Category Archives: Sanskrit Live

तन्मुखं सुखदायकम् – 22-12-2018

 

नूतना समस्या –

“तन्मुखं सुखदायकम्”

ഒന്നാംസ്ഥാനം

പൂർണിമായാം തിഥൗരാത്രൗ
നിർമലേ ഗഗനേ സദാ
നിതരാംശോഭതേചന്ദ്ര:
തന്മുഖം സുഖദായകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 22-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——– मोदकं रोचते ।(क) बालकः (ख) बालके (ग) बालकाय
  2. वयम् अध्ययनाय विद्यालयं ———।(क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ
  3. धनिकः ——–धनं ददाति।(क)भिक्षुकाय (ख)भिक्षुकस्य (ग)भिक्षुकात्
  4. छात्राः ज्ञानार्थं ———–।(क) पठामः (ख) पठन्ति (ग) पठथ
  5. पुत्री ——-रोटिकां यच्छति। (क) जनन्यै (ख) जनन्यः (ग) जनन्याः
  6. ते ——— वस्तूनि आनयन्ति । (क) आपणानि (ख) आपणेभ्यः (ग) आपणम्
  7. भवती ——- बिभेति ? (क) कस्मै (ख) कस्य (ग) कस्मात्
  8. युतकं ——- रक्षति।(क) शीतस्य (ख) शीतात् (ग) शीतम्
  9. गृहिणी ——– लज्जाम् अनुभवति। (क) श्वशुरात्  (ख) श्वशुरस्य (ग) श्वशुरः
  10. शिशुः ———पतति। (क) दोलाम् (ख) दोलायाः (ग) दोलायै

ഈയാഴ്ചയിലെ വിജയി

DAWN JOSE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Dawn Jose
  • Maya P R
  • Lijina
  • Lakshmi Illikkal
  • Jyotsna K S
  • Parameswaran

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

भक्तिस्तत्र विवर्धते – 15-12-2018

 

नूतना समस्या –

“भक्तिस्तत्र विवर्धते”

ഒന്നാംസ്ഥാനം

യത്ര ഭൂതാനുകമ്പാ ച
രാഗശ്ച സഹജീവിഷു
യത്ര കാരുണ്യദൃഷ്ടിശ്ച
ഭക്തിസ്തതത്ര വിവർദ്ധതേ

Sankaranarayanan

“അഭിനന്ദനങ്ങള്‍”

 

 

PRASNOTHARAM 15-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सत्यं शिवं सुन्दरम् ” कस्य ध्येयवाक्यमिदम् ?(क) भारतस्य (ख) दूरदर्शनस्य (ग) नाविकसेनायाः
  2. शङ्कराचार्यस्य जन्मस्थानम् ? (क) कालटी (ख) कॊल्लूऱ्  (ग) तृश्शूऱ्
  3. केरलगान्धी कः ? (क) चट्टम्पिस्वामी (ख) अय्यन्काली (ग) के केलप्पः 
  4. कस्य ग्रन्थस्य अपरं नाम भवति ” नामलिङ्गानुशासनम् ” ? (क) पञ्चतन्त्रस्य (ख) रामायणस्य (ग) अमरकोशस्य
  5. योगदर्शनस्य उपज्ञाता कः ? (क) पाणिनिः (ख) पतञ्जलिः (ग) वररुचिः
  6. ” सत्यमेव जयते ” कस्मात् उपनिषदः उद्धृतं वाक्यम् ? (क) मुणडकोपनिषदः  (ख) माण्डूक्योपनिषदः (ग) छान्दोग्योपनिषदः
  7. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) नाणुः (ख) नरेन्द्रः (ग) कुमारः
  8. आदिकविः कः ? (क) व्यासः (ख) कालिदासः (ग) वाल्मीकिः
  9. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) चॆम्पषन्ति (ख) कालटी (ग) कॊल्लूऱ्
  10. केरलस्य देशीयकुसुमम् किम् ? (क) पाटलम् (ख) सेवन्तिका (ग) कर्णिकारः

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Divya Jose
  • Amrutha C J
  • Adidev C S
  • Akshay Sudhakaran
  • Lijina M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 08-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तः नटः कः ? (क) फहद् फासिल़् (ख) चेम्पन् विनोदः (ग) विनायकः
  2. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तः निर्देशकः कः ? (क) रञ्चित्  (ख) लाल् जोस्  (ग) निजो जोस् पल्लिशेरी
  3. ४९ तमः गोवा अन्ताराष्ट्रचलचित्रोत्सवे रजतमयूरं प्राप्तं चलनचित्रं किम्? (क) ई मै यौ (ख) डाण् बास् (ग) टू लेट्
  4. पञ्चतन्त्रस्य कर्ता कः ? (क) कालिदासः (ख)भवभूतिः (ग)विष्णुशर्मा
  5. “तत्त्वमसि ” इति मलयाळ ग्रन्थस्य कर्ता कः ? (क) सुकुमार् अषिक्कोट् (ख) एम् टी वासुदेवन् नायर् (ग) ओ एन् वी कुरुप्प्
  6. अभिज्ञानशाकुन्तलस्य कर्ता कः भवति ? (क) भासः (ख) माघः (ग) कालिदासः
  7. “विद्याविहीनः पशुः ” इति कः अवदत् ? (क) भवभूतिः (ख) भासः (ग) भर्तृहरिः
  8. देशीयबालिकादिनं कदा भवति ? (क) जनवरी २४ (ख) जनवरी २५ (ग) जनवरी २६
  9. कथासरित्सागरम् कः व्यरचयत् ? (क) सोमदेवः (ख)बाणभट्टः (ग) विषणुशर्मा
  10. “ताज्महल् ”  कस्याः नद्याः तीरे वर्तते? (क) गङ्गायाः (ख)सिन्धोः (ग) यमुनायाः

