (ग) अगच्छाम
  3. सूर्यः अस्तं  ———। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यसि
  4. वैद्यः औषधं  ———। (क) यच्छति (ख) यच्छसि (ग) यच्छतः
  5. शिष्याः गुरुम् ———। (क) अपृच्छत् (ख) अपृच्छतां (ग) अपृच्छन्
  6. दीपकः ———-भवति । (क) प्रकाशेन (ख) प्रकाशाय (ग) प्रकाशम्
  7. सर्वे ———- कुर्वन्ति । (क) परिश्रमः (ख) परिश्रमेण (ग) परिश्रमम्
  8. जलं  ——- अस्ति। (क) कूपः (ख) कूपे (ग) कूपम्
  9.  ——– मधुरं वदन्ति । (क) शुकेन (ख) शुकाः (ग) शुके
  10. ——–भटाः पतति । (क) अश्वः (ख) अश्वैः (ग) अश्वात्

 ഈയാഴ്ചയിലെ വിജയി

Anjana. M.S. LFCHS IJK

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana. M.S. LFCHS IJK
  • Narayanan Mumbai
  • Maneesha Joseph
  • Sivaranjini M V
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 23-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. ———- कालिदासस्य। (क) पदलालित्यम् (ख) अर्थगौरवम् (ग) उपमा
  2. निश्चयात्मिकान्तःकरणवृत्तिः ———-। (क) मनः (ख) कर्म (ग) बुद्धिः
  3. ———-इत्येव न साधु सर्वम् ।(क) पुराणम् (ख) नाटकम् (ग) इतिहासम्
  4. स्थितः पृथिव्या इव मानदण्डः। कः ? (क) हिमालयः (ख)कैलासः (ग) समुद्रः
  5. गद्यपद्यमयी ———–। (क) नाटकम् (ख) चम्पूः (ग) कथा
  6. सुयोधनः कः? (क) भीमः (ख) अर्जुनः (ग) दुर्योधनः
  7. ——— सन्ति त्रयो गुणाः । (क) मेघदूते (ख) नैषधे (ग) माघे
  8. रामगिर्याश्रमेषु वसतिं चक्रे । कः? (क) यक्षः  (ख) इन्द्रः (ग) शिवः
  9. नाट्यशास्त्रस्य प्रणेता कः ? (क) मम्मटः (ख) भरतः (ग) भासः
  10. अवस्थानुकृतिः ———–। ९क) नृत्तम्  (ख) नृत्यम्  (ग) नाट्यम्

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചുതന്നവര്‍

  • SIVARANJINI M V
  • Dawn Jose
  • Arpitha Vinayan
  • Adidev C S

 “പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 16-03-2019

 

प्रश्नोत्तरम्।

 

Last date: 16-03-2019

 

  1.  नाट्यशास्त्रे अभिनयः कुतः स्वीकृतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  2. संगीतस्य उद्भवं कुतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  3. कर्णाटकसंगीते कति मेलकर्तारागाः सन्ति (क) ७ (ख) ७२ (ग) १५
  4. गर्भश्रीमान् इति प्रख्यातः संगीतज्ञः ( क) स्वातितिरुनाल्(ख) त्यागराजः (ग) इरयिम्मन् तम्पी
  5. एन्तरो महानुभावलु इति कीर्तनं कस्मै समर्पितं त्यागराजेन ( क) स्वातितिरुनाल्  (ख) षट्कालगोविन्दमारार् (श्यामाशास्त्री)
  6. जानकी जाने इति चलच्चित्रसंस्कृतगीतस्य रचयिरता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरी
  7. संस्कृतसाहित्यस्य प्रथमचम्पूग्रन्थः (क) रामायणं चम्पुः (ख) नलचम्पुः (ग) भारतचम्पुः
  8. जातकमाला केन विरचितः (ग)आर्यशूरः (ख) गौतमबुद्धः (ग)  सोमदेवः
  9. संगमग्राममाधवः कुत्र जनिमलभत (क) पाटलीपुत्रे (ख) इरिङ्गालक्कुटायां (ग) कोटिलंगपुरे
  10. नववाणीनाम प्रथमसंस्कृतजालिका कस्मिन् वर्षे आविर्भूता (क) २०१८ (ख) २०१५ (ग) २०१०

