Category Archives: Sanskrit Live

गर्वनाशो भवेत् ध्रुवम् – 11-05-2019

 

नूतना समस्या –

“गर्वनाशो भवेत् ध्रुवम्”

ഒന്നാംസ്ഥാനം

നിർവ്വാചനേ സമാപ്തേ തു
ഫലപ്രഖ്യാപനേ കൃതേ
ദംഭാധിഷ്ഠിതനേതൃത്വ-
ഗർവ്വനാശോ ഭവേത് ധ്രുവം

Narayanan N.

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 11-05-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. कृष्णस्य समीपम्। (क) कृष्णसमीपम्  (ख) सहकृष्णम् (ग) उपकृष्णम्
  2. ——— सङ्कल्पकम् ।(क) मनः (ख) हृदयः (ग) बुद्धिः
  3.  वायवः  ——। (क) पञ्च  (ख) चत्वारः  (ग) त्रीणि
  4. वेदाङ्गानि ——-। (क) पञ्च  (ख) षड्  (ग) सप्त
  5. रूपरहितस्पर्शवान् ——–।(क) जलम् (ख) आकाशः  (ग) वायुः
  6. ” मृच्छकटिकम्  ” इति नाटके नायकः कः? (क) चारुदत्तः  (ख) उदयनः (ग) चाणक्यः
  7. ” शरीरमाद्यं खलु धर्मसाधनम्  ” कस्मिन् काव्ये एवमुक्तम् ? (क) रघुवंशे (ख) किरातार्जुनीये (ग) कुमारसम्भवे
  8. बृहत्कथायाः प्रणेता कः ? (क) गुणाढ्यः (ख) सुबन्धुः  (ग) बाणभट्टः
  9. वैशेषिकदर्शनम् । (क) जैमिनिः  (ख) कणादः  (ग) कपिलः
  10. शकुन्तलायाः माता का ? (क) मेनका (ख) गौतमी (ग) पार्वती

ഈയാഴ്ചയിലെ വിജയി

Amrutha C J

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Amrutha C J
  • Anumol C J
  • Adwaith C S
  • Sithara Alappuzha
  • Sreeja Mumbai
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

राष्ट्रं शान्तियुतं भवेत् – 04-05-2019

 

नूतना समस्या –

“राष्ट्रं शान्तियुतं भवेत्”

ഒന്നാംസ്ഥാനം

സ്നേഹവിശ്വാസ സംയുക്തം
ധനാസക്തി വിവർജിതം
വിദ്യാസംസ്ക്കാരസമ്പന്നം
രാഷ്ട്രംശാന്തിയുതംഭവേത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 04-05-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारम्। (क) द्रौपदी  (ख) गान्धारी (ग) सीता
  2. ” दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ” कस्य वचनम् ? (क) अर्जुनस्य  (ख) भीमस्य (ग) कर्णस्य
  3. नागानन्दस्य कर्ता ——। (क) श्रीहर्षः (ख) विशाखदत्तः (ग) भवभूतिः
  4. किरातार्जुनीये किरातः कः? (क) नारदः (ख) शिवः (ग) अर्जुनः
  5. शिशुपालवधे कति सर्गाः सन्ति ? (क) १८  (ख) १९ (ग) २०
  6. अभिज्ञानशाकुन्तले अभिज्ञानं किम् ? (क) माला (ख) कङ्कणम्  (ग) अङ्गुलीयकम्
  7.  ———- उच्छिष्टं जगत्सर्वम् ।(क) बाणस्य (ख) भारवेः (ग) पाणिनेः
  8. नारिकेलफलसम्मितं वचः कस्य ? (क) भासस्य (ख) भारवेः (ग) व्यासस्य
  9. शिशुपालवधं केन सम्बद्धम् ? (क) महाभारतेन (ख) रामायणेन  (ग) शिवपुराणेन
  10. रूपकाणि —–। (क) अष्ट    (ख) नव  (ग) दश

ഈയാഴ്ചയിലെ വിജയി

ADIDEV C S

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • ADIDEV C S
  • Ranjitha Karakkada
  • Aswin V S
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

सदा प्रियतमेव सा – 27-04-2019

 

नूतना समस्या –

“सदा प्रियतमेव सा”

ഒന്നാംസ്ഥാനം

പത്നീദ്വയം ഹി മർത്യസ്യ
ഭവത്യേകാ സ്വഗേഹിനീ
അന്യാ ച കവിതാദേവീ
സദാ പ്രിയതമേവ സാ

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 27-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. काव्यस्यात्मा ध्वनिः इति केनोक्तम् ? (क) आनन्दवर्धनेन  (ख) व्यासेन  (ग) बाणभट्टेन
  2. अभिनयप्रकाराः कति विधाः सन्ति ? (क) चतुर्विधाः (ख) त्रिविधाः (ग) सप्तविधाः
  3. ” मृदु भावे दृढ कृत्ये ” इति ध्येयवाक्यं कस्य विभागस्य ? (क) भारतशासनस्य (ख) केरला-आरक्षकसेनादलस्य (ग) भारतनौसेनायाः
  4.  “वनम् ” इत्यस्य समानपदम् ? (क) तटिनी (ख) तटाकम्  (ग) अटवी
  5. चम्पूरामायणस्य कर्ता कः ? (क) वात्मीकिः (ख) भोजराजः (ग) जयदेवः
  6. अधोदत्तेषु संस्कृतग्रामः इति प्रसिद्धः ग्रामः कः ? (क) मत्तूर्  (ख) काशी (ग) काञ्ची
  7. अधोदत्तेषु भूतकालसूचकः लकारः कः ? (क) लट् (ख) लृट् (ग) लङ्
  8. युनस्को संस्थया पुरस्कृतं केरलीयकलारूपम् किम् ? (क) कथाकेलिः (ख) कृष्णनाट्टम् (ग) कूटियाट्टम्
  9. लेखनी शब्दस्य द्वितीया बहुवचनरूपं  किम् ? (क) लेखन्यः (ख) लेखनीम् (ग) लेखनीः
  10. ” नलचरितम् ” आट्टकथायाः रचयिता भवति ? (क)  उण्णायिवारियर् (ख) कोट्टयत्त् तम्पुरान् (ग) रामपुरत्तु वारियर्