ഈയാഴ്ചയിലെ വിജയി

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina GHS Chaliyapuram
  • Adwaith C S
  • Ananthu K A
  • Sankaranarayanan Pullepady
  • Gatha Kodanad
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

स्मर्तव्यं साधुभाषितम् – 08-12-2018

 

नूतना समस्या –

“स्मर्तव्यं साधुभाषितम्”

ഒന്നാംസ്ഥാനം

विद्यैव हि परा सम्पत्त्
विद्यामार्जय सत्वरम्।
पामरैश्च सदा ह्येतत्
स्मर्तव्यं साधुभाषितम्।।

Sadanandan Thrissur

“അഭിനന്ദനങ്ങള്‍”

यत्नं कुरुत साम्प्रतम् – 01-12-2018

 

नूतना समस्या –

“यत्नं कुरुत साम्प्रतम्”

ഒന്നാംസ്ഥാനം

सुखकालॆ य़दाप्नोति
आपदि तत्सहाय़कम् ।
जीवितॆ सुय़शः प्राप्तुं
य़त्नं कुरुत साम्प्रतम् ।।

LIJINA GHS CHALIYAPURAM

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 01-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. आचार्यः वेदं ……………………….। (क. पाठयसि ख. पाठयामि,ङ.  पाठयति)
  2. त्वं कवितां ………………………… । (क. वाचयति ख.वाचयसि ङ. वाचयामि)
  3. जनकः रामायणं ……………………। (क. बोधयामि ख. बोधयति ङ. बोधयसि)
  4. वयं संस्कृतिं ………………………..। (क. बोधयामः, ख. बोधयन्ति ङ. बोधयथ)
  5. यूयं शिष्टाचारं ……………………..। (क. पालयामः खः पालयथ ङ. पालयन्ति)
  6. भगिनी चित्रं ……………………….। (क. दर्शयति ख. दर्शयसि ङ. दर्शयामि)
  7. अहं कवितां ……………………….। (क. श्रावयसि ख. श्रावयामि ङ. श्रावयति)
  8. गुरुः  कार्यं ………………………..। (क. कारयामि ख. कारयति ङ. कारयसि)
  9. जननी पुत्रम् ……………………….। (क. उत्पादयति ख. उत्पादयसि ङ. उत्पादयामि)
  10. पितामहः आचारं …………………। (क. पालयसि ख. पालयति ङ. पालयामि)

ഈയാഴ്ചയിലെ വിജയി

ANAGHA S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ANAGHA S
  • Sreelakshmi M R
  • Devananda S
  • Dawn Jose
  • Adidev C S
  • Adwaith C S
  • Parvani S Nair
  • Lijina

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कालिदासो महाकविः – 24-11-2018

 

नूतना समस्या –

“कालिदासो महाकविः”

ഒന്നാംസ്ഥാനം

ഔപമ്യാശയഗാംഭീര്യേ
ലാളിത്യപ്രതിപാദനേ
കോSസ്തിവീരോസമർഥശ്ച
കാളിദാസോ മഹാകവി:

N.K Bhaskaran

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 24-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. नलचरितम् आट्टक्कथायाः रचयिता कः ? (क) वल्लत्तोल् (ख) कुञ्चन् नम्प्यार्  (ग) उण्णायि वारियर्
  2. भारतस्य ” राष्ट्रियपशुः ” कः ?  (क) व्याघ्रः (ख) सिंहः (ग) गजः
  3. महाभारतस्य पदानुपदं विवर्तनं कैरल्यां कः अकरोत् ? (क) ए आर् राजराजवर्मा (ख) वल्लत्तोल्  (ग) कुञ्जिक्कुट्टन् तम्पुरान्
  4. भारत भरणघटनायाः शिल्पिः कः ?  (क) डाः अम्बेद्करः (ख) जवहर्लाल् नेहरु (ग) महात्मा गान्धिः
  5. प्रथम संस्क़ृत चलनचित्रं  किम् ?  (क) प्रियमानसम् (ख) श्रीशङ्कराचार्यः (ग) अन्नदाता
  6. संस्कृतभाषायां कति विभक्तयः सन्ति ?  (क) ६  (ख) ७  (ग) ८
  7. ओस्कार् इति प्रसिद्धः पुरस्कारः किमधिकृत्य भवति ? (क) नाटकम् (ख) चलनचित्रम् (ग) कूटियाट्टम्
  8. गर्भश्रीमान् ” इति प्रसिद्धः कः  ?  (क) स्वाति तिरुन्नाळ् (ख) उत्राटं तिरुन्नाळ् (ग) विशाखं तिरुन्नाळ्
  9. अमरकोशस्य रचयिता  कः  ?  (क) कालिदासः (ख) अमरसिंहः (ग) पाणिनिः
  10. केरळा साहित्य अक्कादम्याः आस्थानं कुत्र वर्तते  ? (क) तिरुवनन्तपुरम् (ख) कोट्टयम् (ग) तृश्शिवपेरूर्

ഈയാഴ്ചയിലെ വിജയി

Lijina Babu

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Lijina Babu
  • Krishnapriya. B
  • Ramachandran B
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”