Category Archives: Sanskrit Live

अस्तं याति गभस्तिमान् – 06-04-2019

 

नूतना समस्या –

“अस्तं याति गभस्तिमान्”

ഒന്നാംസ്ഥാനം

പര്യാപ്തമൂർജമുഷ്ണം ച
ജീവലോകേ സമർപയൻ
തോയേസായമയം നിത്യ-
മസ്തംയാതിഗഭസ്തിമാൻ

NARAYANAN N.

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 06-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” विस्मितः ” इत्यस्य समानपदं किम् ? (क) पीडितः (ख) सफलः (ग) चकितः
  2. ” पेटिकायाम् ” अत्र का विभक्तिः ? (क) तृतीया (ख) सप्तमी (ग) चतुर्थी
  3. ” तस्य ” इत्यस्य बहुवचनरूपं किम् ? (क) तयोः  (ख) तेषाम्  (ग) तेषु
  4. ” भवति ” अत्र कः लकारः ? (क) लृट्  (ख) लङ् (ग) लट्
  5.  त्वं ——- मातुलगृहं गमिष्यति ? (क) कुत्र (ख) कदा (ग) किम् 
  6.  वर्षाकाले मयूराः ——-कुर्वन्ति ? (क) किम् (ख) कदा (ग) कुत्र
  7.  जगन्नाथपुरी ——- अस्ति ? (क) किम् (ख) कदा (ग) कुत्र 
  8. गङ्गानदी ——- प्रवहति ? (क) किम् (ख) कुतः (ग) कुत्र
  9. तव स्वास्थ्यं ——- अस्ति ? (क) किम् (ख) कुत्र (ग) कथम्
  10. ” दृष्ट्वा ” अत्र कः प्रत्ययः ? (क) ल्यप्  (ख) क्त्वा (ग) तुमुन्

ഈയാഴ്ചയിലെ വിജയി

Revathy K M, Tripunithura

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Revathy K M, Tripunithura
  • Narendaran A K
  • Manu Wilson
  • Adidev C S
  • Rajalakshmi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

मर्त्यजन्म परं वरम् – 30-03-2019

 

नूतना समस्या –

“मर्त्यजन्म परं वरम्”

ഒന്നാംസ്ഥാനം

പുണ്യാപുണ്യവിവേകസ്തു
മർത്യജാതിഷു ദൃശ്യതേ
തസ്മാത് സർവേ വിജാനന്തു
മർത്യജന്മ പരം വരം.

BHASKARAN N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 30-03-2019

 

 

प्रश्नोत्तरम्।

 

 

 

  1. रमेशः इतस्ततः ———।(क) भ्रमति  (ख) भ्रमतः  (ग) भ्रमन्ति
  2. वयं तत्र  ——–। (क) अगच्छम् (ख) अगच्छाव (ग) अगच्छाम
  3. सूर्यः अस्तं  ———। (क) गमिष्यतः (ख) गमिष्यति (ग) गमिष्यसि
  4. वैद्यः औषधं  ———। (क) यच्छति (ख) यच्छसि (ग) यच्छतः
  5. शिष्याः गुरुम् ———। (क) अपृच्छत् (ख) अपृच्छतां (ग) अपृच्छन्
  6. दीपकः ———-भवति । (क) प्रकाशेन (ख) प्रकाशाय (ग) प्रकाशम्
  7. सर्वे ———- कुर्वन्ति । (क) परिश्रमः (ख) परिश्रमेण (ग) परिश्रमम्
  8. जलं  ——- अस्ति। (क) कूपः (ख) कूपे (ग) कूपम्
  9.  ——– मधुरं वदन्ति । (क) शुकेन (ख) शुकाः (ग) शुके
  10. ——–भटाः पतति । (क) अश्वः (ख) अश्वैः (ग) अश्वात्

 ഈയാഴ്ചയിലെ വിജയി

Anjana. M.S. LFCHS IJK

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana. M.S. LFCHS IJK
  • Narayanan Mumbai
  • Maneesha Joseph
  • Sivaranjini M V
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सर्वे वाच्छन्ति सम्पदम् – 23-03-2019

 

नूतना समस्या –

“सर्वे वाच्छन्ति सम्पदम्”

ഒന്നാംസ്ഥാനം

विद्यायाः रक्षका राज्ये
चातुरलायचालकाः।
राजनैतिकसङ्घाश्च
सर्वे वाञ्चन्ति सम्पदम्।।

Ramachandran

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 23-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. ———- कालिदासस्य। (क) पदलालित्यम् (ख) अर्थगौरवम् (ग) उपमा
  2. निश्चयात्मिकान्तःकरणवृत्तिः ———-। (क) मनः (ख) कर्म (ग) बुद्धिः
  3. ———-इत्येव न साधु सर्वम् ।(क) पुराणम् (ख) नाटकम् (ग) इतिहासम्
  4. स्थितः पृथिव्या इव मानदण्डः। कः ? (क) हिमालयः (ख)कैलासः (ग) समुद्रः
  5. गद्यपद्यमयी ———–। (क) नाटकम् (ख) चम्पूः (ग) कथा
  6. सुयोधनः कः? (क) भीमः (ख) अर्जुनः (ग) दुर्योधनः
  7. ——— सन्ति त्रयो गुणाः । (क) मेघदूते (ख) नैषधे (ग) माघे
  8. रामगिर्याश्रमेषु वसतिं चक्रे । कः? (क) यक्षः  (ख) इन्द्रः (ग) शिवः
  9. नाट्यशास्त्रस्य प्रणेता कः ? (क) मम्मटः (ख) भरतः (ग) भासः
  10. अवस्थानुकृतिः ———–। ९क) नृत्तम्  (ख) नृत्यम्  (ग) नाट्यम्