ശരിയുത്തരങ്ങള്‍

1.आनन्दवर्धनेन
2.चतुर्विधाः
3.केरला-आरक्षकसेनादलस्य
4.अटवी
5.भोजराजः
6.मत्तूर्
7.लङ्
8.कूटियाट्टम्
9.लेखनीः
10.उण्णायिवारियर्

ഈയാഴ്ചയിലെ വിജയി (9 ശരിയുത്തരം)

Janusha J

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Janusha J
  • Anjana M S
  • Dawn Jose
  • Adwaith C S
  • Athira K K
  • Beena Davis
  • Amrutha C J
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

सङ्गीतं सर्वरञ्जकम् – 20-04-2019

 

नूतना समस्या –

“सङ्गीतं सर्वरञ्जकम्”

ഒന്നാംസ്ഥാനം

കേവലം മാനവാ: നൈവ
തിര്യഞ്ചോപി മഹീതലേ
ദിവ്യാനന്ദമയം പ്രാപ്തം
സംഗീതം സർവ്വരഞ്ജകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 20-04-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. उत्तररामचरितं नाम नाटकस्य कर्ता कः? (क) भासः  (ख) कालिदासः (ग) भवभूतिः
  2. मीमांसा दर्शनस्य उपज्ञाता कः ?  (क) चाणक्यः  (ख) जैमिनिः (ग)  कपिलः
  3. केरलस्य देशीयकुसुमं किम् ? (क) कर्णिकारः (ख) सूर्यकान्तिः (ग) मल्लिका
  4. संस्कृतस्य प्रथमः चम्पुग्रन्थः भवति नलचम्पुः । तस्य कर्ता कः ?  (क) त्रिविक्रमः  (ख) माघः (ग) व्यासः
  5. मेल्पत्तूर् नारायणभट्टपादेन विरचितः व्याकरणग्रन्थः कः ? (क) क्रियान्वयः (ख)त्रिपिटकम् (ग) प्रक्रियासर्वस्वम्
  6. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः  (ख) उदयनः  (ग) नलः 
  7. रूपकालङ्कारस्य कति भेदाः सन्ति ? (क) सप्त (ख) नव  (ग) पञ्च
  8. एषु भासविरचितं नाटकं किम् ?  (क) मुद्राराक्षसम् (ख) नागानन्दम् (ग) कर्णभारः
  9. ” दीपशिखा ” इति कस्य कवेः विशेषणं  भवति ?  (क) भासस्य  (ख) माघस्य  (ग) कालिदासस्य
  10. पञ्चतन्त्रस्य कर्ता कः ?  (क) पाणिनिः  (ख) विष्णुशर्मा (ग) कात्यायनः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sivaranjini M V
  • Adidev C S
  • Adwaith C S
  • Ananthu M C
  • Athul Davis
  • Anamika K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

स्वर्णं चित्तहरं नृणाम् – 13-04-2019

 

नूतना समस्या –

“स्वर्णं चित्तहरं नृणाम्”

ഒന്നാംസ്ഥാനം

കണ്ഠേ മാംഗല്യസൂത്രേണ
ഹേമേനാചാരബന്ധനം
പാണിഗ്രഹണസന്ദർഭേ
സ്വർണം ചിത്തഹരം നൃണാം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM – 13-04-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. एतत् —— पुस्तकम् । (क) माम्  (ख) मम (ग) मत्
  2. ——- चरतः । (क) अजा (ख) अजे (ग) अजाः
  3.  —— छात्रे  स्वः ।(क) आवां (ख) अहं  (ग) वयम्
  4.  ——- चलति ।(क) नौका (ख) नौके  (ग) नौकाः
  5.  ——— गच्छथ । (क) त्वं  (ख) युवां  (ग) यूयम्
  6. ” मेघाः ” इत्यस्य एकवचनरूपं किम् ? (क) मेघम्  (ख) मेघः (ग) मेघौ
  7. लोके गुरुतमा का ? (क) पुत्री (ख) भार्या (ग) जननी 
  8. केरलराज्यस्य राजधानी कुत्र वर्तते ? (क) तृश्शूरे (ख) तिरुवनन्तपुरे (ग) एरणाकुले
  9. अमरवाणी इति प्रथिता भाषा का ? (क) हिन्दी (ख) संस्कृतम् (ग) आङ्गलेयम्
  10. युधिष्ठिरस्य माता का ? (क) यशोदा (ख) माद्री (ग) कुन्ती

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana M S
  • Veena Venu
  • Nayana Sudhakaran
  • Alphy Davis
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”