Category Archives: Sanskrit Live

कोपस्त्याज्यो हि सज्जनैः – 26-01-2019

 

नूतना समस्या –

“कोपस्त्याज्यो हि सज्जनैः”

Last date: 26-01-2019

ഒന്നാംസ്ഥാനം

മിത്രാണാംഭ്രാതൃവർഗാണാം
പിത്രോശ്ചഗുരുതുല്യയോ:
സന്താപകാരകോഹന്താ
കോപസ്ത്യാജ്യോഹിസജ്ജനൈ:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 26-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “प्राचीनमलयाळं ” इति ग्रन्थस्य कर्ता कः ? (क) श्रीनारायणगुरुः (ख) चट्टम्पिस्वामि (ग) शङ्कराचार्यः
  2. “पितृ” शब्दस्य सप्तमी एकवचनं किम् ? (क) पितरः  (ख) पितुः  (ग) पितरि 
  3. ” सत्यमेव जयते  ” वाक्यमिदं कस्याम् उपनिषदि भवति ? (क) मुण्डके (ख) माण्डूक्ये  (ग) छान्दोग्ये
  4.  ” गुरु ” शब्दस्य चतुर्थी एकवचनं किम् ? (क) गुरवे  (ख) गुरवः (ग) गुरोः
  5. वेदेषु एव प्रयुक्तः लकारः कः ? (क) लट्  (ख) लोट् (ग) लेट्
  6. कोषिक्कोट् नगरात् प्रकाश्यमाना संस्कृतमासिकी का ? (क) रसना (ख) सम्भाषणसन्देशः (ग) चन्दमामा
  7. भविष्यकालसूचकः लकारः कः ?  (क) लट्  (ख) लृट् (ग) लङ्
  8. रघुवंशस्य कर्ता कः ?  (क) कालिदासः (ख) माघः (ग) भारविः
  9. महाभारते कति  पर्वाणि सन्ति ?  (क) १६  (ख) १७  (ग) १८
  10. चट्टम्पिस्वामिनः जन्मदेशः कः ?  (क) कालटी (ख) पन्मना (ग) चेम्पषन्ति

ഈയാഴ്ചയിലെ വിജയി

GANGA O.M.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GANGA O.M.
  • Hariharan K.
  • Rajani A G
  • Dawn Jose
  • Adwaith C S
  • Mariya K W
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मधुरं संस्कृतं विदुः – 19-01-2018

 

नूतना समस्या –

“मधुरं संस्कृतं विदुः”

ഒന്നാംസ്ഥാനം

വേദേതിഹാസവാഹിന്യാ:
പ്രഭവസ്ഥാനമുജ്വലം
ആർഷസംസ്ക്കാരസമ്പന്നം
മധുരംസംസ്കൃതംവിദു:

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

 

 

PRASNOTHARAM 19-01-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. वाग्भटेन विरचितः प्रसिद्धः वैद्यशास्त्रग्रन्थः कः ? (क) अष्टाङ्गहृदयम् (ख) सुश्रुतसंहिता  (ग) चरकसंहिता
  2. मधुसूक्तं कस्मिन् वेदे अन्तर्भवति  ?  (क) ऋग्वेदे (ख) यजुर्वेदे  (ग) सामवेदे 
  3. श्रीमद्भागवते कति श्लोकाः सन्ति  ?  (क) १८०००  (ख) १९००० (ग) २००००
  4. भारते सर्वत्र प्रसिद्धाः कति कलाः सन्ति ?  (क) ६३  (ख) ६४  (ग) ६५
  5. शौचं कति विधं स्मृतम् ?  (क) चतुर्विधम्  (ख)  पञ्चविधम्   (ग)  षड्विधम्
  6. कविकुलगुरुः कः ?  (क) कालिदासः  (ख) वाल्मीकिः (ग) व्यासः 
  7. कति पुराणानि सन्ति  ?  (क) १६ (ख) १७  (ग) १८
  8. ज्ञानप्पानायाः कर्ता कः ?  (क) मेल्पत्तूर्  (ख) पून्तानम् (ग) एषुत्तच्छन्
  9. केरलस्य सांस्कारिकराजधानी का ? (क) कोट्टयम् (ख) तिरुवनन्तपुरम्  (ग) तृश्शूर्
  10. शतकत्रयस्य कर्ता कः ?  (क) भर्तृहरिः (ख) सोमदेवः (ग) बाणभट्टः

ഈയാഴ്ചയിലെ വിജയി

ATHULYA

“അഭിനന്ദനങ്ങള്‍”

 

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • ATHULYA
  • DURGA S
  • SINIMOL POULOSE
  • ADIDEV C S
  • MADHAVAN P A

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नैव कुर्यात् कदाचन – 12-01-2019

 

नूतना समस्या –

“नैव कुर्यात् कदाचन”

ഒന്നാംസ്ഥാനം

ഭക്തിചിന്താ മനുഷ്യാണാ-
മുത്കര്‍ഷായ ഹി വര്‍ത്തതേ
യുക്തിരാഹിത്യ ചിന്താ തു
നൈവ കുര്യാത് കദാചന

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 12-01-2019

 

प्रश्नोत्तरम्।

 

Last date : 12-01-2019

 

 