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചുതന്നവര്‍

  • SIVARANJINI M V
  • Dawn Jose
  • Arpitha Vinayan
  • Adidev C S

 “പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

श्याममेघाः समागताः – 16-03-2019

 

 

नूतना समस्या –

“श्याममेघाः समागताः”

ഒന്നാംസ്ഥാനം

തീവ്രാതപസ്യ കാലേSസ്മിൻ
ജലദാനം പരം വരം
ജലം ദാതും ദയാപൂർവ്വം
ശ്യാമമേഘാ: സമാഗതാ:

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

 

PRASNOTHARAM – 16-03-2019

 

प्रश्नोत्तरम्।

 

Last date: 16-03-2019

 

  1.  नाट्यशास्त्रे अभिनयः कुतः स्वीकृतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  2. संगीतस्य उद्भवं कुतः (क) ऋग्वेदात् (ख) यजुर्वेदात् (ग) सामवेदात्
  3. कर्णाटकसंगीते कति मेलकर्तारागाः सन्ति (क) ७ (ख) ७२ (ग) १५
  4. गर्भश्रीमान् इति प्रख्यातः संगीतज्ञः ( क) स्वातितिरुनाल्(ख) त्यागराजः (ग) इरयिम्मन् तम्पी
  5. एन्तरो महानुभावलु इति कीर्तनं कस्मै समर्पितं त्यागराजेन ( क) स्वातितिरुनाल्  (ख) षट्कालगोविन्दमारार् (श्यामाशास्त्री)
  6. जानकी जाने इति चलच्चित्रसंस्कृतगीतस्य रचयिरता कः (क) ओ.एन्.वि (ख) पि. भास्करः (ग) यूसफलि केच्चेरी
  7. संस्कृतसाहित्यस्य प्रथमचम्पूग्रन्थः (क) रामायणं चम्पुः (ख) नलचम्पुः (ग) भारतचम्पुः
  8. जातकमाला केन विरचितः (ग)आर्यशूरः (ख) गौतमबुद्धः (ग)  सोमदेवः
  9. संगमग्राममाधवः कुत्र जनिमलभत (क) पाटलीपुत्रे (ख) इरिङ्गालक्कुटायां (ग) कोटिलंगपुरे
  10. नववाणीनाम प्रथमसंस्कृतजालिका कस्मिन् वर्षे आविर्भूता (क) २०१८ (ख) २०१५ (ग) २०१०

ഈയാഴ്ചയിലെ വിജയി

Sivaranjini M V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Adwaith C S
  • Ananthu Subran
  • Adidev C S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सफलं तस्य जीवितम् – 09-03-2019

 

नूतना समस्या –

“सफलं तस्य जीवितम्”

ഒന്നാംസ്ഥാനം

രാജ്യരക്ഷാം പുരസ്കൃത്യ
യോ ധീരോ മൃതിമാപ്തവാൻ
ഉച്ചൈർസ്വരേണവക്തവ്യം
സഫലം തസ്യ ജീവിതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 09-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “सर्वधनात्” इत्यत्र विभक्ति का ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  2. गीर्वाणभारती का ? (क) मलयालम् (ख) संस्कृतम् (ग) हिन्दी
  3. विश्वप्रसिद्धः महाकविः कः ? (क) भासः  (ख) माघः (ग) कालिदासः
  4. माता इत्यस्य समानार्थकं पदं किम् ? (क) जाया (ख) सुता (ग) जननी
  5. नकुलस्य माता का ? (क) कुन्ती (ख) माद्री (ग) गान्घारी
  6. बालिका , ———- ,बालिकाः । (क) बालिकां (ख) बालिकया (ग) बालिके
  7. “मदीयमिदं सरः” कस्येदं वचनम् ? (क) यक्षस्य (ख) रामस्य (ग) भीमस्य
  8. “वीरेश्वरः”इति नाम्ना प्रसिद्धः कः ? (क) अम्बेद्करः  (ख) स्वामि विवेकानन्दः (ग) महात्मागान्धिः
  9. “पितृ “शब्दस्य तृतीया एकवचनं रूपं किम् ? (क) पितरः (ख) पितुः  (ग) पित्रा
  10. भारतस्य प्रथमः उपग्रहः कः ? (क) आर्यभट्ट (ख) रोहिणी (ग) भास्कर

ഈയാഴ്ചയിലെ വിജയി

SUMA S KURUP

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Devika Menon
  • Jyotsna K S
  • Dawn Jose
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”