ഈയാഴ്ചയിലെ വിജയി

Sivaranjini M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Adwaith C S
  • Ananthu Subran
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 09-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “सर्वधनात्” इत्यत्र विभक्ति का ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  2. गीर्वाणभारती का ? (क) मलयालम् (ख) संस्कृतम् (ग) हिन्दी
  3. विश्वप्रसिद्धः महाकविः कः ? (क) भासः  (ख) माघः (ग) कालिदासः
  4. माता इत्यस्य समानार्थकं पदं किम् ? (क) जाया (ख) सुता (ग) जननी
  5. नकुलस्य माता का ? (क) कुन्ती (ख) माद्री (ग) गान्घारी
  6. बालिका , ———- ,बालिकाः । (क) बालिकां (ख) बालिकया (ग) बालिके
  7. “मदीयमिदं सरः” कस्येदं वचनम् ? (क) यक्षस्य (ख) रामस्य (ग) भीमस्य
  8. “वीरेश्वरः”इति नाम्ना प्रसिद्धः कः ? (क) अम्बेद्करः  (ख) स्वामि विवेकानन्दः (ग) महात्मागान्धिः
  9. “पितृ “शब्दस्य तृतीया एकवचनं रूपं किम् ? (क) पितरः (ख) पितुः  (ग) पित्रा
  10. भारतस्य प्रथमः उपग्रहः कः ? (क) आर्यभट्ट (ख) रोहिणी (ग) भास्कर

ഈയാഴ്ചയിലെ വിജയി

SUMA S KURUP

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Devika Menon
  • Jyotsna K S
  • Dawn Jose
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 02-03-2019

 

प्रश्नोत्तरम्।

 

Last Date: 02-03-2019

 

 

  1. नोबल् पुरस्कारेण समादृतः प्रथमः भारतीयः कः  (क) आशापूर्णादेवी (ख) रवीन्द्रनाथ टागोर् (ग) जी शङ्करक्कुरुप्प्
  2. केरलराज्यस्य सांस्कृतिकराजधानी का (क) तिरुवनन्तपुरम् (ख) कोषिक्कोट् (ग) तृश्शूर्
  3. परोपकाराय …………… नद्यः (क) वहन्ति (ख) दुहन्ति (ग) फलन्ति
  4. भूतानि कस्मात् भवन्ति (क) जलात् (ख) अन्नात् ग) (आकाशात्
  5. विश्वपरिस्थितिदिनं कस्मिन् दिने भवति (क)  जूण् ५ (ख) जूलाई ११ (ग) डिसम्बर् १
  6. क्रिस्तुभागवतस्य कर्ता कः (क) पि.सि. देवस्या (ख) मेरि जोण् प्लात्तोट्टम् (ग) अक्काम्मा चॆऱियान्
  7. विष्णुशर्मणा विरचितः प्रशस्तः ग्रन्थः कः (क) वेतालपञ्चविंशतिः (ख) कथासरित्सागरः (ग) पञ्चतन्त्रम्
  8. ‘पिकस्तु गायति’ इत्यत्र पिकस्य समानार्थकं पदं किम् (क) मयूरः (ख) शुकः (ग) कोकिलः
  9. केरलराज्ये  प्रथमः संस्कृतजालपुटः कः (क) सम्प्रति वार्ता (ख) नववाणी (ग) रसना
  10. प्रोफ. पि. सि देवस्या महाभागस्य जन्मस्थलं कुत्र वर्तते (क) तिरुवनन्तपुरम् (ख) तृश्शूर्  (ग) कोट्टयम्

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O M
  • S. MURALI
  • ANAGHA V V
  • K HARIHARAN
  • ADWAITH C S
  • JOHN KURIAKOSE
  • AJMAL K S
  • ADIDEV C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”