  1. भूतकालार्थे स्म योगे कः लकारः भवति ? (क) लङ् (ख) लोट् (ग) लट्)
  2. विवेकानन्दस्वामी चिक्कागोनगरे कस्मिन् वर्षे भाषणमकरोत्  ? (क)१८९३ (ख)१८३९, (ग)१७९३)
  3. प्रथमतया ज्ञानपीठपुरस्कारेण समादृतः केरलीयः? (क) कुमारनाशान् (ख) जि. शङ्करक्कुरुप्प् (ग) वल्लत्तोल्)
  4. मित्रभेदः कस्मिन् ग्रन्थे अन्तर्भवति?  (क) बृहत्कथा (ख) पञ्चतन्त्रः (ग)जातककथा)
  5. मुनेः भावः किम्?  (क) मामुनिः (ख) मुनित्रयं (ग) मौनम्)
  6. अद्य शनिवासरः चेत् प्रपरश्वः कः वासरः ? (क) मङ्गलवासरः (ख) रविवासरः (ग) बुधवासरः)
  7. समुद्रलङ्खनार्थं हनुमान् केन प्रचोदितः?  (क) जाम्बवता (ख) अङ्गदेन  (ग) सुग्रीवेण)
  8. भारते सैनिकेभ्यः दीयमानः परमोन्नतः पुरस्कारः?  कः (क) शौर्यचक्रम् (ख) परमवीरचक्रम् (ग) अर्जुनापुरस्कारः)
  9. नारायणीयम् कस्मिन् काव्यविभागे भवति?  (क) चरित्रकाव्यम् (ख)महाकाव्यम्(ग) स्तोत्रकाव्यम्)
  10. भारतस्य प्रथमः उपग्रहः कः? (क) आर्यभट्ट  (ख) चन्द्रयान् ( ग)पि.एस्.एल्.वि)

ഈയാഴ്ചയിലെ വിജയി

REJI K R

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Reji K  R
  • Renjitha K R
  • Manuel E K
  • Sreejith P K
  • Saraswathy Mohanan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

वर्षो∫यं सुखदो भवेत् – 05-01-2019

 

नूतना समस्या –

“वर्षो∫यं सुखदो भवेत्”

ഒന്നാംസ്ഥാനം

വർഷമേഘാഃ യഥാകാലം
ഹർഷായഹേതവോയദി
സന്തുഷ്ടാ:കർഷകാസ്തർഹി
വർഷോ Sയംസുഖദോഭവേത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 05-01-2019

 

प्रश्नोत्तरम्।

 

 

  1.  ” अङ्कणमञ्जूषा निरावरणा ” ? (क) कूपः (ख) नदी (ग) वापी
  2.   मातुः पिता भवति मातामहः । मातुः माता का ? (क) पितामही (ख) मातुलः (ग) मातामही
  3.  श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्यां जिल्लायां भवति ? (क) तृश्शूर् (ख) एरणाकुलम् (ग) कोट्टयम्
  4.  ” काव्यस्यात्मा ध्वनिः ” इति केन उक्तम् ?  (क) आनन्दवर्धनेन (ख) भामहेन (ग) कुन्तकेन 
  5.  ” उत्तररामचरितम् ” नाटकस्य कर्ता कः  ? (क) भासः (ख) कालिदासः (ग) भवभूतिः
  6.  कति वेदाः सन्ति  ?  (क) ३  (ख) ४  (ग) ५
  7.  केरलराज्यस्य प्रथममुख्यमन्त्री कः  ?  (क) करुणाकरः (ख) ई एम् एस् नम्पूतिरिप्पाट् (ग) अच्युतमेनोन्
  8.  अस्माकं राष्ट्रपतिः कः  ?  (क) रामनाथ् कोविन्द् (ख) प्रणब् मुखर्जी  (ग) वेङ्कय्या नायिडु
  9.  विश्वयोगादिनं कदा भवति  ? (क) जूण् २१ (ख) जूण् २२ (ग)  जूण् २३
  10.   ” दीपशिखा ” इति  कस्य कवेः विशेषणम् ? (क) भासस्य (ख) भामहस्य (ग) कालिदासस्य 

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Dawn Jose
  • Harinarayanan Irinjalakuda
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सृष्टं वा नवकेरलम् – 29-12-2018

 

नूतना समस्या –

“सृष्टं वा नवकेरलम्”

ഒന്നാംസ്ഥാനം

പുഷ്ടം രാഷ്ട്രീയവൈരാഗ്യം
ദൃഷ്‌ടമാചാരലംഘനം
നഷ്ടം വിശ്വാസമൈക്യം ച
സൃഷ്ടം വാ നവകേരളം.

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 29-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. रामायणे कति काण्डानि सन्ति ?(क) ७  (ख) ८ (ग) ६
  2. कति पुराणानि सन्ति ? (क) १६ (ख) १७ (ग) १८
  3. नाट्यशास्त्रस्य कर्ता कः ? (क) पाणिनिः (ख) भरतमुनिः (ग) पतञ्जलिः
  4. मीमांसादर्शनस्य उपज्ञाता कः ? (क) जैमिनिः (ख) बादरायणः (ग) कपिलः
  5. नौकागानकर्ता कः ? (क) उण्णायिवारियर् (ख) रामपुरत्तुवारियर् (ग)कुञ्चन् नम्प्यार्
  6. कल्हणस्य ऐतिहासिकग्रन्थः कः ? (क) राजरङ्गिणि (ख) कादम्बरी (ग) उत्तररामचरितम्
  7. हितोपदेशस्य कर्ता कः ? (क) विष्णुशर्मा (ख) गुणाड्यः (ग) सोमदेवः
  8. भासनाटकचक्रे कति रूपकाणि सन्ति ? (क) १२ (ख) १३ (ग) १४
  9. सङ्गीतप्रधानः वेदः कः ?  (क) ऋग्वेदः (ख)यजुर्वेदः (ग) सामवेदः
  10. प्रस्थानत्रयस्य भाष्यकारः कः ?  (क) श्रीशङ्कराचार्यः (ख) श्रीनारायणगुरुः (ग) चट्टम्पिस्वामी

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Adidev C S
  • Akshay P C
  • Dawn Jose
  • Adwaith C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”